SearchBrowseAboutContactDonate
Page Preview
Page 861
Loading...
Download File
Download File
Page Text
________________ . उद्देस अभिधानराजेन्धः। उदेस र्थिकग्रहण शुलकादीन् ननिष्कामययुः । किमुक्तं प्रवति पार्श्व- कोऽपि संयतीनामपन्यायं न करोति । किं नु स्वपके परपके च स्थादयः श्रुखकादीन् विपरिणमय्य पार्श्वस्थादीन कुर्यः । अन्य- सुबहमानो जायते । तया संयती प्रवर्तिन्याचन्द अवर्तमाना तार्थिकाः स्वज्ञातया गृहस्थानिति । अतंव वातेनेय कम्पमानाः चोदयितुं जे इति पादपूरणे इति वचनात्सुखं जबति । किमुक्त संयम परीपः कचित्तरुणास्तिष्ठन्ति । श्यमत्रनावना । यथा भवति प्राचार्योपाध्यायभयतो न काचिदपि संयती आचारक्तिपद्मप्रताऽज्यस्मिन्ननवटाधासतो वातन कम्पमाना तिष्ठति । एवं तिमाचरति । याऽपि काचिदाचरति । सापि प्रवर्तिन्या सायएकचित्तरुणा गच्चऽपि वर्तमानाः संयमानाः संयम परापहः॥ म्भं शिष्यत । अथ शिप्यमाणापि न प्रतिपद्यत ततः प्रवर्तिनी कम्पमानास्तिएन्तीति । तरुणदोषमस्मारणादोषं चाह ॥ ते । प्राचार्यस्योपाध्यायस्य चाहं कथयिष्यामि । ततः सानीआयरियपिवासाए, काझगयं तु सोन ते विगच्छेजा। ता प्रवर्तिन्या नपपाते तिष्ठति । एते प्राचार्योपाध्यायसंग्रहे गुणाः ।। गच्चज धम्मसका, वि सारयिंतगच्चस्म असती ।। संप्रति प्रवर्तिनीसंग्रहे गुणानाह। केचित्तरुणा आचार्यपिपासयाऽनाचार्यमन्तरण ज्ञानदर्शनचा मिहो कहानहरविट्टरहिं, कंदप्पकिड्डावनसत्तणेहिं। रित्रवानाऽनुत्तरी प्रवति तस्मादवश्यमाचार्यसमीप वर्तितव्य पुव्यावरे तेसुयनिद्दकालं, गिएहाइतिणं गणिणीसहीणा। मित्याचार्यवाञ्चया कागतं श्रुत्वा तेऽप्यन्यत्र गच्छेयुः । तथा मिथः कथापरस्परं जक्तादिविकथाकरणं नटुरविट्टर नाम तेषु धर्मश्रका अपि कचित् सारयितुरनावे गच्यान्तरंगच्छेयुः।माना गृहस्यप्रयोजनेषु कामलविएटवादिषु वा प्रवर्तनम् । एतात्यां पमानदोषमाह। कन्दर्पक्रीमा कन्दर्पोकजननीकायबाक्चेष्टावत्कुसत्वं शरीरोमाणिया वा गुरुणं तु. थेरादीत्यकेचिो नत्थि । पकरणविजुषाकरणम् । एताज्यां च तथा पूर्वरात्रे अपररात्रे च माणं तु तो अनो, अवमाणजयानवगच्छेज्जा ।। गणिन्या प्रवर्तिन्यास्वधीना सती संगृह्यते । तथा तत्प्रवर्तिसत्र केचित्स्थविरादय एवं चिन्तयेयुः यथा सर्वकाझं मानिता | नीसंग्रहोऽपि साध्याः श्रेयान् । एतदेवयिभावयिषुर्लोकप्वपि वयं गुरुनिः । अत्र गाथायाम् । स्त्रियास्त्रिविधं संग्रहमाह। पगामिज्जा कालगयं, एएयदोसरक्खट्टा। जायं पित्तिवसा नारी, दत्ता नारी पतिव्बसा। अम्मम्मि ववत्थविए, ताहे पगासेज्ज कागयं ।। विहवा पुत्तवमा नारी, नत्थि नारी सयंवसा ।। जाता सती नारी पितृवशा पितुरायत्ता नवति । दत्ता परि. यस्मादेते दोषास्तस्मादेतदोपरत्वार्थमाचार्य कागतं न प्र-- काशयेत् यदा पुनरन्या गणधरो व्यवस्थापितो जवात तदाऽन्य ण।ता सती नारी पतिवशा भर्तुरायत्ता विधवा मृतपतिका नास्मिन् व्यवस्थापिते काबगतं प्रकाशयत् प्राचार्योपाध्यायादिषु री पुत्रवशा । नास्ति एवं च सति नारी कदाचनापि स्वयंवशा। मृतेषु निग्रन्थ्या आचार्यादिपदोद्देशः।। भमुमवार्थ प्रकारान्तरेणाह ।। (सूत्रम्) निग्गंथीएणं णवमहरतरूणियाए आयरियनबजाए जायपि य रक्खंती, मातापित्तिसासुदेवरादि । पवित्तिणियं विसंज्जा णो से कप्पा अणायारिय पति नायपुत्तविहवं, गुरुगणिगणिणी य अज्जपि ॥ जातामपि नारी रकती मातापितरौ । दत्तां परिणीतां रक्कम्ति अवज्काइयत्ताए अपवत्तिणिए य होत्तए कप्पइ से वधुदेवरभादयः । देवरग्रहणं स्वसुरज देरुपसवणम् । वि. पुवं आयरियं उद्दिमावित्ता तो पच्छा उबकायं धवां पुनः पिता नाता पुत्रो वा यदि जीवन्ति पित्त्रादयस्तहि सततो पच्छा पवितिणियं से किमाहु नंतेति संगहिया स- वेऽपि रक्कन्ति । एवमार्यिकामपि गुरुराचार्यों गणी उपाध्यायः मणी निग्गंयी तं तह आयरियाणं नवज्काएणं पविति- | गणिनी प्रवर्तिनी रक्वति ॥ हिएय || १॥ एगागिणि अपुरिसा, सकवाडघरपरं तु नोपविसे । निर्ग्रन्या णमिति पूर्ववत् नवमहरतरुणाया नवाया महराया सगणे व परगणे वा, पव्वतिया पीयमंगहिया ।। स्तरुण्या वा इत्यर्थः । प्राचार्योपाध्यायः समासोऽत्र पर्ववत् यथा जाद्यधीना नारी एकाकिनी अपुरुषा भादिपुरुषरडिआचायांपाध्यायमेतत् । प्रवर्तिनी च विष्कंन्नुयात् म्रियते ततः ता सकपाटं परगृहं न प्रविशति एवं प्रवाजिता पित्रिसंगृहीता (से) तस्या अनाचार्योपाध्यायाया उपवणमेतत् प्रवर्तिनीर- प्राचार्योपाध्यायप्रवर्तिनीसंगृहीता स्वगणे परगणे वा एकाकिहितायाश्च नो कल्पत नवितुं किंनु पर्वमाचार्यमुद्दिश्याप ततः नी न गच्चति। पश्चापान्यायं ततः पश्चाप्रवर्तिनीकया नवितुं कल्पते से कि आयरियनबकाया, सययं साहुस्स मंगहो दविहो। माहरित्यादि । अथ भदन्त! किं कस्मारकारणाद् जगवत एव- आयरियउबकाया, अज्जाणपवत्तिणी तड्यो ।। माहुः। मृरिराह त्रिनिः संगृहीताः श्रमणो निर्ग्रन्थी सदा नव संगृहातीति संग्रहः । संग्राहक इत्यर्थः साध्वाः सततं सर्वति। तद्यथा आचार्येणोपाध्यायेन प्रवर्तिन्या च एष सत्रसके कावं संग्रहः संग्राहको द्विविध आचार्योपाध्यायौ । अधिकाणां पार्थः । अत्रायमाकेपः । किं कारण ननु यत्रिनिः संगृहीता नि त्रिविधस्तद्यथा द्वावाचार्योपाध्याय तृतीयः प्रवत्तिन।। अत्रैवाप्रन्या नथति । तत्राचार्योपाध्यायसंग्रहे गणानुपदर्शयति । पवादपदमाह दृरत्थम्मि विकीरइ, पुरिले गारवनयं मबहुमाणं । वितियपदे मा थेरी,जुमा गीया य ज खल्नु जवज्जा। गंदेय अवती, चोएउंज मुहं होई॥ पायरियाद। तिएहवि, अमतीए न उ दिसा विज्जति।। दरस्पऽपि पुरुष स्वपरपक्केण च क्रियते गौरवं जयं सबहुमानं द्वितीयपदे अपवादपदे सा प्रव्रजिता स्थविरा वयसा वृका जीचनर्थः । यमत्र भावना यद्यपि नाम आचार्य उपाध्याय वा संय- र्णा चिरकाल प्रचाजितागीता उत्सर्गापवादसामाचारी कुशलतया तीनां दूरे वर्तते तयापि दृरस्थस्यापि पौरुषस्य गौरवण भयेन वा | गीतार्था यदि खलु नवेत् ततः आचार्यादीनामाचार्योपाध्यायप्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy