SearchBrowseAboutContactDonate
Page Preview
Page 898
Loading...
Download File
Download File
Page Text
________________ (८७३) उम्मग्गदेसणा भभिधानराजेन्डः। उम्मग्गदेसणा नवयसनप्राप्तः शन्जियपरायत्तताकोमीकृतत्वेनोन्मादवान् त- भगवया अज्जकालगसूरिणो विचिंतियं नूण एस पउट्ठो बकप्राप्तो व्यसनप्राप्तः। शरीरं वपुस्तस्य दौर्बल्यं पुर्बलता शरी- बुद्धी जंभे सुत्ताण कमेपण विरोहिपण चिग्गाप्पिऊण भणिरदौर्बल्यं तयाऽसमर्थोऽशक्तः यथावस्थितचरणकरणं कर्तुमि- यं तुमं महाराय! धम्ममूलाई पुच्छसि “करुणा सब्वजीवे त्यध्याहारः । अतोऽशुकेऽपि चरणकरणे परलोकार्थी शुरू एवं सु, सव्वं वायाए भासणं । परस्स दारगं चाउ, परिम्महविमार्ग प्ररूपयेदिति । स हि सन्मार्गप्रकाशनात पुनर्मार्ग प्राप्नो- वजणा॥ एमाइ चम्ममूलाई, कोहाईण य वजणं । सव्वपासंतीति गाथार्थः। यस्तु मनाक्संधिग्नः सोऽपि नीत्या परान्वादिनो डियाणं पि, एयं सम्मं पयंसया” ततो पुणो वि पुच्छियं वेययथावस्थितं न कथयति तस्य दोष दर्शयन्नाह । विहियविहाणेण विहियजन्माण किं फलं ? सूरीहिं भणियं परिवारपूय हेक-पासत्याणं च णाणवत्तीए । किं महाराय! विहिविहिसुहाणुबधि पुग्नफलं साहेमि जहाजो न कहेश विसुकं, तं दुहबोहियं जाण ॥ "विहिजीवदयाहजुया, जीवा स सुवज्जिऊण सुहयाम्मि । पुनंपरिवार प्रात्मन्यतिरिक्तस्ततः परिवारेण पूजा परिवार पूजा पावत्तयरा, नरसुरविसोक्वविउलाई" पुणो वि पुच्छियं जअथवा परिवारस्य पूजा परिचारपूजा हस्वत्वं प्राकृतप्रनवंत प्राण किं फलं सूरिणा भणिय पावविवायं पुच्छसि नरयपहो स्या हेतुनिर्मितिःपार्श्वःसम्यक्त्वं तस्मिन् कानादिपाश्र्वे तिष्ठन्तीति पावविवागो "परवई देह दुहं, नरयतिरियजोणीसु हीणासु। पार्श्वस्थास्तेषामनुवृत्तिरनुवर्तनं तया योन कथयति न प्रकाश हीणसुरनरगईसुविता तहेव इह दुहाण ॥ मरयाण पुणो यति विगुरूं सर्वविशुकं सर्वविपदिष्टं यथावस्थितं मुक्तिमार्ग मग्गो, सहरम्भपरिगहो यजियघात्रो। कुणिमाहारो अविरा, तिव्वकसाया पमाश्रो य" ततो दत्तण कुद्धेण भणियं । भो माचार्य साधुं वा दुर्बेजबोधिकं जानीहि । अयमत्र जावार्थः । यो हि मनागसंविग्नोऽपि परिवारापेकया सम्यक् साध्वाचारं न भो समणा कि तुम सम्मं न सुगसि कन्नेसु । किं वा अकम कथयति नायमन्यथा प्रवृत्तः सम्यक्त्वकयनेन प्रकटो भविष्यति सुयं करोस किं वा न याणसि जन्नाण फलं । जं फुडं न साततोऽसमञ्जसरोषो भविष्यति ततः शरीरादिस्थितिं न करि हेसि ततो सूरीहिं भणियं जइ फुडं ता नरयगमणमेव फलं ध्यति पूजा वा न अविष्यतीति हेतोः पार्श्वस्थानुवृत्त्या वा यत तो रोसारुणलोयणेण पञ्चयं किमहं नरगं गमिस्सामि अ णेगजनकरणा वि भयवया भणियं कया हो य सत्तमे दिणे नामते सम्यक् कथयतः प्रकोपं यास्यन्त्यतः वरमात्मसाकिसु कुम्नियाए पइज्जतो सुणगाह खज्जतो मरिहिसि । पुणो वि कृतं कृतमिति । एते चानवर्तिता भवन्विति स्वबुद्ध्या सुन्दर पुच्छियं पत्थ वि को पञ्चओ भयवया परंपियंतो तम्मि दिणे मपि विदधानाः संसारसागरे पव नवन्ति यत उक्तम् “जिणा विट्ठा मुहं पविसिहि पुणो वि दत्तण भणिय तुमं के चिरं अणाए कुणंताणं, नृणं निव्वाणकारणं । सुंदरं पि य बुद्धीप, सव्वं इओ दिणाश्रो जीविहिसि? सूराहिं साहियं श्रणेगा बरि नवनिबंधनं ॥ जे मय प्रारंजरया, ते जीवा होति अप्पदोसयरा । साई दिवं च गमिस्सामि । ततो दत्तेण चिंतियं प्राइकोहमुते च महापावयरा, जे आरंनं पसंसंति" य एवमधः परमाराध्य वागराण किं पटुवेमि संपयं च जम्ममन्दिरं देसेमि दुव्वकालिकसूरिनिरिव प्राणप्रहाणेऽपि परानुवृत्त्या नैषानुवृत्त्यापि यणस्स फलं पइविछामि ताव कालावहि जाव पच्चाअलिनैवान्यथा भाषणीयमिति गाथार्थः ।जगवत्कालिकसूरिकथानकं यवाइणं भणिऊण विहिहजाणा पुवं विणिवाइस्सं ततो चैवम् । “ अस्थि हेव खेत्ते तुरिमिणीए नयरीए जियसन नाम मा एस समणगो कहिं पि गच्छहि ति ततो मोत्तण नियपुरि राया तीए वि नयरीए अन्नो रुद्दामाहणीए सुमो दत्तो माह से रक्खा । अप्पणा समागो सए गिहे तो चिंतियं चेणसु उपरि वसा सो यम या एसु सत्तसु महाबसणेसु प ट्ठामि ताव अंतेउरे सत्तदिणाणि तो कहं मे विट्ठा मुहं पविसुत्तो । किं बहुणा सब्वहा विरुकायारसमायरणसीयो अहंतया सह तओ पविट्ठो अंतेउरे सोयाविया सब्वेवि रायमग्गा तभधियब्वयावसेण जाम्रो रायाणो संजाओ सब्बहार पचासमतणण जात्रो अनसि पि सामंतमंडलीयप सुहबहुमश्रो ततो श्रो सत्तमे दिणे भवियव्वया वसेण रायपहं पवन्नस्स जाओ दाणसंमाणाणा उवनोनोकण को सव्वो वि राणो परिय धेगो न सके तो गंतु ततो तत्थ काऊण वेगभंग ढक्किउ णोबासे । ततो गहिऊण जियसत्तुमत्ररायाणं बंधित्ता कटुध्यि पुष्फहिं अप्पणावि भयदुनो लहुं लहुँ विणीहरिओ रायपचारगागिहे जाओ सयं चेव सयं फ्होराया एवं रज्जधरारुढस्स हाओ । इओ य सो दत्तो दुम्मई विमूढमणो गया सत्तदिवनवियग्वयावसेण तत्थ सभागयकर्मण विहरमाणा साश्सया सत्ति कलिऊण तम्मि चेव सो नीहारिओ महया तुरयचडबहुसोससमनिया जुगप्पहाणो अज्जकागानामय सूरिणो नाया यरेण जाव रायपहमागो ताव सो चेव विघा तुरयखुराहय दत्तमायाए जहाए । जहाधच्च संपए पत्थ मे जाया तुजविय या पविघा मुहे तो नायं जहा निच्छपण मरिज इतो निमाउलो अजवि कामगसूरी समागओ तातं वंदादि तेण वितह गिन्हामि तं चेव पडिसनूं जियस अउनिकंट मे रजं होहि त्ति पमिसुयं गतो बहुपरिवारोसूरिसयासे दिकाय सूरिणो कारण एयं चिंतिऊण जाव नियतो तो ततो गहिरो सेससामंतेहिं उचिम्रोवयार उयविट्टो जहारिहासणे प्रयवया नाळण बकायरं मा भिन्नरहसत्ति काऊण रायाणं विणिवाइऊण अम्हे वि सायारो सूरीहिं सामंतेणं पकविणो उसिट्ठजणसमायारो। जहा विणिवाइस्सह ततो नीहारिऊण मूलरायाणं कछागिहाओ अह सिंचिऊण रायपए समाप्पिनी दत्तो बंधिऊण तेण वि होयव्वं करणापहाणमणसा सब्वेण धम्मात्थिणा भासेयव्व सिवाविऊण सहसुणएहिं कुम्भियाए पज्जालिश्रो भासणो मणिदियं हियकरं सर्व ववायं सया कायं सचजियाण सोक्ख जलणो खजंतो य सुणपहिं महायणाभिभूत्रोरुहज्झवसायजणगहाणेसु दायब्वयं सवेणावि जिएण रायसययं वेयं हि परिगो मरिऊण जात्रो नारो । सूरी वि सायसउत्ति कापंचप्पणोदीलाईणमणिदियं पइदिणं गेहाणुसारेण उदेयं दा ऊण पूरो नरवाणा जहा एएण भयवया पाणपरिव्वायसंगतहेह बेयमणहं जीवाण सव्वेसिण अञ्चतं हियमेव सव्व- भवे विन अन्नहा भासियं एवं अन्नेणावि सिवसुहत्थिणा वयणं भासंति जं जंतुणोतं जाणाहि नरीससव्धमणहं धम्मस्स जहहियं जिणवयणं भणियव्वं कालगायरियं कहाणयं सम्मसंसाहगं एमाइसब्वसाहारणदेसणासवणपज्जंते भवियव्यया तं"। ननु यद्येवमन्यथा कथने दण्डो भवति तर्हि किमित्यन्यवसवत्तिणा दत्तण पुच्छियं कहेहि किंजमाण फलं । तो | था कथ्यते इत्याह । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy