SearchBrowseAboutContactDonate
Page Preview
Page 828
Loading...
Download File
Download File
Page Text
________________ (८०३ ) अभिधानराजेन्धः । उदय श्यते। ततो दयाः प्रकृतयोऽष्टचत्वारिंशत्संख्या स्तद्यथा ज्ञानावरणपञ्चकमन्तरायपञ्चकं दर्शनावरणचतुष्टयं मिथ्यात्वं वर्णादिविंशतिस्तजसका एसमकस्थिरा स्थिरेषु गुनाशुभे गुरुलघुनिर्माणमिति । एतासामष्टचत्वारिंशत्संख्याकानां प्रकृतीनामुदयो विधा । तद्यथा अनाद्यनन्तः अनादिसपर्यवसा नस्तत्र अभव्याश्रितानां च ततः कदाचिदपि व्यवच्छेदासंजवात् नव्यानधिकृत्यानादिखपर्यवसानः तेषां मोकं प्रतिस्थितानामयश्यमुयव्यवच्छेदसंजवात् प्रभुवाणामधुवोदयानां प्रकृतीनामु व्यतिरिकन विशोत्तरशतसंख्यानामुद यसादिपर्यवसान अ २ तासामुदयावाद न केवलमवोदयमामुदयः खादिपर्यवसानः किन्तु मिध्यात्वस्य च । तथादिसम्यक्त्वात्प्रतिपतितमधिकृत्य मिध्यात्वस्यादयः सादिः पुनरपि सम्यकत्वकल्पान्यवच्छेदादयः । तदेवं मिध्यात्वस्यादयि विदितस्तद्यथा-अनाद्यनन्तानादिसानः पती च 1 विभङ्गीत्यायेन गृहीती व वस्तुसाद पर्यवसान कृष्णस्तद्यमिच्छ सेस्स्यननावययन इति पकविमाइया जेया, पुव्युत्ता इहावि क्मेिया । उदीरणदयार्ण, जह नावाचं त पोच्छे | -किस पूर्वविधौ प्रकृतिस्थित्यादयो भेदा उक्तास्तद्यथा प्रकृतिबन्धः स्थितिबन्धोऽनुनागबन्धः प्रदेशबन्ध । तथा इहाप्युदयाधिकारे क्रेयास्तद्यथा प्रकृत्युदयः स्थित्युदयोऽनुभागोदयः प्रदेशोदयध । तमाचार्यः स्वयमेवात्रे समपम्चमुदीर याकरणं वयति उदयोदीरणयोश्च प्रायः स्वामित्वं प्रत्यविशेषः सद्भावात् तथादि यत्रोदयस्तत्रोरणा पत्रोदीरणा तयः। ततो यथा महत्वादयो मेदाधिकारे पहले स्वामित्वं प्ररूपणादिकं तदेतत्सर्वमन्यमानविकम त्रापि भावनीयम् । यत्पुनर्नानात्वं तदनिधित्सुराह (उदीरणेत्यादि) त्यादिमेव विषये यतो न तमुदीरणाषयमिति भावः । तत्र प्रकृतिभेद विषये नानात्वं दिदर्शयिषुर्गाधाद्वितयमाह । चरिमोदयपुव्वाणं, जो गिकालं उदीरणा विरहे । देसूर्ण पुत्रको मनुयागचेपणीवाणं ॥ तयश्चिय पज्जती, जाता निदाणहोइ य च एदं । उदओ प्रतेि, तेवीसाए उसे साणं ॥ परमोदानां चरमे अयोगिकेयरिमसमये उदयो वासां नामप्रकृतीनां ताधरमोदयास्तामा न राचया मनुष्यगतिपश्येन्द्रिय जनित्रनामवादनामपर्याप्तनामसु भगनामादेययशः कीर्तिनामतीकृतां च भगवतामयोगिकेवलिनां तीर्थनाम च । एतासां नवानां प्रकृतीनामुचैर्गोत्रस्य च अयोगिकालस्तावत् कालः यावत् उदीरणाचिरहेऽपि सदीरणाया भङ्गा नेज्युदय एव केचलते तथा मनुष्यायुः सात वेदनीयमसातवेदनीयं चेत्येवंरूपाणां तिसृणां प्रकृतीनां प्रमत्तसंयतगुणस्थानकात्परतः शेषेषु गुणस्थानकेषु वर्तमानानामुत्को देशानां पूर्वकोठी पावत् उदीरणामन्तरेण केवल उदयो जवति । स चोत्कर्षत इयान् कालः सयोगिकेपनि गुणस्थानके द्रव्य शेषस्य गुणस्थानस्य सर्वस्याप्य न्तर्मुहूर्तप्रमाणत्वात् । अथ कस्मात्सातासातावेदनीयमनुष्यायुषां प्रमत्त संयत गुणस्थानकात्परत उदीरणा न प्रवर्तते । उच्यते अमीषां हादरणा संक्शियवसायवतः प्रवर्तत तथा स्वायत् शिवराज्यवसायवर्तिनस्याप्रमत्तसंयतादयस्ततस्तेषां वेदनीयषिमनुष्यायुषी राया अनाथः तथा शरीरपर्याया Jain Education International उदय पान सतां शरीरपर्याप्त पर्याप्यनन्तरसमयादारज्य यायतृतीया पर्याप्तिरिन्द्रियपर्याप्तिः परिसमाप्तिमुपैति तावत्पञ्चानाम पि निषाणां तथा स्वानाव्यात् नोदीरणा प्रवर्तते किन्तुदय एव केवस्तथा शेषाणां ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपञ्चक संज्यालो वेदश्य सम्यक्त्वमिथ्यात्वनारकायुषस्तिर्य गायुदेवायुरूपाणां प्रयोविंशतिप्रकृतनामाचारीका ततोऽम्ला मात्रिकायामुदय एव केचोदीरणा तपादि पञ्चानां ज्ञानावरणप्रकृतीनां चकुरधिदहनाचरणरूपस्य दर्शनावरणच एयस्य काययपर्याप्तायायां वर्तमान प्र विनोदय एव केवलः । यथा ज्यानस्य सुद्धा संपद्ययपर्यन्तायत्रिकायां मिध्यात्यानामन्तरकरणे कृते प्रथमास्थायामालिका त्यांनारकास्तिर्यगाय वायुषां स्वनपर्यन्तायत्रिकायामुदय पय केवलो मोदी रण आवलिकान्तर्गतस्य कर्म्मणः सर्वस्याप्युदीरणा तदत्वयात् इहमनुष्यायुष उदीरणा विरदेयुदकाः प्रागेव देशोमपूर्व कोडीप्रमाणमुक्तस्ततो मनुष्यायुषो मध्यापर्यन्तकाया मुदीरणाविरहेऽपि य उदयकाल आवलिकामात्रः स तदन्तर्गत तिम् इति पृथग्नोका पूर्वको व्यभिधाने याचिकामा तदेकदेशतया सामर्थ्यात उकमवशेष प्रकृतीनां 'तु यादवस्तावरणा यावदुदीरणा तावदय इति तदेव दर्शितः उदीरणात विशेष संभावय मायादिप्ररूप या कर्तव्या साप दिया विषया विषया तां शिवधाम चिकीर्षुराद. मोहे चहा तिरिदे, योसस चाएरमूपगईन । मिच्छत्त उदयऊहा, अधुवधुवाणं दुविहतिविहो । मोटो मोहनीयस्य कर्मण उद्यतु चतुःप्रकारस्तद्यासा दिनापि तयादि-उपशान्तगुण स्थानका प्रतिपातिनां प्रवेत्खादिस्ततस्तत्स्थानमप्राप्तस्यानादिः । धृषाभुवायनप्यनध्यापेया यशेषाणां सप्तानां प्रकृतीनामुदयास्त्रविधकारस्त नारिभुवोऽभुवा । तथाहि कानावरचदर्शनावरणारायाणामुदया की मोहान्तसमयं यावत् नीयनामगोत्रायुषा सयोगान्त समयम् । न चक्की नूयः प्रदुर्भवति ततः एतासां स नाम दियानामधुषः कृपण्यामा पोकाले तथा उद्यम्यपच्छेदनावाद भन्यानां भुवः काचिदि संभवात् । कृताकृतिषु साधादिप्ररूपणा सांप्रतमुत वितां करोति (मित्यादि) मिध्यात्वस्वपश्यतु चतुष्पकारस्यासादिरनादिव । तत्र सम्प पतितस्य भवेत् सादिस्ततस्तत्स्थानमप्राप्तस्य पुनरनादिधुंवाधुवा भव्यभव्यापकया । तथा प्रभुवाणामधुवादयानां प्रकृतीनामुदयो द्विविधो द्विप्रकारस्तद्यथा । सादिरभ्रुवश्च । सा च सावता अपोदद्भावनीया तथा चाणं धुवोदयानां ग्रीनां प्रा कस्वरूपाणां मिथ्यात्यवायशेषसम कत्वारिंशत्यकृतीनामुत्र प्रकारस्तद्यथा श्रनादितादि धादि क्षीणमस्थानकचरमसमयः यायपुर पानाम प्रचोदयानामयोम्यं न समयस्ततस्तत्स्यानमप्राप्तानां सर्वेषामपि संसारजीवाना मुदयो ध्रुवोदयो नाम नादिध्रुवाभुवैौ प्राग्वत् । उक्तः प्रकृत्युदयः ( २ ) सम्प्रति स्थित्युदयम्बह उप्र ठिक्खणं, संपत्तीए सजावतो पढमो । For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy