SearchBrowseAboutContactDonate
Page Preview
Page 854
Loading...
Download File
Download File
Page Text
________________ उस (८२९) अभिधानराजेन्द्रः । गगावच्छेदित्वोदेशविषये द्वे सूत्रे व्याख्येये केवलं तत्र जघम्येन स्थान सामाचार्या गण इति वाच्यं शेषं तथैव । एष सूत्रषट्क रूप संक्षेपार्थः । अधुना निर्युतिविस्तरः तन तावत्सर्वेषामेव सूत्रपदानां सामान्येनाविकरिदमाह । भाष्यकृत् ॥ एकारसंग सुत्तच्य धारया नवमपुव्वकरुजांगी । आग मिया, सुचत्यविसारया धीरा ॥ गुणवत्रेपासुपनिया शायगामहाणस्स । आयरियनवज्जाय-पवत्तिथेरा अन्नाया || एकादशानामङ्गानां सूत्रार्थमवधारयन्तीत्येकादशाङ्गसूत्रधा. रकाः ( नवमपुव्वत्ति ) श्रवापि सूत्रधारका इति संबध्यते नयमपूर्वग्रहणं च शेषपूर्वाणामुपलचणं ततोऽयमर्थः समस्तपूर्वसूत्रधारकाः तथा स्वोपदेशेन मोक्षाविरोधीकृता यस्तो योगो मनोवाक्कायव्यापारात्मकः सकृतयोगः स येषामस्ति ते 66 योगिनः बहुश्रुताः प्रकीर्णकानामपि पार्थधारणात् इह पूर्व अपि तुल्येऽपि च सूत्रे मतिविग्यतोऽगमय पदस्थानपतितास्ततः प्रभूतावगमप्रतिपादनार्थमाह बहागमाः बहु प्रभूतः आगमी येषां ते तथा एतदेवाह । सुषार्थाविशारदाः नकालांपेक्षया सूत्रे च विशारदाः तथा पिया त्पत्तिक्यादिरूपया या राजन्ते इति धीरा "एतद्गुणोपेतात्यादि " येऽनन्तरगाथायामुक्ता गुणा एतैर्गुणैरुपेता एतगुणोपेताः। तं निचयन्तीति श्रुतनिधर्षः किमुकं भवति यथा सुवर्णकारस्तानिकर्षादै सुरी परीक्षते कि सुन्दर मथवाऽसुन्दरमिति । एवं स्वसमयपरसमयान्परीक्षन्ते ते श्रुतनिघर्षा इति यथा नायकाः स्वामिनो महाजनस्य स्वगच्छवर्त्तिनां साधूनामिति भावः । अथवा नायका ज्ञानादीनां प्रापकास्तदुपदेशलाभात् महाजतस्य समस्तस्य संघस्य इत्यंभूता श्राचार्या उपाध्यायाः प्रवर्तितस्थावरा उपलक्षणमेतसावच्छेदिनानुज्ञाताः तदेवं सामान्यतः सर्वस्वपदानामर्यो व्याख्यातः । संप्रत्येकैकस्य सूत्रपदस्यार्थो वक्तव्यस्तत्र येषां पदानां पतयः तान्युपक्षिपनाह ॥ आयारकुसल संजम - पवयणपति संगहोमहे । अक्य असल जिन्न - मंकिन्झिट्टायारसं किये ॥ अब कुशलशन्द: पूर्वा प्रत्येकं सम्बध्यते ततोऽयमर्थः श्राचारकुशलशब्दस्य प्रवचनकुशलशब्दस्य प्रज्ञप्तिकुशलशब्दस्य संग्रहकुशलशब्दस्य उपग्रहशब्द कुशलस्य च (अक्खुएत्यादि ) श्रत्राचारशब्दसंपन्नः प्रत्येकमभिसम्बन्धनीयः । अक्षताचारसंपन्नस्य अक्षताचारशब्दसंपन्नस्य श्रक्षताचारस्येत्यर्थः । एवमशबलाचारसंप व श्रभिन्नाचारसंपन्नस्य संक्लिट(चारसंपन्नस्य च व्याख्या कर्त्तव्या ॥ व्य० ॥ ( कुशलशग्दव्याख्या स्वस्थाने ) सांप्रतमक्षताचारादिपदानां सामान्येन व्याख्यानमाह । आहाकम्प सिय, उयिर की कारिणं । उजियाराले मगाजीवण निकाए । परिहरति भ्रमणं पाणं, मेग्नीपिति संकियं मीमं । अक्खुयमभिन्नमसं-किल्लिक वासए जुत्तो । सात दि विभेदनिन्नं स्यापितं यत्संयतायै स्वस्थाने परस्थाने वा स्थापितं, रचितं नाम संगतनिमित्तं कांस्यपाव्यादौ मध्ये नक्तं निवेश्य पार्श्वेषु व्यञ्जनानि बहुविधानि स्थाप्यते तथा श्री कारि Jain Education International उद्देस तमुत्पादितं क्रीतकारितम् आच्छेद्यं यत् भृतकादिलज्यमाच्छिद्य दीयते । उनिं यत्कुतपादिमुखं स्थगितमभ्युच्छ्रिद्य ददाति । स्वमायातादि ( मासि माझापहृतं वीपीय पिएम उत्पाद्यते स पिएकोऽपि वनीपकः आजीवनं यदाहारशय्यादिकं जात्याद्याजीवनेनोत्पादितं ( निकापत्ति ) मम एतावद्दातव्यमिति निकाचितम् एतानि योऽशनपानादिशव्यापी परिदरा तथा पृतिकं शर्त मिश्र ध्यवपूरकादिकं च यत्रावश्यके युक्तः सोऽकृताचार अभिन्नाचारः संचारः । तत्र स्थापितादिपरिहारी अकृताचारः । अन्याहृतादिपरिहारी शब नाचारः जात्योपजीवनादि परिहरन् अभिन्नाचारः । सकलदोषपरिहारी असंनिष्टः । संप्रति लाघवाय द्वितीयसूयतानि अकृताचारादीनि पदानि व्याख्यानयति समवायारो सचलावारो य होइ पासत्यो । चिन्नायारकुसीलो, संसत्तो किलिडो न । अवखन्न आवश्यकादिष्वनुण्यः कृताचारः । तथा पार्थस्थ न्योमादिभोजी शवताचारः । कुशील जात्याजीवनादिपरो मित्राबारः संसका संसर्गवशात्स्थापितादिनोजी | संक्ष्टिः संकिणचारः । संप्रत्याचारप्रकल्पधर इति पदं व्याख्यानयति । होय पकष्पधरो, मुत्तं अत्यतये चेत्र । सुत्तधरवज्जियाणं, तिगडुगपरिवढा गच्छे || त्रिविधः खलु प्रकल्पधरस्तथा सुत्रे सूत्रतः अर्धतः तदुभयता । इयमत्र जावना । आचारप्रकल्पधारिणां चत्वारो नङ्गास्तद्यथा सूत्रधरोऽर्थधर अर्थधरो न सूत्रधरः सूत्रधरो नार्थधरः सूत्रधरो नाप्यर्थधरः ४ अत्र चतुर्थो भङ्गः शून्यः । उन्नयविकलतया - चारप्रकल्पधारित्वविशेषणासंभवात्। श्राद्यानां त्रयाणां मङ्गानां मध्ये तृतीय भङ्गवर्ती सगणे उद्दिश्यते । यतः स सूत्रधारितया गच् गच्छस्य परिवर्षको भवति तदभावे द्वितीयनङ्गवर्त्यपि तस्याप्यर्थचारितया सम्यक्परिवर्ध करवा पानवर्ती तथा वाद सूत्रधरवर्जितानामाचारकल्पितानां मध्ये सम्यकपरि वनात्रिके तृतीयभङ्गे च ततस्त एवोपाध्यायाः स्थाप्या न प्रथमनङ्गवर्तिनः । एवं दशाकल्पव्यवहारधरादिपदानामपि व्याख्या कर्तव्या ॥ अत्र पर आइ ॥ पुत्रं वो ऊणं, दीहं परियायसंघयासकं । दसपुच्चिए य धीरे, मज्जार परियपरूवणया || ननु पूर्वमाचार्यपद योग्यस्य दीर्घ पर्यायो वर्णितः संहननं चातिविशिष्टं का च प्रवचनविषयाऽत्युक्तमा श्रागमतश्चाचार्यप दम्या जयन्तोऽपिस्ता घरा बुटियन विराज माना ततः एवं पूर्व वर्णयित्वा यदेवमिदानीं प्ररूप्यते यथा शिवपर्याय आचारप्रकल्पधरः उपाध्यायः स्थाप्यते, पञ्चवर्षपर्यायदशाकल्पव्यवहारधर इत्यादि । सैथा प्ररूपणा मार्जारादि न कल्पा । यथाहि माजोर: पूर्व महता शब्देनाति पचादेवं शनैः शनैरारति । यथा स्वयमपि श्रोतुं न शक्नोत्येवं त्वमपि पूर्वमुचैः शब्दितवान् । पश्चाच्नैरिति सूरिराह । सत्यमेतत् केवलं यत्पूर्वमुक्त न्यायमनृत्य संप्रति पुनः कालानुरूप प्राप्यते इत्य दोषस्तथाचात्र पुष्करिण्यादो यी ती तायवाद ॥ पुखरिf आवारे, आणायला नेणगाव गीयत्ये । आयाम्म उ एए, आहरणा होंति नायव्वा ॥ पुष्करिणी वापी आचार श्राचारप्रकल्पस्य आनयनं स्तेनका चौ For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy