SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ आएसंग (प) 9 एस (ब)- आदेशक भि० शिति आदि‍ धा०वुल् । आदेशकार के आज्ञाकारके, वाच० । आदिश्यतेपस्मिनात संभ्रमेण परिजनस्तदा सनदानादिव्यापार स -आदेशः प्राके, सू० २०१०। आएसम्म आदेशानन० आदिश्यत इत्यादेपार नियाजना । अग्रशब्दाऽत्र परिमाणवाची, तत्र च यत्र परिमितानामादेश दीपने तदादेशाप्रम् (आवा० ) । आदिश्यते इत्यादशा निर्देश इत्यर्थः आदेशना आदेशाप्रम् | नि० ० १ ३० परिमितानामादेशे तद्यथा-त्रिभिः पुरुषः कर्म कारयन्ति तान्वा भोजयति । श्राचा० २ श्रु० १ धू० १ ० १ ३० । - आदेसरगं पंचगु-लादि पच्छिमं तु आदिसति । पुरिसाय व जयंते मोयणकम्मादिकजेसु ॥ ५३ ॥ आदिश्यते इति आदेशो निर्देश इत्यर्थः । तेण आदेसेण श्रग्गं दशगं तत्थुदाहरणं पंचगुलादिः पंचरहं अंगुलीदव्याण कम्मता जदि पछि दिसांत तं भयति सकार का जहा सत्ता बहुआ क माताण इमं बहुयं भोजयत्ति (आदिसति) एवं कम्माइकज्जेसु वि नेयं । गयं दसग्गं । नि० चू० १ उ० । आवेशन १० आ-विश आधारे पाच लोहकारादिशालायाम् । श्राचा० २ ० १ चू० २ ० २ उ० । तानि चायस्कार कुम्भकारादिस्थानानि येषु लोका आविशप्रि० । शालायाम् तत्र हि मनोऽभिनिवेशेन च कार्य्यकरणात्तस्यास्तथात्वम् । भूतावेशादिरोगे, कोपादौ वाच० । - • " एसपर आदेशपर त्रि० । आदिश्यते - आशाप्यते इत्यादेशः। यः कस्यचिकिया नियोजयते कर्मकरादिः स चासौ परक्षादेशपरः कस्यचिकिया नियुक्ते कर्मकरादी, श्राचा० २ श्रु० २ चू० ६ ० । भोसणमादी - सु एगखेनट्ठियं तु जं पच्छा । आदिसह झुंजऊ व आएसपरो हव तत्थ ।।५८३॥ एतद्भाजनं प्रतीतं पचं व्यापारणं तदादिषु कारयेषु यं कञ्चनपुरुषमेकस्मिन् क्षेत्रे स्थितमपि पश्चात्पर्यन्ते श्रादिशतियथा, मुदय भोजनं विभेद, कुरु या कृत्यादिकर्म एप प्रदेश भवति तदाश्रित्य पर पायाव आदेशपरः । वृ० १ ० ३ प्रक० । आएसभत - आदेशभक्त न० । आपसो - पाहुणगो आगतों तस्स भयं प्रदेशभक्तम् प्राचूर्णकमले नि० चू० ६ ० । (पाप भांगे करिष्यते ) एससव्व- आदेश सर्व पुं० श्रादेशनमादेशः - उपचारो व्यबहारः स च बहूर प्रधाने या आदिश्यते देशेऽपि यथा-षिपक्षिने समय बहुत स्तोके च शेषे उपचारः कवने "सर्व भु" प्रधानेपचारः कियते यथा प्रा. मप्रधानेषु गतेषु पुरुषषु " सर्वो झामा गत" इति व्यपदिश्यत शत आदेशतः सर्वमादेशसर्वमुपचार सर्वमित्यर्थः । स्था० ४ डा०२ उ०| उपचारंग सर्वस्मिन् स्था०४ ठा०२ उ० ॥ श्र०म० । 1 Jain Education International ( ५६ ) अभिधानराजेन्द्रः । गाडा " 9 आभोगपओ० आदेश सर्वस्य स्वरूपम् आएसो उपधारो, सो बहुतरए पहाखतरए वा । " देखे वि जहा सव्वं भत्तं वनं गच्यो गामो ॥ ३४८८ ॥ प्रदेश-उपचारः स च बहु-प्रधानतया आदेश सर्वतया प्रवर्त्तत तद्यथा परिगृहीतं भक्कम पाइनर मुक्के सति आदिश्यते सर्वमनन शुक्रमिति प्रधानेतराऽऽदेच कतिपय पुरुषेषु गतेषु शेषेष्ववतिष्ठमानेष्वप्यादिश्यते, लांके यथा-"गतः सर्वो ग्रामः” । विशे० । आए सिन्- आदेशिन्- त्रि० आदिशति श्रादिम् यिनि । प्रदेशकारके, वाच० । अभिलाषिणि, " वरागादेसी गारभे (सूत्र- १५४) वर्ग-साधुकारस्तदादशी वर्षादेशीवर्णाभिलाषी सम्रारभते कश्चन । श्राचा० १ ० ५ श्र० ३ उ० । आएसिय-प्रदेशिक त्रि० उपदेशरि, सूत्र० । ( सम्यग्ज्ञानवतामुपदेष्टृणां गुणानाविर्भावयन्नाह ) - लोयं विजाणंति ह केवलेस, पुत्रेण गाणेण समाहिजुत्ता । धम्मं समत्तं च कहंति जे उ, नारंति अप्पा परं च विना ॥ ५० ॥ सूत्र० २ श्रु० ६ ० । ( अस्या गाथाया व्याख्या ' अहगकुमार' शब्दे १ प्रथमभागे ५५६ पृष्ठ गता ) आदेशितो वा आदेशः आदेशात्सत्कारपुरस्सरमाकार्यत इत्यादेश इति व्युत्पत्तेः । ( व्य०) आदेश, ( नायकादौ प्राघूर्ण के ) । व्य० ६ उ० । आयोग आयोग - पुं० या युज घन् । गन्धमायापहारे, व्यापार, रांध, सम्यक् सम्बन्धे च । वाच० । द्विगुणादिलाभे, स्था०८ ठा० ३ उ० । द्विगुणादिवृद्धयाऽर्थप्रदाने च । भ० २ ० ५० परिकर, "भीमसंगानि आयो" (सूत्र) । भीम: - सांग्रामिक श्रायोगः परिकरो यस्य । ज्ञा० १ ० १६ अ० । आओगपयोग आयोगप्रयोग- पुं० आयोगस्व-अर्थला भस्य प्रयोग उपायाः । श्रनादिकान द्रव्यस्य प्रयोगोऽधमर्णानां दानम् । स्था०८ ठा० ३५० । द्रव्योपार्जनोपायविशेषे, स्था० ६ ठा० ३ उ० । द्विगुणादिबुद्धधार्थ कालान्तरे प्रयोगे च भ० २ ० ५३० । अओगपओगसंपउत्त-आयोगप्रयोगसम्प्रयुक्त - त्रि०। आावाइनविसर्जनकुशले, रा० आयोगों द्विगुणादिवृद्ध पात्रदानं प्रयोगश्च कालान्तरितौ सम्प्रयुक्तौ व्यापारितौ यैस्ते तथा । भ० २०५ उ० । श्रायागप्रयोगा-द्रव्योपार्जनीपायविशेषाः सम्प्रयुक्ताः - प्रवर्त्तिता येन स तथा स्था० १ डा० । आयोगस्थ अर्थलाभस्य प्रयोगा- उपायाः संप्रयुक्काव्यापारिता येन तेषु वा सम्प्रयुक्तो व्यापूनो यः सा० १ ० १ अ० । श्र० । प्रवर्त्तितद्रव्योपार्जनाशयविशेष, स्था० ६ ठा० ३ उ० | द्रव्योपार्जनोपायविशेषेषु च । ० ० १ ० प्रयोगन द्विगुणादिलाभेन म्यस्य प्रयोगः अथ दानम् तत्र संयुक्रामाि • For Private & Personal Use Only , www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy