SearchBrowseAboutContactDonate
Page Preview
Page 817
Loading...
Download File
Download File
Page Text
________________ (७९२) उत्तरचूलिया अभिधानराजेन्द्रः। उत्तरकच्च चूनियाए सा” यद्वन्दनकं दत्वा पश्चान्महता शब्देन मस्तकेन | मूनि तत्कथं जिनदशितत्वादि न विरुध्यते । उच्यते तथा स्थिचन्दे शति यत्र यते तदुसरचूलिका मन्तव्या । वृ०३ उ०॥श्रावञ्चू । तानामेव जिनादिवचसामिह दृष्टत्वेन तहशितत्वाशुक्तमिति न उत्तरज्जयण-नतराध्ययन- न० बहुव० उत्तराणि प्रधानानि विरोधः । बन्धः आत्मकर्मणोरत्यन्तं संश्लेषस्तस्मिन् मोक्वस्तयोअध्ययमानि रूढिवशाद्विनयश्रुतादीनि षट्त्रिंशत्तराध्ययनानि रेवात्यान्तिकः पृथग्भावस्तस्मिन कृतानि कोनिप्रायो यथा बन्धो सर्वापयपि चाध्ययनानि प्रधानान्येव तथापि अमून्येव रूख्या जवति यथा च मोक्षस्तथा प्रदर्शकानि। तत्र बन्धे यथा “आणासत्तराभ्ययनशब्दवाच्यत्वेन प्रसिकानि । नं० । अङ्गबाह्य- अणिद्देसकरत्ति" मोके यथा “ आणानिसकरोत्ति " आज्यां कालिकक्षुतनेदे, पा०। यथाक्रमवाविनयो मिथ्यात्वाद्यविनानूतत्वेन बन्धस्य विनयश्चासत्तराध्ययनशब्दनिरुक्तिं निर्म्युक्तिकृविस्तरेणाह । न्तरतपोरूपत्वेन मोकस्य कारणमिति तत्वतस्तौ यथा नक्तस्तणामं उवणा दविए, खेत्तदिसा ताव खेत्तपमवए। देवोक्तं जवति मोकप्राधान्येऽपि बन्धस्य प्रागुपादानमनादित्वो पदर्शनार्थम् । यद्वा " बंधे मोक्खयत्ति" च शब्द एवकारार्थो पइकालं संचयपहा-पाणयकमगणणतो जावे ।। भिन्नक्रमश्च । ततो बन्ध एव सति यो मोकस्तस्मिन् कृतान्यजहां उत्तरं खल, उक्कोसं वा अणुत्तरं हो। नेनानादिमुक्तमन्तव्यवच्छेदश्च कृतस्तत्र हि मोक्तशब्दार्थानुपपसेसाई अणुत्तराई, अणुत्तराई च णामाई ॥ त्तिः सकलानुष्ठानवैकल्यापत्तिश्च किमेवं कतिचिदेव नेत्याह। षट्(नामोत्तरव्याण्या लचरशन्दे दर्शिता) उत्तरस्थानकविध- त्रिंशत्संख्यानि कोऽर्थः सर्वाएयतउत्तरध्ययनानीतिगाथार्थः उत्त त्वेन यदत्र प्रकृतं तदाह । १०। कम उत्तरेण पगय, आयारस्से व उपरिमाई तु । ।तानि च षट्त्रिंशदसूनि ॥ तम्हाज उत्तरा खयु, अज्झयणा होति णायब्बा ॥ बत्तीसनत्तरज्मयणा पसत्ता तंजहा । विणयमुयं १ प. क्रमापेकमुत्तरं क्रमोत्तरं शाकपार्थिवादित्वान्मध्यमपदलोपीस- रीसहा चाउरंगीज्जं ३ असंखयं अकामसकाममरणीमासस्तन प्रकृतमधिकृतमिह च क्रमोत्सरेणत भावःक्रमोत्तरण- जं पुरिसविज्जा ६ उरजिज्नं ७ काविलियं नमिप तानि हिचतात्मकत्वेन कायोपभिकनावरूपाणि तरूपस्यैवाचारास्योपरिपाठयमानत्वेनोत्तराणीत्युच्यन्ते अत प्राह (आ व्वजा ए दुमपत्तयं १० बहुसुयपुज्जा ११ हरिपासिज्ज १५ यारस्सेवनचरिमाईतु)एवकारो जिन्नकमस्ततश्चाचारस्योपर्येवो चित्तसंजूयं १३ नसुयारिज्जं१४ सनिकगं १५ समाहितरकासमेवेमानीति हदि विपरिवर्तमानतया प्रत्यक्काणि परित- हाणाई १६ पायसमणिज्जं१७ संजइज्ज १० मियाचारिया चन्त ति गम्यते । तुर्विशेषणे विशेषश्चायं यथा शय्यंभवं या ५५ अणाहपवजा २० समुद्दपानिजं १ रहनेमिज्ज धदेष क्रमस्तदाचारतस्तु दशवकालिकोत्तरकास पठ्यन्त इति (त म्हानत्ति ) तुः पूरणे यसदोश्च नित्यमभिसंबन्धस्ततो यस्मादा २२ गोयमकेसीज्जं २३ समितीओ २४ जन्नतिज्ज २५ चारस्योपर्यवेमानि पठितवन्तस्तस्मादुत्तराण्युत्तरशब्दवाच्या सामायारी २६ खल्लकेज्ज ३७मोक्खमग्गगई ३० अप्पमाओ नि खलुक्यालङ्कारेऽवधारणे वा तत उत्तरापयवाध्ययनानि २४ तवोमग्गी ३० चरणविही ३१ पमायट्ठाणाई ३२ कविनयक्षुतादीनि भवन्ति झातव्यानि अन्यच्च बोकव्यानि प्राकृत- म्मपयडी ३३ लेसज्कयणं ३४ अणगारमग्गे ३५ जीवास्वाश्च विङ्गव्यत्यय इति गाथार्थः । आह यद्याचारस्योपरि पठ्य जीवविजत्ती य ३६ ।। बत्तीस नत्तरायणा ॥ मानत्वेनोत्तराण्यमुनि तत्कियन्त एवाचारस्य प्रसूतिरेषामपि तत स। व्य। आव०४ अ०। एवानिधेयमपि यदेव तस्य तदेवान्यथतिसंशयापनोदायाह । अंगप्पजवा जिजा-सिया य पत्तेयबुधसंवाया। उत्तरकाय-उत्तराध्याय-पुं० उत्तरा प्रधाना अध्याया अध्य यनानि । उत्तराश्च ते अध्यायाश्च उत्तराध्यायाः। विनयादिष षबंधे मोक्खे य कथा, छत्तीसं उत्तरज्जयणा ॥ त्रिंशत्युत्तराध्ययनेषु, "पत्तासं उत्तरकाए नचसिकिए सम्मअङ्गा रष्टिचादादेः प्रजव उत्पत्तिरेषामित्यङ्गप्रजवानि यथा सत्तिवेत्ति" उत्त०३६१०॥ परीषहाध्ययनम्। वक्ष्यति हि“कम्मापवायपुव्वे, सत्तरसे पाहम- नत्तरकच्च-नुत्तराईकच्च-पुं० कच्चविजयस्य वैतात्यपर्वतेन म्मि जं सुत्तं । सायं सोदाहरणं, ते चव हपि नायव्वं" जिन- विनक्तस्य उत्तरा, नाषितानि यथा द्रुमपत्रकाध्ययनं तकि समुत्पन्नकवलेन नग- कहि णं ते जंबूद्दीवे दीवे महाविदेहे वासे उत्तरकृकच्चे पता महावीरेण प्रणीतं यद्वक्ष्याति " तन्निस्साए भगवं, सी एणामं विजए परमत्ते ? गोयमा! वेअरहस्स पव्ययस्म उत्तरोण साणं देश अणुहि ति" चः समुच्चये प्रत्येकबुकाश्च संवादश्च | णीवंतस्सवासहरपव्ययस्स दाहिणेण मानवंतस्म वक्वारप्रत्येकबुकसंवादस्तस्मादुत्पन्नानीति शेषः । तत्र प्रत्येकबुझाः कपिलादयस्तेज्य उत्पन्नानीति । यथा कापिलायाध्ययनम् वक्ष्य पवयस्स पुरच्चिमेणं चित्तकूमस्स वक्खारपत्रयस्स पञ्चच्चिति हि "धम्म ट्यागी" तत्र कपिनेति क्रमः संवादसंगतः मेणं एत्थ णं जंबूद्दीवे दीवे जाव सिकंति तहेव अव्वं इनोत्तरवचनरूपस्तत उत्पन्नानि यथा कैशीगौतमीये वक्ष्यति जं०४ वक्षः । टीकासुगमत्वान्न गृहीता ॥(सिन्धुकूटाच "गौतमकेसीओ या, संवाय समुठियं तु जम्हेयमित्यादि " धन्यत्र) कच्चविजयविनाजकस्य वैताड्यपर्वतस्याष्टानां कूटाननु स्थविरविरचितान्यवैतानि यत आह चूर्णिकृत् । “ सुत्तं थे- नामष्टमे कुटे, जं.४ वक्व०। राण अत्तागमात्ति" नन्द्यभ्ययनेऽप्युक्तम् "जस्स जे तिया सिस्सा उत्तरमृजरह-उत्तराकेजरत-न० वैताइयपर्वतेन द्विधा विभसप्पतिया एवेणश्याए कम्मयाए पारिणामिया चलम्विहाए बुझीए _क्तस्य भरतवर्षस्य उत्तरा॥ उपया तस्स तत्तियाई पन्नगसहस्साई" प्रकीर्णकानि चा अथोत्तराईभरतवर्ष वास्तीति प्रश्नसूत्रमाह ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy