SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ आकीलवास अकीलवास-क्रीडावाम- पुं० । गौतमद्वीपस्थ सुस्थितलबणाधिपतेरत्यर्धकीडायासे भीमेषविहारे, जी (तहउपता' गोधमदीय' शब्दे तृतीये मांगे बहते ) जी० ३ प्रति० ४ अधि० । आकुट्ट आक्रुष्ट त्रि० । श्रा-कुश । कृताक्रोशे, यं प्रति आक्रोशः कृतस्तांमन् शब्दिते निन्दिते भावे । पुरूपभाषते न० "मारमूषिकास्पर्श चक्र कांधवम्भव " । कात्या० । श्रकुट, परुषभाषण, वाच० । वाग्भिराकुष्ट, आचा०९ श्रु०६ अ०३ उ० । श्राकुष्टन मतिमता तवाविचारणे मतिः कार्या ॥ यदि सत्यं कः कोपः स्यादनृतं किं नु कोपेन ॥ १ ॥ " सूत्र० १ ० १४ अ० । आकूप आकूत - न० । आ-कू भावे क्ल । श्राशये, अभिप्राये, वाच। श्रभिप्रते वस्तुनि, विशे० । भावे च । विशे० । के लिए आकेवलिक पुं० न केवलमचलं तत्र भवा आकेवालेकाः । सहन्त्रे (सप्रतिपते) असम्पूर्गे च । श्रावलिराहे" (सूत्र - २८२+ )। आचा०२ श्रु० ६ ०२३०| या कोसायंत आकोशायमान- त्रि० । आकोशायत इत्याकोशायमानम् । विकत्रीभवति कमलादौ जी" । " आकोसायंत उमगंभीरविगडा" (सूत्र - १४७४) । श्राकोशायते इत्याकोशायमानं, विकीभवदित्यर्थः पतङ्गम्भीरा विकटा त्र नाभियेषां ते । जी० ३ प्रति० ४ श्रधि० । , 6. . (५८) अभिधान राजेन्द्रः । " खंडल - आखण्डल- पुं० । श्राखण्डयति भेदयति श्रा- खडि डलच् डस्य नेत्रम् । इन्द्रे, वाच० । “ खंडलो सुरवर, पुरदंरो वासवो सुखासीरो। " पाइ० ना० २३ गाथा । ( अस्य वक्तव्यता 'सक्क' समभागवत)। Jain Education International तान् (श्रखं) ( २३+ ) शब्दे स 6. आग - आगति - स्त्री० । श्रागमनमागतिः नारकत्वादेरेव प्रप्रयासाने प्रतिनिवृती, ( आगमने) स्था० १ प्रत्यासन्नस्थाने ठा० | कल्प० । “ गई च जो जागइ ऽणागई च ” ( २०+) । यश्व जीवानामागतिम् आगतम् कुतः समागता नारकास्तिर्यञ्चा मनुष्या देवाः । सूत्र० २ श्रु० १२ श्र० । जंतो गतिव। ' (१८x) । श्रागतिः- आगमनं भवान्तरादुपजायते कर्मसहायस्यैव । सूत्र० २ श्रु० १३ श्र० । उत्पत्ती, स्था० ७ ठा० ३ उ० । “एगा श्रागती" (सूत्र - ४३+ ) । आगनम् आगतिमरकत्वादेव प्रतिनिवृत्तिस्तदेकस्वं गतेरिवति । स्था० १ ठार | एगस्स 33 नैरयिकाणां दण्डकक्रमेण गत्यागती I नेरइया दुगइया दुयागइया पन्नत्ता, तं जहा -नेरइए नेरइएसु उववमाणे मणुस्सेहिंतो वा पंचिदियतिरिक्खजोणिएहितो या उपयखेजा से चैव खं से नेरइए नेरइयत्तं विपजहमाणे मणुस्सत्ताए वा पंचिदियतिरिक्खजोखियत्ताए वा गच्छेज्जा एवं असुमाराणं वि वरं चैव से असुरकुमारे असुरकुमार विष्पजमाये माणुस्सत्ताए वा तिरिक्खजोखियत्ताए वा गच्छेजा । एवं सव्वदेवा, पुढ " आगइ विकाइया दुगइया दुयागइया पद्मत्ता, तं जहा - पुढविकाइए पुचिकाइए उपजमागे पुढचिकाइएहिंतो वा यो विकाइति उपजे से चेव ां से पुढविकाइ यत्तं विष्पजहमाणे पुढविकाइयत्ताए वा यो पुढविकाइयस्वार वा गच्छे एवं ०जाब मणुस्सा | (सूत्र- ७८) दानव या नारका द्वयाः- मनुष्यगतितिर्यग्गगतिलक्षणयोगत्यां रधिकरणभूतयोर्गतिर्येषां ते तथा, द्वाभ्यामेताभ्यामेवाऽवधिभूतभ्यामागतिः- आगमनं येषां ते तथा उदितनारायनरक व्यपदिश्यते स उच्यतेमेरइए नरइति-नारकेषु मध्ये इत्यर्थः इद बांदे शक्रमव्यत्ययात् प्रथमावेनागनिरु से सबसे सियो मानुपस्यादिनो नरकं गतः स एवासौ गारफो नाऽन्यः, अननेकान्ताऽनित्यनिरस्तमिति । 'विष्यजदमाणे 'त्ति-विप्रजहन् परित्यजन् इह च भूतभावतया नारकम्यपदेशः अनेन वाक्येन मतिरुका, इत्थख उपायाने तेजस्कायिकाया गनपत मनुष्यापेक्षा एकगतपस्ि गति वाक्यमुपजीवति एवं असुरकुमारावि' सिनारकबद्वक्तव्या इत्यर्थः, 'नवरी' ति केवलमयं विशेषः- तिर्यक्षु न पञ्चेन्द्रियेष्वात्पद्यन्ते । पृथिव्यादिष्वपि तदुत्पत्तरित्यतः सामान्यत आह-' से चैव गं से ' इत्यादि ०जाव तिरिक्खजोणियत्ता वा गच्छेज' त्ति' एवं सव्वदेव' त्तिअसुरयद् द्वादशाऽपि दण्डदेवपदानि पापानि तेषामध्ये , - येरिति न पुढविकाहिंतो नि-अने पृथ्वीकाधिनिषेधद्वारेणाकायिकादयः सर्वे गृहीता हिं स्थानकानुरोधादिति, तभ्यां वा-नार कवर्जेभ्यः समुत्पद्यते । 'नोविकास-देवापजाब मधुस्से नि यथा पृथ्वी कायिका " दुवा]" इत्यादिभिरमिला पवमेभिरेबाष्कायिकाइयो मनुष्याऽवसानाः पृथ्वीकायिदस्याने ऽकायादि कश्यपदेशं कुर्याद्भरभिधातव्या इति व्यन्तरादयस्तु पूर्वम तिदिष्टा एवेति । स्था० २ ठा० २ उ० । ( ' उववाय ' शब्देऽस्मिन्नेव भागे आगतिः कुत उत्पद्यत इत्यादि वक्ष्ये ) एकेन्द्रियादीनां मत्यागती , . 6 . एगिंदिया पंचमइया पंचाऽऽगइया पण्णत्ता, तं जहाएगिंदिए एगिदिए उबवजमाणे एर्गेदिएहिंतो वा ०जात्र पदिहितो या उपवज्जेजा से चैव खं से एगेंदिए एगेंदियत्तं विष्पजहमाणे एगेंदियत्ताए वा जाव पर्चेदि - यता वा गच्छेजा। बेहंदिया पंचगइया पंचाऽऽगया एवं चैव । एवं ०जाब पंचेंदिया पंच गइया, पंचाऽऽगइया पपत्ता, तं जहा - पंचेंदिया ० जाव गच्छेजा । (सूत्र - ४५८) स्था० ५ ठा० ३ उ० पृथ्वी कायिकादीनां गत्यागती जहा तं विकाइया छ मइया छ आगया पता, पुत्रिकाइए विकास पुचिकाइएहिंतो वा जाव तस काइहिंतो या गच्छे यो चेव ां से पुविकाइए पुढ For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy