SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ (८०७) उदय अभिधानराजेन्द्रः। उदय पतितावधिकानदर्शन एव देवो जातस्तत्रचान्तर्मुहर्त गते मिथ्या- योऽप्यनन्तानुबन्धिनो बध्नाति तस्या आवबिकाया बन्धानवाबत्वं प्रतिपत्रस्ततो मिथ्यात्वप्रत्ययनोत्कृष्टां स्थितिं चकमारजते प्र- कायाश्चरमसमये पूर्वबकानामनन्तानुवन्धिन्यः जघन्यः प्रदेोदय नृतं दक्षिकं विकर्षयति उर्तयति इत्यर्थः । तत आवलिका प्रावलिकायाश्चरमसमये इत्युक्तं संसारे चैकजीवस्य चतुष्कृत्वपव गत्या प्रतिक्रम्य बन्धावलिकायामतीतायामित्यर्थःअवध्योरवधि- मोहनीयस्योपशमनोजवतिन पञ्चकृत्वा इति चतुःकृत्वो ग्रहणम् । नावरणावधिदर्शनावरणावधिर्जघन्यः प्रदेशोदयः॥ मोहोपशमनेन किं प्रयोजनमितिचेपुच्यते । इह मोहोपशमं वेणियंतरसोगा, चउहिव्व निदपलायस्स ॥ कुर्वन् अप्रत्याख्यानादिकषायेण दक्षिकमन्यत्र गुणसंक्रमेण प्रत्तै नकस्म निई बंधो, पमिजागा पवेश्या नवरं ।। ४०ए॥ संक्रमयति ततःकीणमीहे शेषाणां तेषामनन्तानुबन्धिषु बन्धकासे योर्वेदनीययोः सातासातयोः पञ्चानामन्तरायाणां शोकारत्यु स्तोकमेव संक्रमयति ततो मोहोपशमग्रहणम् । गोत्राणां च जघन्यः प्रदेशोदयोऽवधिकानावरणस्येव वेदितव्यो इत्यीए संजमभवे, सव्यनिरुकम्मिगंतु मिच्छत्तं । निडाप्रचलयोरपि तथैव केवलमुस्कृष्टस्थिति बन्धात् प्रतिननस्य देवीए लहुमिच्छी, जेद्वविई प्रालिगं गंतु ॥४१३ ॥ प्रतिपतितस्य निकाप्रचअयोरनुनवितुं समस्यचति द्रष्टव्यम्। उत्कृ- संयमेनोपयक्तितो जवः संयमत्रवस्तस्मिन् सर्वनिरुके अन्तर्मुप्रस्थिति बन्धो दि अतिशयेन संक्लिष्टस्य प्रवति नचातिसंवेशे दूविशेष स्त्रिया मिथ्यात्वं गतायास्ततीनन्तरभवे देवीतायाः वर्तमानस्य निनोदयसंभवस्तत उक्तमुत्कृष्टस्थितिबन्धात्प्रतिभन्न- शीघ्रमेव पर्याप्ताया उत्कृष्ट स्थितिबन्धानन्तरमावलिकां गत्वा स्थति अपव्यम् ॥ आवत्रिकायाश्चरमसमये स्त्रीवेदस्य जघन्यःप्रदेशोदयः । श्यमत्र बरिसवरतिरियथावर, नीयपि मश्सम नवरं। जावना । कपितकर्माशा काचित् स्त्री वेशोनां पूर्वकोटिं यावत्संयतिथि निहानिदा, इंदिय पज्जुत्तिपढमसमयम्मि ॥४१॥ ममनुपाल्य अन्तर्मुहूर्ते आयुषोऽवशेषेमिथ्यात्वं गत्वा अन्तरनवे देवर्षवरो नपुंसकवेदस्ततो नपुंसकवेदतिर्यम्गतिस्थावरनीचो- वी समुत्पन्ना शीघ्रमेव पर्याप्ता ततःउत्कृप्रेसंक्रेशे वर्तमाना स्त्रीवे. प्राणां जघन्यः प्रदेशोदयो मतिज्ञानावरणस्येपास्य निजानिबाद दस्योत्कृष्टां स्थिति बध्नाति । पूर्व वहांच उर्सयात तत उत्कृष्टयोऽपि तिनः प्रकृतयो जघन्यप्रदेशोदयविषये मतिज्ञानाधरणवत बन्धारम्ने परतः आवत्रिकायाश्चरमसमये तस्याः स्त्रीवेदस्य भावनीयाःनवरमिन्द्रियपर्याप्यापर्याप्यप्रदेशप्रथमसमये इति जघन्यः प्रदेशोदयो जवति । अष्टव्यम्। ततोऽनन्तरसमये उदीरणायाःसंजयने जघन्यप्रदेशो- अप्पच्छा जोगचियाणं, चउणुक्कस्सगसिणं ते। दयानवात् ॥ . उवरित्योपनिसेगे, चिरंति वासाइ वेईणं ॥ ४१४॥ दमणमोहे तिविहे, उदीरणुदए य ालिगं गंतुं ॥ अल्पया बन्धाच्या अल्पेन च योगेन चितानां बकानां चतुर्णासत्तएह एवमेवं, उवासमित्तागए देवे ॥११॥ मप्यायुषांज्येष्ठस्थितीनामुत्कृष्टस्थितीनामन्तेवासी अन्तिमे उपरि कपितकर्माशे तस्य औपशमिकस्य सम्यग्दष्टेरौपशमिकसम्य- सपिरितने समये सर्वस्तोकदविकनिक्केपे चिरकालं तीबासाक्वात्प्रच्यवमानस्य अन्तरकरणेन स्थितेन हितीयस्थितेन सका- तवेदनया ह्यभिरतानां कपितकर्माशानां तत्तदायंवदानां जघन्यशात्सम्यक्त्वादीनां दनिकानि समाकृष्ययान्यन्तराणि चरमसमये प्रदेशोदयः तीत्रासातवेदनया ह्यनिनूतानां बहवः पुशलाः परिसटआवत्रिकामात्रजागे गोपुच्गकारसंस्थाने रचितानि । तद्यथा- न्तीति कृत्वा तीवसातवेदग्रहणम् । प्रथमसमये प्रतूतं दक्षिकं द्वितीयसमये विशेषहीनं तेषामुदयो- संजोयणा वियोजिय, देवनवे जहागे अनिरुके। दीरणोदय अच्यते तस्मिन् उदीरणोदये प्रावमिकामात्रं गत्वा बंधिय उक्कस्स विई, गंतूणो गेंदिया सनी॥ ४१५॥ आवत्रिका यावश्चरमसमये विशेषहीनं तेषामुदयोदारणा नदय सवल हुनरयगए, निरयगई तम्मिसव्वपज्जते । उच्यते तस्मिन् उदीरणोदये आवडिकामात्रं गत्वा आवत्रिकामा यावश्चरमसमये विशेषहीनं समय सम्यक्त्वमिश्रमिथ्यात्वानां पुण तेश्रण पुग्विउ यगई, तुझा नेया जवाइम्मि ।।१६।। स्वस्वोदययुक्तस्य जघन्यप्रदेशोदयः । तथानन्तानुबन्धिवर्जद्वा संयोजनात् अनन्तानुबन्धिनो विसंयोगतः विसंयोजने हि शेदशकषायवेदपुरुषवदहास्यरतिभयजुगुप्सारूपाः सप्तदश प्रकृ षाणामपि कर्मणांनूयांसो पुत्राः परिसटान्ति शत तदुपादानं ततो तीरुपशमग्य देवलोकं गत्वा एवमेवेति उदीरणोदयचरमसमये जघन्यदेवत्वं प्राप्तः। तत्र चाभिनिरुके पश्चिमे अन्तमहत्तै प्रतितासां सप्तदशप्रकृतीनां जघन्यः प्रदेशोदयः। श्रासां हि सप्तद पन्नमिथ्यात्व एकेन्द्रियप्रायोम्यां प्रकृतीनामुत्कृष्टां स्थिति बच्चा शोपशमय्य देवलोकं गतस्य एवमेवेति उदीरणानामपि प्रकृती सर्वसंकिष्ट एकेन्छियेषु उत्पन्नस्तत्र चान्तर्मुहर्त स्थित्वा असंनामन्तरकरणं कृत्वा देवसोकं गतः सन् प्रयमसमये एव द्विती- | शिषु मध्ये समायातः । देवो हि मृत्वा नाऽसंशिषुमध्ये समायातः यस्थितः सकाशात् दनिकमाकृष्योदयसमयादारज्य गोपुच्ग-| गच्चतीति कृत्वा एकेन्द्रियग्रहणम् । ततो संझिनवात् बघु शीघं कारं विरचयात । तद्यथा उदयसमये प्रजूतं, द्वितीयसमये मृत्वा नारको जातः सर्वपर्याप्तिभिश्च शीध्र पर्याप्तस्तस्मिन् सर्वविशेषहीनं तृतीयसमये जघन्यप्रदेशादयो उज्यते ॥ पयाँप्ति पर्याप्ने नारके नरकगतेजघन्यः प्रदेशोदयः।पर्याप्तस्य हि प्रचनरुवसम्मिसपच्छा, संजोई य दोहकालसम्मत्ता ॥ । नूताः प्रकृतयो विपाकोदयमायान्ति उदयमागताश्च स्तियुकसंक्रमिच्चत्तगए श्रावलि-गाए संयोजयणाणं तु ॥४१॥ मेण न संक्रामन्ति तेन प्रकृत्यन्तरदविकसंक्रमानावाजघन्यप्रदेशोचतुरो वारान् मोहनीयमुपशमय्य पश्चादन्तर्मुहूर्ते गते सति दयः प्राप्यते इति “सवपज्जत्त" इत्युक्तम् । अानुपूर्व्यश्चतस्रोऽपि मिथ्यात्वं गतः ततोऽपि मिथ्यात्वप्रत्ययेनासंयोजनात अनन्तानु गतितुल्याजवन्ति स्वस्वगतितुल्या झेया ज्ञातव्याः केवलं नवादी बन्धिनो बध्नाति ततः सम्यक्त्वं गतस्तश्च दीर्घकासं द्वात्रिंशत्सा जवप्रथमसमये वेदितव्याग तृतीयसमये अन्या अपिबन्धावत्रिका तीताः कर्मवता उदयमागच्कृन्ति ततो नवप्रथमसमयग्रहणम् । गरोपमाणां शतं यावदनुपालयन् समयसम्यक्त्यप्रजावतः प्रनूतान् पुगलान् अनन्तानुबन्धिनां संबन्धिनः प्रदेशसंक्रमतः परि-1 देवगई ओहि समा, नवरि उज्जो य वयगो नाहे। सादयति । तनः पुनरपि मिथ्यात्वं गतः मिथ्यात्वाप्रत्ययेन च नू- प्राहारजाप्रचिर, संजममणुपालिऊणं ते ॥१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy