SearchBrowseAboutContactDonate
Page Preview
Page 866
Loading...
Download File
Download File
Page Text
________________ (८४१) उदेस भनिधानराजन्धः। उद्देस सविशेषा भावविकृष्टेऽपि सातव्याः केवल कोशखवर्जाः कोश- | हेतोस्तस्य दूरगतेऽपि क्षेत्रविकष्टेऽपि गुराषुद्देशनं भवति । लदोषा हि भावविकृष्टे न भवन्ति मृतत्वेनासंभवात्तस्मात् गीयपुराणोपटु, धारतो सततमुद्दिसंतं तु । द्विविधमपि व्यतिकृष्ट क्षेत्रविकृष्टं भावविकृष्ट च नोदिशेत् । अोसन नहिसद, पुचदिसंवा सयं धरए । अत्रैवापवादपदमाह । वितियं तिवणुरागा, संबंधी वा न ते य सीयति । चोजतो जो पुण, उज्जमिहिति तं पि नाम बंधति । सो सततं नदिसणा, शति जयणा खत्तवितिगिहो ।। इत्तरदिसाउ नयणं, अब्बाहाए य दूरम्मि ।। गीतो नाम सूत्रार्थनिष्पन्नः। पुराणः पश्चात्कृतश्चमणभावः स द्वितीयपदमपवादमधिकृत्य केत्रविकृष्टमपि नदिशेत् । यदि सा निष्कमितुकामोऽन्येषामाचार्याणामुपस्थितस्तस्य च पूर्वाचाधर्मग्राहिण्याचार्येतीवानुरागा नवत्स चाचार्यस्तस्याःसंबन्धि योऽवसनो विदेशस्यश्च स तं सततमेषाभिधारयति येषां च सस्वजनो न च ते प्राचार्याः संयमयोगेषु सीदन्ति उद्यतविहारि मीपे निष्कामितुमुपस्थितस्तान्प्रति उद्दिशति भणतीत्यर्थः । ण श्त्यर्थः केवसं तस्याश्त्वरा दिशोऽनुबन्धनीयाःयावसे स्वक मम स एषाचार्य इति तं गीतं पुराणमुपस्थितपूर्वमाचार्यप्राचार्यों न मिलति तावद्वयमाचार्या पते उपाध्याया श्यं प्रवर्ति मवसन्नमभिधारयन्तं वचसा तमेवोदिशन्तं च प्रति यस्य नीति ततः स्वाचार्यसमीपे विधिना नयनमन्याघातं च दूर ते आ समीपे निमितुमुपस्थितः स पूर्वाचार्यों विदेशस्थः योऽन्यचार्यास्ततः संदेशं कथयन्ति यथा युष्मदीयधर्मशिष्याऽस्माकं स्तस्य संबन्धी संविनस्तमुद्दिशति यथा स तवाचार्य इतिपाचे प्रतिपादीविका वर्तते सा प्रतिप्राया। अथवा स्वयं तेनात्मीयावसमा दिक् धारयितव्या न पुनः स तेजावविगिट्टे वि एमेव, समुज्जातोत्ति वा न वा । न तलोद्देशयितव्यः तस्याषसन्नत्वाचदि था तमप्यवसनतत्थ आसंकिए बंधो, निस्संके उन बज्छति ।। मुद्दिशति । केवलमनेन प्रकारेण । केनेत्यत आह (चोइज्जतो नावविकृष्टेऽप्येवमेव द्वितीयपदमवगन्तव्यमितिनावः कथमित्या- इत्यादि) यः पुनर्जायते चोद्यमानः शिष्यमाण उद्यस्यति संड। किं समुद्धातकामागतः किंवा मेत्येवं तस्मिन् भावविकृष्ट- विनो भविष्यति तमपि नाम ते प्राचार्या बनन्ति यथा ते ततस्या बन्धः क्रियते निःशक्तेि तु नावविरुष्ट सा न वध्यते ।। वाचार्य इति ॥ ये पुनर्शायन्ते न चोद्यमानाः संविना भविष्यभत्रैव प्रकारान्तरमाह। न्ति तेषु शेषेषु नोद्देशनमिति भजना । गतं क्षेत्रविकृष्टम् ।। अहवा तस्स सीसं तु, जति सा उसमुहिसे । संप्रति भावविकृष्टमाह । विकप्पटे तहिं खत्ते, जयणा जा न सा नवे ॥ एमेव य कालगते, आसन्ने तं च उदिसा गीयत्थो । अथवा यदि सा तस्य शिष्यं समुदिशति कथयति मम ते ए- पुनदिसधारणं वा, अगीयमुत्तूण कालगयं ॥ एवमेव अनेनैव प्रकारेण कालगते सस्य मलाचार्यों यदि वाचार्या अहं तु तविष्यसमीपे स्थास्यामीति तदा भावविक स्वयं गीतार्थों भवति तदा तस्ययेऽन्ये श्रासने प्राचार्यास्ते वा हेऽपि तस्या बन्धः क्रियते तत्र या विकृष्ट के यतनोक्ता सानापिन उद्दिशन्ति पूर्वदिशं वा धावति । अथ स स्वयमगीतार्थस्तपति कातव्या तदेवं निर्ग्रन्थीसूत्र व्याख्यातमधुना कप्पत्ति द्वारम् दा तस्य कालगतं मुक्त्वा शेषोऽन्य उद्दिश्यते इति । व्यद्वि. निग्गंयाण विविगिहो, दोसा ते चेव मात्तुकोसलयं । ७ उ०(व्यतिकृष्टकाले स्वाध्यायो नोद्देष्टव्य इति सज्झायमुत्तनिवातो निगए, संविग्गे य सेसश्त्तरिए । शब्दे) उद्देशफलमाह परः किमत्र पुनः कारणं यदुद्देशः क्रिनिर्ग्रन्थानामाप विकृष्ट बदिश्यमाने य एव निर्ग्रन्थीनां दोषा-| यते । अनुद्दिष्टं कस्मान्न पठ्यते तनाह । मिथ्यात्वादय सक्तास्त एव. कोशलकमेकंदो मुक्त्वा शेषाः बहुमाणविणयाउ-तताय नसतो गुणा हुति। सर्वे निरवशेषा अष्टव्याः । यद्येवं तर्हि सूत्रमनर्यकमविषयत्वा पढमाए सो ज सम्बो, एत्तो वुच्छ करणकालं ॥ दत माह "सूत्रनिपाताभिगते संविग्ने च शेष श्त्वरिका"श्यम उद्देशे हि क्रियमाणे श्रुतस्य श्रुताधारस्य बाध्यापकस्योपरि भावना । अनिगतो काततत्वः श्रारुः पुराणो वा सविनः स्व बहुमानमान्सरःप्रीतिविशेषो भवति विनयश्च प्रयुक्तः स्यादायुयं योऽपि तस्यधर्मदेशक आचार्यः सोऽपि संविम्नस्तस्मिन्सूत्र क्तता च महती प्रवति एते उद्देशतो गुणा भवन्ति एष सर्वोप्यनिपातो यस्तु शेषः स्वयंन सम्यक्झाततत्वस्तस्य पथि प्रजतो- लादिविषय उद्देशः प्रथमाद्देशः॥ व्य०७०॥ मिथ्यात्वादयो दोषास्तस्य दीकामाधाय इत्वरिको दिग्बन्धः क्रि (भाचाययेऽवसन्ने उद्देशविधिरवधावनं च मोहाषण शब्द यते पुनः प्रेप्यते एतदेव ब्याविख्यासुराद।। घदयते ) उद्---दिग-- अनुसंधाने, अन्वेषणे, सक्को पुराणो वा जइ, सिंगं घेत्तूण वयति अनत्थ । अन्निसाषे, उपदेशे धामाधारे घासपदेशे, ययोदेशसंहापरि. तस्स वि विगिट्ठबंधो, जा इच्छ ताव इत्तरिको ।। नाषम् । वाच। भाकर श्रावकः पुराणः पश्चात्कृतो बाशब्दो विकल्पने अधिगत उद्देसण-उद्देशन- न० अङ्गादौ पग्ने अधिकारित्वे, स्था०४ तत्वः स्वयं संविम्नो योअप तस्य धर्मग्राहक प्राचार्यः सोऽपि ग.३०। संघिग्नः स श्त्यजूतो यदि लिङ्गं गृहीत्वाऽन्यत्र केत्रविकपमूबा- उद्देसणकप्प-नद्देशनकस्प-पुं० वाचनासामाचार्याम् । चार्यसमीपे व्रजति तस्य विकृष्टये दिग्बन्धः कर्तव्यो यावश्च तत्र एसुवसंपदकप्पो, वोच्छं उद्देसकप्प महुणाओ। तिष्ठति तावत्तस्यात्मीय इत्वरिको दिग्बन्धः ।। उदिसणवायणनि य, पावणता चेव एगह ।। मिच्चत्तादीदोसा, जे वृत्ता ते उ गच्छतो तस्स। एगागिस्स वि न जबे, इति वृरगते वि गदसणा।। सुत्तत्थ तमुजयाई, पवायते ताव जाव संधाणं ।। य एव पूर्व मिथ्यात्वादयो दोषा उक्तास्तेऽपि तस्यैकाकि- बहुपञ्चवायपाए, वजह जाजयतु सधाण ॥ नोऽपि गच्छतो न भवन्ति शाततत्वत्वात्संविग्नत्वाच इति | संधाणमंतगमणं, असिवादी पचवादणेगविहा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy