SearchBrowseAboutContactDonate
Page Preview
Page 852
Loading...
Download File
Download File
Page Text
________________ (८२७) अभिधानराजेन्द्रः | ਰਵੇਸ਼ मध्यङ्गानां तेन सूचनादिति ॥ तेन तत्परिकमितमतौ दशवर्ष पर्याये व्याख्या प्रज्ञभिरुद्दिश्यते ॥ सूत्रम् एकारसवासपरियागस्स समणस्म निचरस क खुट्टियावाचिनी । महािविमागतं मह लिया विमा पविजत्ती अंगलिया विवाहचूलिया नाम अज्यमुद्दिसित्तए । श्रस्य व्याख्या ॥ एसवाससा खुमी विमाणपविनथी । कप्पड़ यां विवाह चैव चूसीयां ॥ गामंगल, महकम्पमुपस्म पग्मी छ । विवाहचूलिया पुण, पम्पत्तीए मुणेयव्त्रा ।। एकादशवर्षस्य शिफाविमानमविभक्लियंत्र कल्पेषु विमानानि वयन्ते महती विमानप्रविभक्तिर्यत्र विमानान्येव विमा नविस्तरेणाभिधीयन्ते। श्रङ्गानामुपा सदाप्रभृतीनां पञ्चानां चूलिका निरावलिका अङ्गचूलिका महाकल्पयुतस्य चूलिकावर्ग भूमिका व्यापालिका पुनः प्रशख्या प्रशतचूलिका मन्तव्या ॥ (सूत्रम् ) वारसवासपरियागस्स समणस्स कप्पड़ अरुणो पाए गरुझोपवावरुणोववाद बेममणोववार घरो वाए | वेधरोववाट नाम अजय उद्दित्तिए । अत्र भाष्यव्याख्य ॥ वारसवासे अरुणो-वत्रायवरुणो य गरुझवेलंधरो । समय हाय ते कपनि उसि । द्वादशपर्यायस्य | अरुणोपया परिय-तिए तिदेवान | अंजलिम लियहत्या, उज्जीवेत्ता दमदिसो उ ॥ नागावरुणोवास, अरुणा गरुन्ना य वीयगं देति । आगंतॄण पवंती, मंदि महा किं करेमित्ति || नेयामरणोपपातादीनामध्ययनानां ये दशनामान देवास्ते यदि तान् प्रतिधायाध्ययनानि परावर्तन्ते तदा ते ज कुरुदय समागच्छन्ति स मागत्य च किंकरताः पर्युपासत तथा नागा धरणनामानो वरुपा गन्धोदकादि वर्षन्ति । अरुणा गरुमाश्च वीजकं सुवर्ण ददतः प्रत्यासन्नमागत्य ब्रुवते संदिशत किं कुम वयमिति । (सूत्रम् ) तेरमवामपरियागस्य ममणस्स निर्णयस्स कप्पर उडाणमुपममुट्टामुपदेविंदो देववाए मागए परियावणियाए । अस्य व्याख्या । तेरवा कपड़ उडाए वहा समुहासे । परियालिया नागाणा तब परिव॥ कल्पतेत्तसमुत्यानं समुत्यान देवेन्द्रपरिपनि नागानां तथैव परियापनिका नागरि पनिका इत्यर्थः । (स) परियागस्य ममार निवस क ध्वनि सुनावणानाम अयणमुद्दिसित्तए | चतुर्दशवर्षपर्यायस्य श्रमणस्य निर्मन्थस्य कल्पते महास्वप्नना Jain Education International उस वना नामान्ययनमुद्देष्टुम " चोइसवासुसिए " इत्यादि भा प्यारा सुप्रीम इत्थं तीमं सुमिणा बापाला व हंति महमियां । बारिसमा चिफलं ते । अत्र महास्वननावनाध्ययने त्रिंशत् सामान्यस्वनाः द्वाचत्वारिं शन्महास्वमा वर्ण्यन्ते फलं चैषां स्वप्नानां चर्यते ।। (सूत्रम्)] पत्रमपामपारागस सस्स निर्गत्यरस कप्पर । चारणभावणानाममपदिति ॥ अत्र भाष्यम् ॥ पन्नरसे चारणा-वणं नि उद्दिमिए उग्रायणं । चारणलक हियं उपजे अपिम्मि ।। उ पञ्चदशे पञ्चदशवर्षपर्यायस्य चारणजावनेत्यध्ययनमुद्दिश्यते तस्य कांऽतिशय इत्याह चारराधिस्तस्मिन्नधीते उत्पद्यते येन पापसात रुजायते तप (सूत्रम्) सोन्झसवासपरियागस्स समणस्स निग्गंथस्स कप्पड़ ते अनिमित्तमत्तरसवामपरियागस्म ममणस्स विस्वकष्पनिमा नाम अ मुद्दित्तिए । अट्ठारस वासपरियागस्स समणस्स निग्गंचस्न कप्पति दिडीविसावणानामऊपण दिमितए । एबीसवासपरियागस्स समणस्स निग्गंथस्न कप्पड़ दि faraमंगे दित्तिए वीसतिवामपरियाए समणे निग्गंध जयति ॥ अस्य व्याख्या अनिसज्जा सोनस, आमीविमजावणं च सत्तरसे । मिमहारस, एगुणवीसदिङवाओ उ ।। नामयमुदिश्यते आशीविषनायनानामोद्दिश्यते दृष्टिविप्रभावनानामादर्श वर्षे एकोनविंशतितमे वर्षे दृष्टिवादो नाम द्वादशमङ्गमुद्दिश्यते । सांप्रत मध्ययनानामतिशयानाद वेवरस निसरणं खलु आसीन दिवसे । अतो मुमुपज्जे, समहीएमु तु एए ॥ एतेषु तेजांनिसर्गप्रभृतिष्वध्ययनषु यथाक्रमं तेजसो निस्सरणमाशीविषत्वं दृष्टिवियमित्येवं यः समुत्पद्यन्ते । श्यमत्र जावना । तेजांनिस ऽध्ययनेऽधीते तेजोनिस्सरणधिरुत्पद्यते येन वा तपसान्या तेजोबधवात तत एवपयते आशीविषभावनायां परितापाधिरशीलया कर्म ययात्। एवं वनावनायामपि ज्ञावनीयम् ॥ दित्रिए पुण होई, मन्त्रजावाण स्वयं नियमा । मध्यमुवाचावीमा बो दृष्टिवादे पुनर्भवति सर्वभावानां रूपणं प्ररूपणं नियमात् विंशवि नः सानुपाती भवति सर्वमपि यातन योगेन तस्य पवनीयं जयति । अय कस्य तीर्यकरस्य काने कियन्ति प्रकीर्णकान्याभवत्यत आह उ - चमसाई तुवमाणस्स | संमाण जया सीमा पंचया ॥ जगतो पमानस्यामिन-सी प्रकीर्णकाण्यन वन शेषाणां च तीर्यकृतां यस्य यावन्तः शिष्यास्तस्य तावन्ति प्रकीर्णकानि प्रत्येकका अपि तस्य तावन्तः । For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy