SearchBrowseAboutContactDonate
Page Preview
Page 872
Loading...
Download File
Download File
Page Text
________________ (८४७) उहेसिय अभिधानराजेन्षः। उद्देसिय (साहणाति ) कथनं करोति वाशब्दो यदि साधवो बहुप्रमाणा- चेहदाति तर्हि तन्त्र कल्पते कमौद्देशिकत्वात् । श्रारात् भूयः स्तत एकस्यावस्थानमिति सूचनार्थ स सर्वेच्या निवेदयति य- पाकारम्भादर्धाक् पुनः कल्प्यं दोषाभावात् । तथा क्षेत्रेऽन्तर्वयात्राास्मिन् गृहेऽवाजिषुरनेषणा वर्तत इति । एवमपि यैः संघा- हिर्वा काले स्वस्तनं परतरदिनभवं वा अकल्ल्यमारतः कल्प्यम् । टकैः कथमपि न कातं नवति तेषां परिहानायायमाह। इयमत्र भावना । यदू गृहस्यान्तर्बहिर्वा मोदकचूर्णादिकं मोद मा एयं देह इम, पुढे सिहम्मि तं परिहरति । कादितया उपस्करिष्यामि कालविवक्षायां यदद्य स्वः परतरे जं दिवं तं दिवं, संपइ देहि गिएहति ॥ वा दिने भूयोऽपि पक्ष्यामि ततुभ्यं दास्यामीत्युक्ते तथैव चेत् कृत्वा ददाति ततो न कल्पते भूयोऽपि पाकादारतस्त्वसंसक्तं साधुनिमित्तं कुतोऽपि स्थानाद् निकामाददती कयाचिन्निषि कल्पते । तथा चाह॥ भ्यते मा एतद्देहि किंचिदविवक्तिनाजनस्थं देहि तत एवं कृते निषेधिते साधुः पृच्छति किमेतनिधिभ्यते किं वा इदं दाप्यते जं जह व कयं दाहं, तं कप्पा पारो तहा अकयं । शति ततःसा प्राह । इदमेय दानाय कल्पितम् नेदमिति तत कय पाकमाणहत्त-ट्ठियं विजावत्ति यं मोतं ॥ एवं शिष्टे कथिते साधवस्तत्परिहरन्ति । यदि पुनर्यहत्तं तद्दन यत्सामान्यतो द्रव्यं यद्वा यथा क्षेत्रनिरिपेन वा भूयोऽपि मा शेष संप्रति दद्यादिति निषिध्यात्मार्थीकृतमौद्देशिकं भवति कृतं दास्यामीत्युक्त तथैव कृत चेद्ददाति तदा न कल्पते तथा तदा तत्कल्पते इति कृत्वा गृहन्ति तदेवमुक्तमुदियौदेशिकम् । प्रकृतं तु भूयोऽपि पाकादारतः कल्पते । यत्तु निर्धारितक्षेत्रसंप्रति कृतौदेशिकस्य संनवहेतून स्वरूपं च प्रतिपादयति । कालव्यतिकरण पच्यते तन्न दातुं संकल्पितमिति कल्पते यनु क्षेने कालनिर्धारणमविवक्षिते च सामान्यतो भूयोऽपि परसन्नायणहे वा, मा कुच्छीहिं इमा सुहं च दाहोमि । क्त्वा दास्यामीति संकल्पितं तदन्तर्वहिर्वा स्वस्तने परतरदिने दहिमाई प्रायत्तं, करे कृम कम एयं ॥ वा न कल्पते । अथ कर्मीहे शिकं कृतपाकमात्मा कृतमपि मा कोहिति अवन्न, परिकट्टम्मि यं व दिज सुहं तु।। यावदर्थिकं मुक्त्वा शेषमनिष्टं नानुनातं तीर्थकरगणधरैर्यायवियमेण फालिएण व, मिटेण समं तु वटुंति ॥ दर्थिकं त्वात्मार्थीकृतं कल्पते । अथ श्राधाकर्मकादेशिकयोः रसेन दध्यादिना रुकमिदं नाजनं तस्मादेतेन दध्यादिना यदु परस्परं प्रतिविशेष उच्यते । यत्प्रथमत एव साध्वर्थ निष्पाद्वरितं शाल्योदनादि तत् करम्बी कृत्य इदं नाजनं करोमि येना-- दितं तदाधाकर्म यत् पुनाराद्धं सद् भूयोऽपि पाककरणेन न्यत्प्रयोजनमनेन क्रियते इति । रसनाजनहेतोर्या दं व्या- संस्क्रियतेतत् कर्मीहशिकमिति । उक्तमौद्देशिकद्वारम् ॥पि दिना अमिश्रितं कथिष्यते । न च क्वचितं पाप एड्यादिन्यो दातुं दर्श । नि०चू० । प्रव०। पंचा० । ग०ध०। जीत०। व्यः । शक्यते। यद्वादभ्यादि सन्मिश्रम केनैव प्रयासेन सुखं दीयत इत्या- असणं पाणगं वा वि, खाइमं साइमं तहा। दिना कारणजातेन च्याद्यायत्तं दध्यादिसन्मिभं करोति कर जं जाणिज्न मुणिज्जा वा, दाणट्ठा पगर्म इमं ।। ४७॥ म्बौदनम् । एतत् कृतं ज्ञातव्यम् । तथा यदि भिन्न भिन्न मोदका अशनं पानकं वापि खायं स्वाद्यमशनमोदनादि पानकं वारनाशोकवादिचूर्ण दास्यामि तता में पाषण्ज्यादयोऽवर्णमालाघां लादि खाद्यं बडकादि स्वाद्यं हरीतक्यादि यजानीयादामन्त्रणाकरिष्यन्ति यद्वा परिकनितमेकत्र पिएकीकृतं सुखन दीयते । दिना शृणुयाद्वा अन्यतः यया दानार्थ प्रकृतमिदं दानार्थ प्रस्तं अन्यथा क्रमेण मोदकाशोकवादिचूर्णः स्वस्वस्थानादानयिा नाम साधुवादनिमित्तं यो ददात्यव्यापारपाषधिमज्यो देशान्तनीय दाने नयान गमनागमनप्रयासो भवति । अपान्तराले सा रादेरागतो वणिक्प्रभृतिरिति सूत्रार्थः। चूर्णिईस्तात् करित्वा पतति ततो विकटेन मधेन देशविशेषापे तारिमं जत्तपाणं तु, संजयाणं अकपियं । कमेतद्या फाणितेन कक्वादिना यद्वा स्निग्धेन घृतादिना मोदकांदिसमं धर्तयति पिएमतया बन्धन्ति.। अत्र प्योर्गा दितियं पमिश्राइकरवे, न मे कप्पा तारसं ॥ ४० ॥ थयोः पूर्वार्काच्यां संनबहेतव नुक्ता उत्तरा ज्यां तु स्वरूपम् । ताशं भक्तपानं दानार्थ प्रवृत्तव्यापार संयतानामकल्पिकं यत. संमति कर्मेदिशिकस्य संजवतन् स्वरूपं चातिदेशेनाह। श्चैवमतः वदती प्रत्याचकीत न मम कल्पत तादृशमिति स्त्रार्थः। एमेव य कम्मम्मि वि, नएहवणे तत्थ नवरि नाणतं । असणं पाणगं वावि, खामं साइमं तहा । तावियविक्षीणएणं, मोयगचुन्नी पुणकरणं ॥ जं जाणिज्ज मुणिज्जा वा, पुन्नट्ठा पग इमं ॥ ४॥ यथा कृतस्य संभवस्वरूपं चोक्तमेवं कर्मण्यपि द्रष्टव्यं नवरं तं नवे जत्तपाणं तु, संजयाणं अकप्पियं । तत्र कर्मणि उष्णापने उष्णीकरणे नानात्वं विशेषस्तथा हि दितियं पमिाइक्खे, न मे कप्पइ तारिमं ॥२०॥ तापितविलानेन तापितेन विलीनेन च गुडादिना मोदक असणं पाणगं वाधि, खाश्मं साइमं तहा। चूाः पुनर्मोदकत्वेन करणं नान्यथा तथा तु बर्यादि भक्तमपि राज्युषितं द्वितीयदिने भूयःसंस्कारापादनेन कर्मतया निष्पा जंजाणिज्ज सृणिज्जा वा, वणिमचा पगडं इमं ।। ५१ ।। द्यमानं नाग्निमन्तरेण निष्पाद्यते ततोऽवश्यं कर्मण्युपणापने तंजवे जत्तपाणं तु,संजयाण अकप्पियं । नानात्वम् । संप्रत्यत्रैव कल्प्याकल्प्यविधिमाह ॥ दितियं पमित्राइखे , न मे कप्प तारिमं ।। ५२|| असुगंति पुणो रकं, दाहमकप्पं तमारो कप्पं । असणं पाणगं वावि, खामं माइमं तहा । खत्त अंतो बाहिं, कानेसु इत्थं परेचं वा ।। जं जाणिज्ज सुणिज्जा वा, ममाएट्ठा पग इमं ।। ५३ ।। भिक्षार्थ प्रविष्टं साधु प्रति यदि गृहस्थो भणनि यथान्य तं भवे जत्तपाणं तु, मंजयाण अकप्पियं । स्मिन् गृहे विहत्य व्यावर्तमानेन त्वया भूयोऽपि मद्गृहे स दितियं पमिश्राइवखे, न मे कप्पइ तारिमं ।। ५४ ॥ मागन्तव्यं यतोऽहममुकं मोदकर्मादि भूयोऽपि रागुडपाकादिदानेन मोदकादि कृत्वा दास्यामि एवमुक्ते तथा कृत्वा | नदेसियं कीयगढ़, पटकम्मं च आह । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy