SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ (८९०) उवयोग अनिधानराजेन्द्रः । नवयोग तुत्येवं यो हादशविधोपयोगः श्रुतेऽनिहितो यश्च झानं पञ्चविधं | दंसणे यत्ति ) दर्शने शाने च युगपदुपयुक्ता इह किल भणिता दर्शनं चतुर्विधं प्रोक्तं तदेतत्सर्वमपि केवलज्ञानदर्शनयोरेकत्वे इति परस्याभिप्रायः । अयं च मिथ्याभिमानोपहतसद्बोधकुत उपपद्यते न कुनश्चिदिति । अपिच त्वात्कदभिप्राय एवेति दर्शयति ( समुदायवयणमेयत्ति ) जणियमिहेव य केवल-नाणुवउत्ता मुणंत सव्वंति । समुदायविषयमेवेदं नतु युगपदुपयोगप्रतिपादनपरमित्यर्थः। अनन्तास्तहि सिद्धास्तत्समुदायेऽत्र केऽपि झाने उपयुक्ताः केपासंति सव्वोत्तय, केवल दिट्ठीहिणंताहि॥ चिद्दर्शने इत्ययमर्थः। प्रत्येकविवक्षायां पुनः "पत्तेत्रावरणत्ता" इहैव पुरतो भणितं केवलज्ञानोपयुक्ताः सिद्धा सर्वे (मुणं मित्याचभिहितयुक्तेर्युगपभयोपयोगनिषेध एव मन्तव्य इति ति) जानन्ति तथा पश्यन्ति च सर्वतः केवलदर्शनदृष्टिभि पुनरपि प्रेर्यपरिहारौ प्राहरनन्ताभिर्यद्वक्ष्यति "केवलनाणुवउत्ता,जाणती सव्वभावगु: णभावे । पासंति सब्बो खलु, केवलदिट्ठीहिणताहि मिति" जम्हाअपज्जताई, केवल तेणोजोवओगो त्ति । तस्मान्तयोरेकत्वमितिभावः । नम नायं नियमो, संतं तेणोवोगोत्ति ॥ पुनरपि परः प्राह ।। साद्यपर्यवसितत्वाद्यस्मादपर्यन्ते अविनाशिनी सदावस्थिआह परोजावम्मि, नवनुत्ता सणे य नाणे य । तकेवलदर्शने तेन तस्माद्युगपदुपयोग इष्यते अस्माभिः । इदं हि यद्वोधस्वभावसदावस्थितं च तस्योपयोगेनापि सदा भविजणियंतो जुगवंतो, ना जणियमिणं पितं सुणसु ॥ तब्यमेव अन्यथोपलशकलकल्पत्वेन बोधस्वभावत्वानुपपत्तेः। आह परो नन्वपृथग्भावेऽपि केवलज्ञानदर्शनयोर्न दोषा यतः सदोपयोगे च द्वयोर्युगपटुपयोगः सिद्ध एवेति परस्याभि"सरीरा जीवघणा उवउत्ता दसणे य नाणे य" इत्यत्र दर्श- प्रायः । प्राचार्य प्राह । भण्यते अत्रोत्तरम् । नायं नियमः ने च शाने च युगपदुपयुक्ता इति भणितं ततो युगपदेव के- सर्वदा यल्लब्धिमाश्रित्य स विद्यमानकेवलशानं केवलदर्शनं च वलशानदर्शनोपयोगः सिद्धः । सूरिराह । ननु यदि भणिते- तेन तयोरुपयोगेनापि सर्वदा भवितव्यमिति कुतः पुनर्नार्य नार्थसिविस्तव तहीदमपि भाणतं वर्तत्ते तच्घृणु किपुनस्त- नियम इत्याहदित्याह ॥ लिइकालं जह से दं-सणनाणाणमणुवोगे वि । नाणम्मि देसणम्मि य, वत्तेगयरम्मि नवउत्ता। दिहमवत्थाणं तह, न होइ कि केवलाणं पि॥ सम्बस्स केवलिस्स, जुगवदो नत्थि नवोगा । यथा केवलज्ञानदर्शनात्यां शेषाणि यानि दर्शनझानानि तेषां एतदिहैव व्यक्तं पुरस्ताद्वक्ष्यति ततोऽस्यां गाथायां भद्रबा निज चित्तिकालं यावदनुपयोगानावेऽपि सत्वस्यावस्थान हुस्वामिजिय॑क्नेऽपि युगपदुपयोगे निषिद्धे किमिति तद्योगप दृष्टुं तया केवलज्ञानदर्शनयोरपि निजस्थितिकानं यावदनुपयोगेधाभिमानोऽद्यापि न त्यज्यत इति भावः। अत्र परस्य व्याख्या- पि सर्वस्यावस्थानं किमिति न जवति नवति चेत्तर्हि सतो ज्ञानन्तरकल्पनामाशय परिहरन्नाह ॥ स्य दर्शनस्योपयोगेन नवितव्यमिति अनेकान्तिकमेव । श्यमत्र अह सबस्सेव न के-चलिस्प दो किं तु कस्सइ हवेज । भावना । शेषशानदर्शनानां प्रज्ञापनायां कायस्थिती दीर्घस्थिति काल उक्तस्तद्यथा । “मश्नाणीणं भंते ! मश्नाणित्ति कालो सो य जिणो सिको वा, तं च न सिचाहिगाराउ ।। केचिरं हो? गोयमा! जहन्नेणं अंतोमुहुरतं उकसेणं गवहिंसाअथैवं व्याख्यायते परेण सर्वस्यैव केवलिनो न युगपद्वा- गारोवमाई सारेगा एवं सुयनाणीवि प्रोदिनाणीवि एवं चेव बुपयोगी किंतु कस्यापि द्वौ भवेतां कस्यचिदेकः स च केव- नवरं जानेणं एकं समयं मणपज्जवनाणी जहन्नेणं रकं समयं । लिजिनसिद्धो वा भवेद्भवस्थकेवली वा भवेदित्यर्थः । ततश्च उक्कोसेणं देसूर्ण पुब्यकोमि" यदा विजङ्गज्ञानसम्यक्त्वनामे सभवस्थकेवलिनोऽद्यापि सकर्मकत्वादेकदा एक एवोपयो- मयमेकमवधिज्ञानं नृत्या प्रतिपतति तदा अवधिझानस्य जघन्यगः। सिद्ध केवलिनस्तु सर्वथा कर्ममलकलङ्कविप्रमुक्तत्वात तः समयस्थितिकालो मन्तव्यः । मनःपर्यायज्ञानस्य तूत्पत्त्यनन्तरं युगपद् द्वावुपयोगी भवत इति परस्याकूतं तच्च न युक्तमिह तद्वतो मरणादिति " चक्बुदसणी जहन्नेणं अंतोमुहत्तं उक्कोसेसिद्धाधिकारादिदमुक्तं भवति “सव्वस्स केवलिस्स" इत्या- णं सागरोवमसहस्सं सारेगं अचक्खुदंसणी प्रणाप वा अपदिना सिद्धाधिकारे सिद्धस्यैव भज्याहुस्वामिभिर्युगपवावु ज्जवसिए अणाइए वा पन्जवसिए ओहिदसणी जहा ओहिनाणि पयोगौ निषिद्धावतो न किंचित्त्वत्कृता व्याख्यान्तरकल्पनेह त्ति” तदेवमेतेषां निजनिजस्थितिकालं यावत्सत्वमुक्तम् । उपभवतीति भावः । सूरि-समाधानान्तरमाह योगस्वान्तमौहूर्तिकत्वान्नैतावन्तं कालं भवत्यतः मतोऽवश्यमुअह पुवकेणेच, सिचमेकोत्ति किं च विइएणं । पयोगेन नवितव्यमिति कथं नानकान्तिकम् । अथ सब्धित एचएत्तो वि य पच्छे, निगमइ सबपमिसेहो ॥ सान्येतावन्तं कालं भवन्ति नतु बोधात्मनेति चेत्तदिदं हन्त केवअथवा " नाणम्मि दंसम्मि य वत्तेगयरम्मि उवउत्ता" | लझानदर्शनयोरपि समानं तयोरपि लब्धित एवापर्यन्तत्वादुपयांइत्यनेन पूर्वार्द्धनैवैकदा एक उपयोगः सिद्धस्ततः किं द्विती गतस्तु सामानिकत्वादिति पुनरप्यतिस्वाग्रहप्रस्तत्वात्परः प्राहयेन पश्चाद्धेनोक्तेन उक्तं चेदत (एत्तोवियत्त) इत एव "स- ना सनिधणता समयं, मिच्छावरणक्खनत्ति व जिणस्स। व्वस्स केवलिस्स" इत्यादि पश्चाोपन्यासात्सर्वप्रतिषेधो इयरेयरावरण्या, अहवा निकारणावरणं ॥ गम्यते । यथा सर्वस्य केवलिनोऽपि युगपद् द्वावुपयोगी न स्तः किंपृच्छा केवलिन इति ॥ पुनः परवचनमाशङ्क्य परिहारमाह एगयराणुवउत्ते, तदसव्वप्मुद रिसत्तणमेव । तो कहमिहेव भणिय, उवउत्ता दसणे य नाणे य । - ना उनमत्यस्स वि, समाणमेगंतरे सव्वं ॥ समुदायविसयमेयं, उजयनिसहो यपत्तेयं ।।। ननु यदि एकस्मिन्समये केवबज्ञानोपयोगाऽन्यस्मिस्तु समये यदिन युगपदपयोग इष्यते तत प्राचार्यः कथमिव भणि- केवनदर्शनोपयोग इष्यते तवं क्रमोपयोगित्व कवनोपर ध्यति तथापीहव भणिष्यतीत्यर्थः । किं तदित्याह ( उवउत्ता। केवलज्ञानदर्शनयोः सनिधनत्वं प्रतिसमय सान्तत्वं प्रामोति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy