SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ उदम (८२५) अभिधानराजन्द्रः। उदेस होऽ समासुद्देमो, जहंममंगी तदब्लेजा। सचित्तद्रव्यविशेषस्य निर्देशो यथा गौरित्यादि अचित्तस्य एमेव मुयक्खंधो, जह तस्म तयहविष्माया। तु दण्ड इत्यादि मिश्रस्य तु रथ इत्यादि रथस्य चाश्वादि. युक्तस्यह मिश्रता भावनीयेति । तेन वा सचिसादिद्रव्यविअकयाणं अज्जयणी, तस्स नेया तयत्थानो॥ शेषणनिर्देशो यथा गोमानित्यादि दराडी रथीत्यादि ॥ काल एवोद्दिश्यमानत्वादुद्देशकालः कालोद्देशः । तेन वा अथ क्षेत्रकालनिर्देशाबाह ॥ कालेनोद्देशः कालोद्देशो यथा कालातीतं कालातिक्रान्तमिदं खेत्ते भरहं तत्थ व, नवोत्ति मगहत्ति मागहीवत्ति । चस्त्विति । ततो वा कालादुद्देशः कालोद्दशो यथा कालो सरनात्ति सारनत्ति य, संवच्चरिउत्ति कामम्मि ।। पतं कालप्राममिति । तस्मिन्या काले जातं कालजातमित्यादिकः कालोद्देशः । अथ समासोईसं विवक्षुराह (संखेवे क्षेत्र क्षेत्रीत्यादिकः क्षेत्रोद्देश उक्तः । इह तु तदेव विशिष्ट त्यादि ) संक्षेपणाविस्तरेण संकोचनं समास उच्यते तत्कोऽ क्षेत्र क्षेत्रनिर्देशों यथा भरतमित्यादि । अथवा (मगहत्ति) यं चेह अङ्गादीनां त्रयाणां विवक्षितः एतदेव दर्शयति (अंगे मगधजनपद इत्यादि तस्मिन्वा क्षेत्रविशेषे भवः क्षेत्रमित्युच्यत्यादि) अङ्गथुतस्कन्धोऽध्ययनमित्येष समासो भवति ॥ ते यथा भारत इत्यादि एतच्च स्वयमेव दृष्टव्यम् । मगधेसु कुत इत्याह । निजनिजप्रमेदसंग्रहादिति । अस्याङ्गादिसमा भवो मागध इत्यादि एतत्तु गाथायामप्यस्तीति काली कासस्योहशनमभिधानं समासोद्देशक इति दर्शयति । यथा अङ्ग. लोऽयमित्यादिकः कालोद्देश उक्तः । इह तु तस्यैव कालस्य मिति तदेवोद्दिश्यमानत्वादुद्देश इत्यर्थः । तेन वाङ्गरूपसमा विशिष्टस्य यो निर्देशो विशिष्टमभिधानं स कालनिर्देशो यथा सेनोद्देशो यथाङ्गीति ( तस्मतयटेत्ति ) अङ्गात्मकसमानो शर इत्यादि । तत्र वा कालविशेषे भवः कालनिर्देशोऽभिधी यते यथा शरदि भवः शारदः । संवच्छरे भवः सांवच्छरिक देशो यथा तदध्येता अङ्गाध्येता इत्यादि । एवं श्रुतस्कन्धा इत्यादि ॥ मकसमास एवोद्दिश्यमानत्वाद्देशो यथा तदर्थविशाता अथ समासनिर्देशमुद्देशं निर्देशं चाह ॥ ध्रुनस्कन्धार्थज्ञ इत्यादि । एवमध्ययनात्मकसमास एवोद्दिश्यते इन्युद्देशो यथाऽध्ययनमिति तेन वा उद्देशो यथाऽध्यय आयारो आयारेव, आयारधरे त्ति वा समामम्मि । नीति । तस्माहा उद्देशो यथा तस्याध्ययनयस्याध्येता ।त- आवस्मय मावासयि, तु तत्य धरोह वायत्ति ।। म्मिन्या अध्ययने सति उद्देशो यथा तदर्थशोऽध्ययनार्थविदि- सत्थए परिणाइ यव, अब्नेया यं समासनिद्देसा । भ्यादि विवक्षया सर्वे भावनीयमिति ॥ अथोद्देशोद्देशं भावोद्देशं चाह । नद्देसयनिदेसो, म पएसो पोग्गबुद्देसो ॥ नमो नमिनई-मणो तयत्यवत्ता वा । विस्तरवतो वस्तुनः संकपः समासस्तस्य सामान्याभिधानं समासोद्देशः नुक्तः । इह तु तस्यैव समासस्य विशेषानिधानः उद्देसुद्देसो यं, जावो भाविति नावाम्म ।। समासनिर्दशस्तत्र चाङ्गश्रुतस्कन्धाध्ययननेदान्त्रिविधः ममामाउद्देशः पुलाकादेशकादिः स एवोदिश्यमानत्वादुद्देशोदेशः । देशः पूर्वमुक्त इह तु तैपामेव त्रयाणामलादीनां विशेषाभिधाम चायं विज्ञेयः क इत्याह । पुलाकोद्देशकादिक उद्देशोऽप्यु- नरूपस्त्रिविध एव समासनिदशस्तया चाह (आयारेत्यादि) आचाविश्यमानत्वेनोद्देशोद्देश उच्यते । तेन वा उद्देशोऽभिधानं रप्ररूपणाङ्गविशपानिधाननिदेश्यमानत्वादाचार प्रति ममानियथा उद्दशीति । तस्माद्वा उद्देशो यथा उद्देशज्ञः । तस्मिन्बा देशस्तेन वा आचारसमासन निर्दशा यथा प्राचारवानिशदि । उहशो यथा नम्योद्देशकस्यार्थवेत्ता इत्यादि (भावम्मित्ति) तस्मादा आचारसमासानिदेशो यथा प्राचारधर श्त्यादि । भुतभावविषय उद्देशो भावोद्देशः । क इत्याह (भावोत्ति ) श्रीद स्कन्धसभासनिदशो यथा आवश्यकमिति । तेन वा आवश्यकदिको भाव उदिश्यतेऽभिधीयते इन्युहेशो भावश्चासावुहेश- समासेन निदशो यथा आवश्यकीति । अथवा तस्मादावश्यकभावोद्देश इत्यर्थः । तेन वा भावेनोद्देशो भावोद्दशो यथा समासानिदेशी यया आवश्यकसूत्रार्थधरोऽयमिति । अध्ययनभावीन्यादि पूर्वोक्तानुसारेण वाच्यमिति गाथानवकार्थः ॥ माश्रित्य समासनिर्देशः कश्त्याह ॥ आचाराङ्गे प्रथममध्ययन शअथोद्देशव्याख्यानेन निर्देशमप्यतिदिशन्नाह । त्रपरिका इत्यादि तेन वा शास्त्रपरिझासमासविशेषेण निदेशी य. एवमेव मणिदेमो, अट्ठविहां सो वि होइ नायव्वा । था (अज्यायंनि) शत्रपरिझाध्येता अयमित्यर्थ इत्यादि समाअविनमियममो. विमसियो होइणि इंसी । सनिंददाः । शनिदेशस्तूच्यते क इत्याह । (पएसो ति) अएवमेव यथा उहेश उक्तस्तथा निर्देशोऽन्यविध एव भवति ध्ययनस्य प्रदेऽदा इत्यर्थः । यथा जगवत्यां एलांदशकस्तभ्य ज्ञातव्यः । सर्वथा माम्यप्रतिषेधार्थमाह । किन्धविशेपितसा- निर्देशोऽभिधानमुदेशनिदेश इत्यादीनि । विशे०॥ आ०म०प्र०। मान्यनामस्थापनादिरूप उद्देशो विशेषितनामादिरूपस्तु स | ।पाचून वाचयामीति गुरुप्रतिझारूपे. विशे०॥दमध्ययनाएव निर्देशो भवतीति विशष इति नियुक्निगाथार्थः ॥४६॥ । दि त्वया पम्तिव्यमिति गुरुवचनविशेष, ॥ भावार्थं तु भाप्यकारः प्राह ॥ तष्ििधश्चैवम् ।। नाम जिणदव्वाई, उवमाविमिट्टवत्थुनिक्खेवो । तत्राचाराद्यङ्गस्य उत्तराध्ययनादिकालिकश्चतस्कन्धस्य औपपादबो गोमं दंगी, रहीति तिविहो सचित्ताइ । तिकाद्युत्काविकोपागाध्ययनस्य चायमुद्देदाविधिः । इहानागङ्गावस्तुनः पुरुषादेयत्पुरुषादिक सामान्य नाम स नामोइंश द्यन्तरश्रुतमत्येतुमिच्छनि यो विनेयः स स्वाध्यायं प्रस्याप्य गुरू उको यत्त तम्यव विशेषनामसंग्रह नाम निर्देश उच्यते यथा विज्ञपयांत जगवनमुकं मम श्रुतमुदिहात । गुरूपिणतीचाम जिनदत्तादिसामान्यस्य चेन्डादेवस्तुनः । स्थापना स्थापनादेश इति । ततो विनयो वन्दनकं ददाति ननो गुरुभन्याय कन्यवउक्तः इह तु विशिष्टस्य मौधादिपन्यादिवस्तुनो यः स्थाप- न्दन कगति तत अवस्थितो वामपायीकृतशिया यांगारपनाम्पा निक्षेपः म म्धापनानिर्देशः। इव्यस्यापि त्रिविधस्य निमित्तं पञ्चविंशत्युच्चासमान कार्यान्मग कगति "चंदेल निसचित्तादेर्विशिष्टस्य यो विशिष्टाभिधानरूपो निशः तत्र म्म प्रयरत्ति"यावच्चविंशतिस्तयं चिन्तयतीत्यर्थः । ततः पारित. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy