SearchBrowseAboutContactDonate
Page Preview
Page 892
Loading...
Download File
Download File
Page Text
________________ उब्बष्य अनिधानराजन्नः। उभिम विज्जादेवयसमयनिबको मंतो अहवा इत्थिपुरिसा निहाण विजा- प्रवरे, अन्धवहिर्भूतैर्लोकप्रसिद्धेऽज्ञातवक्तके श्लोके, वाच । मंता अहवा स साहणा विज्जा पढणसिको मतो दुगमादि असंवृतपरिधान्मदौ “छिक्कावणा उम्भेडो णीया सा दारुणदम्वनियरा विहेसणवसीकरण चाडणारोगावणायकरावजोगा सभावा" वृ०६ उ०। विकराले, "उभडघडमुहा कच्छुकइत्थं गोपालादीकम्मे जिन्नगा कालतो मुझे गहिते अगहिते वा सराभिभूया" उद्भट विकरालं घटकमुखमिव मुखं तुच्छकाले असंपुग्ने ण कप्पति दिक्खिउं पुने कप्पति । अविनकालतो दशनच्छदत्वाद्येषां ते तथा । स्पष्टे च । “उभडघाडामुहा ककए कम्मे गिहिते वा अराहिते वा मुल्ले कप्पति । च्छुकसराभिभूया" उद्भटे स्पष्टे घाटामुखे शिरोदेशविशेषी सिप्पाई सिक्खतो, सिक्खाचेतस्स दत्त जा सिक्खा। । येषां ते तथा । भ०७ श०६ उ००।ज्ञातं०। गहियम्मि वि सिक्खम्मि, चिरकालंतु जब्बछो॥२२॥ नब्जमवेस-उन्नटवेष-पुं० निषिद्धजनोचितनेपथ्ये, ध० २० । एमेव य विज्जाए, मंते जोगे य जाव उब्बको। दर्श। (तदकरणीयता अणुब्जड शब्दे उक्ला). तावति कामे ण कप्पति, सेस कानं अणुमात्तो ॥३॥ जनव-उनव-पुं० उदू-भू-अन् । उत्पत्ती, विशे० । सम्भप्रतिगाहणातो पिज्जा मंते जोगा सिक्खतो सिक्खावतस्स वे, शा०२०। कर्तरि-अच्-1 उत्पत्तिमति, उद्भूतत्वे, विकवमादिदव्यं देति सो य जति तेण एवं उब्बको जाव सिक्ख शेषगुणगते जातिभेदे, वाच०॥ सि ताय तुम ममायतो तमि असिक्खिते न कप्पति सिक्सिए नब्जाम-नाम- पुं० उद्-भ्रम-घञ्-भिक्षाचमणे, स्था. कप्पति।अध एवं उम्बद्धो सिक्खिए वि सवरिप तियं कामं ममा ४ ठा०॥ उत्पाबल्यन भ्रमत्युश्माः । भिक्षाचरेषु, "तीरिय उयतणे नवियवं तम्मि काले अपुनेण कप्पति अंतरापवावेतस्स भामणितो य दरिसणं " व्य०१ उ० नि००। इमे दोसा॥ जब्जामश्या-नुदामिझा-स्त्री० स्वैरिएयाम्, “जस्स महिलाबंधबहो रोहा वा, हवेज्ज परितावसंकिलेसो वा । यति उम्भामला य तस्स" व्य०४३०दुःशीलायां च ।वृ०६उ । नब्बछगम्मि दोसो, उवासु ते य परिहाणा ॥२all उब्जामग-उनामक-पुं० उद्-भ्रम्-एवुल् । पारदारिके, बाह्यजवनकगनवगाणं, एस विसेसो मुणेयव्यो । ग्रामे भिक्षाटनं विधायापर्याप्ते तत्रैव भिक्षामदति, "श्रद्धाणकंग वितियपदं सुक्कोवगाहा । कंगगतो जब्बरूगो नम्बरूम णिग्गयाई उम्भामगखमग अक्खरे रिक्खा" वृ०१ उ०॥ यगाण श्मो वि से सोकण वसंपदं उब्बको भय पुण ज वायुनेदे च । प्रज्ञा सीए धेप्पंति । नि०चू०११ उ०। जन्नामगणितो(यो)य-उज्ज्ञामकनियोग-पुं० उभ्रामका भिउब्बनण-उदलन-न० अभ्यङ्गने, वियपयकारणम्मि चम्मु क्षाचरास्तेषां नियोगो व्यापारो यस उद्घामकनियोगः। भि- . ब्बलणं तु होति एगट्ठा" वृ० ३ उ० (अणायारशब्दे तनिषेध | क्षाचरव्यापारवति प्रामे, “तीरिय उम्भामणितोयदारिसणं सा उक्तः ) प्रोदलने च । क०प्र० । करणे, ल्युत् । देहोपलेपनविशे हुसणिवप्पाहे।" व्य०१ उ०। घेषु, यानि देहावस्तामर्शनेनापनीयमानानि मालादिकमादाय | जा नब्जामिगा-उनामिका-स्त्री० कुलटायाम्, व्य० ६ उ० । उद्वलन्तीति । शा०१३ १०॥ " उन्भामिगावलिया बलिया बलवलिया" महा० ३ अ० । उब्बलणसंकम-उद्मनासंक्रम-पुं० प्रदेशे, सङ्कमभेदे, पं० सं० उन्नालण-देशी-शूर्पादिनोत्पवने, अपूर्वे च । देना। (तल्लक्षणादिसंकमशब्दे प्रदेशसंक्रमप्रस्तावे दर्शयिष्यते) उन्नाव-रम-धा. क्रीडायाम, रमेः संखुखेडोम्भावकिलिकि उम्बिक-नदिक-त्रि० ऊर्द्ध गते, औ०। "सुगंधवरकुसुमचुम्म चकोडममोहायणीसरवेला ८।४।६७ । इति रमेरुभाषादेवासरेणुमइलं" भ०६श०३३ उ०। रा०। उच्छ्रिते, । "तालद्ध- शः । उम्भावइ । रमते । प्रा० । उम्बिद्धगहलकेउ" स० । प्रश्न० । रा०।। जन्नावणा-उजावना-स्त्री० उत्प्रेक्षणे, "श्रमम्भाषुब्भावणाहिं" उपविछ-त्रिक उण्डे, “उम्बिद्धविपुलगंभीरखायफलिहा" मा०१३ अा०प्रकाशने, नं। प्रभावनायाम, " पबशा० १०रा०। यण उम्भावण्या" स्था०१० ठा। वृ०। उबेह-उद्वेध-पुं०उण्डत्वे, जी०३प्रतिका"उम्बेधं ओडतणंति जनावि-देशी-सुरते, दे० ना। भणियं होई" स्था०१०ठा। भूमिप्रविष्टत्वे, जं०७ वक्ष भुवि | उन्निदमाण-उजिंदत-त्रि उद्भेदं कुर्वति, "मट्टिउपलित असप्रवेशे, स्था० २ ठा० । भूमाववगाहे, मध्यविष्कम्भे च। णं४वाउम्भिदमाणे पुढवीकार्य समारंभेजा" प्राचा०२श्रु.प्र. स्था०१० ठा। नजिदिउं (य) ननिय-श्रव्य० उद्घाट्येत्यर्थे “छगणाजब्बोमित्ता-अवयोमयित-त्रि० अधोबोलयितरि,"सीमोद- इणोवलितं उम्भिदिय जंतमुभिमं" पंचा०१३ विवाद०॥ गवियडांस वा कायं उम्दोलित्ता भवति" सूत्र०२ श्रु०३१० | उब्जिज्जमाण-उदनिद्यमान-त्रि० उद्घाट्यमाने, जं०१वक्षन उन्ज-ऊर्व-त्रि०उद्-हाङ्-म-पृषो ऊरादेशः। “वोर्वे" ८२ रा०। जीवा० । प्रावल्येनोई वा दार्यमाणे, केतहपुडाण वा ५८। इति संयुक्तस्य वा भः । उम्भं उद्धं। प्रा० उच्थे, उपरिउप- अणुवायंसि उभिजमाणाण वा" भ०१६ श०६ उ०॥ रितने च । वाच०। नन्जिल-उन्नि -न० उद्भेदनमुदभिन्नम् । साधुग्यो घृता. जम्नजि-देशी-कोद्रवजालके, वृ०१ उ०। दिदाननिमित्तं कुतुपादेर्मुखस्य गोमयादिस्थगितोद्धाटने द्वा. उब्जह-अवजाषित-त्रि० याचिते, “ उम्भटुं अणोभटुं वा गे दशे उद्गमदोषे, तद्योगाहेये घृतादी च । पिं०। "छगणारहंतस्स दव्युझियं भवति । नि० चू० १५ उ० । इणोवउत्तं उभिदिय जं तमुभिमं" । उद्भिद्य उदूघाट्य यद् नब्जड-उन्नट-त्रि० उद् भट् करणे-अप् । तण्डुलादेः प्रस्फो-| भक्तादि ददातीति वर्तते तद्भक्ताद्युद्भिन्नमित्युच्यते । कोष्ठटनहेतौ शू, तदाकारत्वात्कच्छपे, श्रेष्ठाशये, महाशये, / काद्युद्भिनं भाजनसम्बन्धादिति । पंचा० १३ विव० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy