SearchBrowseAboutContactDonate
Page Preview
Page 917
Loading...
Download File
Download File
Page Text
________________ ( ८९२) अनि वानराजेन्थः । उद्योग शिपिय पद्म पद्माई जह जिणो समयं । जाइन विपास से अपणपनाई ॥ ननु प्रशत्यां भगवत्यां प्रज्ञापनायां स्फुटं भणितमेवोक्तमेव । यथा जिनः केचली परमासुरत्नप्रभादीनि बस्तुनि ( समर्थ जे जाणयति ) यस्मिन्समये जानाति (नवि पासइति) तस्मिन् समये नैव पश्यति किंत्वन्यस्मिन्समये जानाति - न्यस्मिंस्तु पश्यति । इयमत्र भावना । इह भगवत्यां तावदटादशशतस्याष्टमोदेशके स्फुटमेवोक्तम् ॥ तद्यथा ॥ " छउमत्थे भंते! मस्से परमाणुपोग्गलं जाणइ न पासह उदाहु न जाणइ न पासर । गोयमा ! अत्थेगइए जागर न पासर । अत्येगश्ए न जाणइ न पास । एवं जाव असंखेजपपलिए खंधे " स्थो निरतिशयो गृह्यते । तत्र श्रुतज्ञानी उपयुक्तः श्रुतज्ञानेन परमाणुं जानाति न तु पश्यति दर्शनाजावादपरस्तु न जानाति न पश्यति " एवं श्रीपति परमा श्रोहीपणं भंते मस्से पर मापोम्गलं जं समयं जाणइ तं समयं पास जं समयं पास तं समयं जाण णो णडे समड़े से केणठेणं नंते ! एवं बुवर ? गोयमा ! सागारे से नाणे नवइ अणागारे से दंसणे भवर सेकेण पास एवं बुचरस्त्यादिकेची म परमाणु पोग्गलं जं समयं जाणइ तं समयं पास जं समयं पास तं समयं जाणद नो इणडे समहे । से केणटुणं नंते ! एवं वुश्चद गोयमा ! सागारे से नाणे भव‍ । अणागारे से दंसणे नव से एवंत्यादि एवं महापनांमध " तदेवं सिद्धान्ते स्फुटाकरैर्युगपदुपयोगे निधिकेऽपि किमिति सर्वा नर्थमूलं तदभिमानमृत्सृज्य क्रमोपयोगोननिष्पद्यत इति । तदेवं बुकिता जरा जनप्रतिनिधि धर्मियार्यमाणा अपि परस्य दुराग्रहयुकिर्न निय निमील्य धृष्टतया पुनरप्याह इन समनुप्यव्यय, ओवा के विंति उमस्यो । पुणपरतित्थि, पवत्तव्यमिति जंपंति ।। यस्य भगवत्यां युगपदुपयोग निि स्थोऽसाविति ब्रुवते कथं पुनः केवली वृद्मस्थो भएयत इत्याह । केवलीत वाक्ये व शब्दोपादथवा केवल शासिताऽस्येति केवनिमान् इति वाक्ये मनुध्यत्ययस्य प्रोपाथोऽसीकेपी तस्य च युगपदुपयोगनिषेध मयात पवेति परस्याभिप्राय पर पवाद अन्ये तु केचित्तु परतीर्थिकवक्तव्यता विषयमिदं केव विनो युगपदुपयोगनिषेधायां केनातमिति ज्ञापयतो न केोपयोगनिषेधमिति । श्रथ परस्य विभ्रमापहरसा समस्तप्रमानुग्रहशी पुनरपि सुरिराह त्यो होहि प परतावा विसेसिउं रूमसो । निtिes केवलं ते, तस्स उमत्यया नत्थि | यस्माद्भगवत्यपादशशताष्टमोदेशके उपस्थोऽधिकं परमावधिकं चेत्येतांस्त्रीनपि क्रमशः प्रथमं विशेष्य विशेषतो निर्दिश्य ततः पर्यन्ते केबिनं निर्दिशति । तेन तस्मात्तस्य केवलिनः स्वमिष्यामे युक्तिविकासामर्थ्यादिव मतुप्प्रत्यय जोपास्वयोपनीयमाना उद्यस्थता नास्ति किंतु निरुपविवासी यदि नरपतिः कि मनेन व्याज निर्देटोन यत्किमपि ब्रद्मस्थस्य जणनीयं तत्प्रथमं ब्रझ स्वयम्पाका सर्वस्यादिति किंच Jain Education International उपयोग नय पास अमन्नो छनुमत्यो केवली कोसा। जो पास परमार, गढ़पा मिर्ण भस्म होला । "केली णं नंते! परमाणुपमा समस्यादि" भगव त्यामुय परमामवधिज्ञानिनं मुक्त्वा अन्याय नप इयति तत्रापि सर्वेऽप्यवधिज्ञानिनस्तं पश्यन्ति किं तु यः परमाधिकानी तस्माच परमाययेयेः किञ्चिन्यनावधिरधावधिक स एव तं पश्यति तौ चाधावधिकपरमावधिज्ञानिनौ द्वावपि केवलिनः प्रथममेव निर्दिष्टौ ततस्तयोर्द्वयोरपि विशेषतो निर्मार्य निर्दिष्टत्वात्कोऽन्यो हन्त उद्मस्य केवली योऽसौ परमाणुपुलं पश्यति यस्य स्केवलिन ६दं स्वत्कल्पनया जगवत्यां ग्रहणं भवेदिति । अपिचागमे स्थानान्तरेऽपि स्थादिज्य उपरिक्षातीत एव केवली निर्दिष्टो नत्वियादिलो पकल्पनया उद्मस्थ इतिदर्शयन्नाद सिमित्या या मग्गज नहिं सुने । केसरगंज- माईपविनिवाणं । तिम्निविपमिसेदेठं तीसूचि काले केवल सत्य | सिकुड़ सिजिसि सिस्सिवादि विनिधिको । तेषामेवस्थानामादिशब्दादयधिक परम निनां यत्र यत्र जगवतिप्रथमशतक चतुर्योद्देश कसूत्रे केवलसंवर संयमाचदिनिर्याण मोको सम्यते चियापसूत्रे श्रीमपि उपस्पावधिकपरमानिनः प्रतिषेध्य तदुपरि केवली नूतनवद्भविष्यलकणेषु त्रिष्वपि कालेषु सिध्यति असेधीत् सेत्स्यतीति निर्दिष्टो याद पुनरयमपि त्वत्कल्पनया बस्यो यदि तदा अस्यापि प्रथमनिर्दिश्वस्यस्यैव केवलसंयादिनिः सिद्धिर्न भवेदिति किं मानते।"माणं त माणूसे तीयमणंतं सासयं समयं केवलेणं संवरणं । केवलेणं संजमेणं केवलादि पवयणमायाहि सिज्जिसु बुजिसु जाव - खाणमंतं करि गोयमा ! नोहण समड़े से केस नसे ! पुस जाय अंतं करितु गोधमा ! ज केवि अंतरा या अंतिमसरीरिया वा सत्यमाणं तं करें या करेति वा करेस्संति वा सब्वे ते उप्पन्ना नाणदंसणधरा अरहा जिणा केवली जवित्ता तम्रो पच्छा सिमंति बुज्छंति मुच्चंति परिनिव्वायति सव्वदुक्खाण अंतं करिंसु वा करेति वा करेस्संति वा से तेलट्टेणं गोयमा ! जाव Hoasक्खाण अंतं करिंसु एप्पनेवि एव वेव नवरं सिज्यंति भाणियां । श्रणागपचि एवं चैव । नवरं सिज्जिस्संति जाशिवं । जहा मत्थो तहा अहोदिन परमाहोनिवि ति नि २ आलावा भाणियच्चा । केवक्षीण भंते! मणूले तीतमतं सासयं समयं जाव अंतं करिंसु ढंता सिसुि वा जाव अंतं करें । एए तिन्नि आबावगा प्राणियन्वा बनमत्ये जदा नयर सिक्सिसित " तस्मादियमेव रीतिः । सिकान्ते छद्मस्थादिज्य उपरि यः केवली जायते सपियर एव नरापिपास अन्य अनन्तरमुत्रोक्त सिगमनानुपपतेरिति । अय " अने पुण परतिस्थिय वप्तव्व "मित्यादि तेनासमञ्जस नापितेनोद्वेजितः परानुकम्पया सवेद सरिराह एवं विसेसियम परमयमेगंतरी चहगेति । न पुणरुन भोगो, परवतयंति का बुकी ॥ उपभोग गरी पचीसमे समा । For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy