SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ (७७०) उज्जुववहार भनिधानराजेन्द्रः। उज्जसुत्त एसो पयउपउंसो, जरकहमावि मऊ बयरं रो। सद्भावमैत्रीपरिग्रहस्तेषु सत्सु श्रावकस्यति भावः । अबोधेधर्मापायमझतभा प्रणा, हिय सब्वस्सा विणस्सामि ॥३७॥ प्राप्तेजि मूसकारणं परस्य मिथ्यादृष्टर्नियमेन मिश्चयेन नवतीति केणावि उ वापणे, ताएयं मारिमुत्तचितेउ । शेषः । तथाहि श्रावकमेतेषु वर्तमानमालोक्य वक्तारः संजयन्ति पाहुम्मपितुनिवश्-रायपासम्मि पासीणो ।। ३० ॥ धिगस्तु जैन शासनं यत् श्रावकस्य शिष्टजननिन्दितेऽलीकविजणं जाणिन्तु श्मो, सुमित्तभवणम्मि जाइ मायाए । भाषणादौ कुकर्मणि निवृत्तिर्नापि श्यते इति निन्दाकरणादमी पुत्रियकुससोदता, परुप्परं जाव अच्छति ॥ ३६॥ प्राणिनो जन्म कोटिष्यपि बोधि न प्राप्नुवन्तीत्यबोधिवीजमिदमुताव सुमित्तत्त, सुमित्तवरमित्त कश्वयदिणाणि । च्यते । ततश्चाबोधिवीजाद्भवपरिवृफिर्जवति तन्निन्दाकारिणस्तमा म जाणा विज्जसु, रन्नो तेपाधि पडियन्नं ॥ ४०॥ निमित्तनूतस्य धावकस्यापि यदवाचि । शासनस्योपघातो योऽ अम्मदिणे वसुमित्तो, रदम्मि विन्नवश्नरवयं एवं । माभांगेनापि वर्तते । स तन्मिथ्यात्वहेतुत्वाद-न्येषां प्राणिनामिति परदोसम्गहणं जक, वि देवकुत्ततसुपुरिसाणं ॥४१॥ रावनात्यपि तदेवासं,पर संसारकारणम् विपाक दारुणं मेरं, तहवि हु गुरुअषवाओ, पहुणो मा होड श्य पयंपेमि । सर्वानर्थविवर्फनमिति । ततस्तस्मात्कारणादुदयाद्भावे प्रजु एसो यह जामाक, अम्ह पुरे विजउँबसुत्रो॥४२॥ व्यवहारी प्रगुणव्यवहारवान् प्रकृतो भावश्रावक शति । उक्तमजुतं सांऊण बिसन्नो, करामकुमिसाइओ व्व नरनाहो। व्यवहार शत चतुर्थे जावभावकसकणम् । ध०२०॥ तं वुत्ततं सम्ब, सुबुषिसचिवस्स साहेश् ॥४३॥ उज्जुसधिसंखेमय-ऋजसन्धिसंखेटक-पुं० सरले गन्तब्यदिग्धिसो परिभगेश जादेव, एवमेयं तमो गुरुभबसो। भागे, "मग्गाउ उज्जुसंधि,संबेमयं पवेदेश । जुसंधिसंखेम्या ववहारयारहाणं, जमिमादिवेसु तुह नवरी॥४४॥ वा सगममा पवेदेरे" नि. चू. १३ उ० । सहसा निवो वि अंप, जा पमहवन हुश्मं आए। नज्जुसुत्त (व )-ऋजुसूत्र. -पुं० अतीतानागताज्युपगमकुष्टितो पचन्न एयं, वा बायसुमति तम्हत्ति ॥ ४५ ॥ प्रतापरिहारेण ऋज्वकुटिलं वर्तमानकामनावि वस्तु सत्रयति आमंति मंतिणुते, रहम्मि पुछा निषेण नियध्या । गमयति अन्युपगच्चतीति ऋजुसूत्रः । अतीतानागतयोर्विनाकिं अकुत्रीणवियारो, सम्ववियो को विते पश्णा ॥४६॥ शानुत्पत्तिच्यामन्युपगमश्च कुटिल इति भावः । ऋज्ववकं श्रुतसाजणअविकझको,ससिणोकिर अत्थिन उण मह पश्णो। मस्येति ऋजुश्रुतः । शेषकानैर्मुख्यतया तथाविधपरोपकारसाकेवमगुणमयसुत्ती, पफुच्चपरगुरक्खट्टा ॥ ७॥ धनश्रुतज्ञानमेवैकमित्यर्थः । उक्तंच "सुयनाणे अणिउत्त, केवले नियपच्च नरोहिं, तो पिछणय पिच्छणमिसेण । वयणंतरं ॥अप्पणो य परेसिंच, जम्हा तं परिजावग" मिति स्वसचिवेण सहु सुमित्तो, संकासमयम्मि बाहिरओ ॥ ४ ॥ नामख्याते सप्तानां मूसनयानां चतुर्थे नये, अनु०। प्र० । ६० । पुन्नभरपेरिएणं, तेण वि नियवेसमप्पलं तश्या। ग० । स्था। सूत्र० । अष्ट० ॥ अयं हि व्यं सदपि गुणीजावापछविओ वसुमित्तो, सुबुद्धिपुरिसेहि सो निहिओ ॥४६॥ मार्पयति पर्यायास्तु क्वणध्वंसिनः प्रधानतया दर्शयतीति । उतं ना ति निवो कह, मह दुहिया होहि जाच रे। दाहरन्ति-यथा सुखविवर्तः संप्रत्यस्तीत्यादिशित। अनेन हि सा ताव तत्थ प्रार्ग-तु पुछिए किं श्म ताय ॥५०॥ वाक्येन कणस्थाथि सुखाख्यं पर्यायमा प्राधान्येनापि दर्यते । तुर वेहबकरोह, बच्चे पावृत्ति जंपिए रन्ना । तदधिकरणतूतं पुनरात्मजव्य गौणतया नार्पयति । प्रादिशब्दाद सा भण तुज्ज जामा-गो गिहे चिहए ताय ।। ५१ ।। पुःखपर्यायोऽधुनास्तीत्यादिकं प्रकृतनयनिदर्शनमज्यूहनीयम् तं आयनियरन्ना, रहाम्म पुछो पयंपा सुमित्ता। मन्जस्यमणो सब्वं, तं वसुमित्तस्स पुत्संतं ।। ५२॥ अस्यनिरुक्तिगर्भमतम् । सावितई नरिंदो, मित्त भावत्तणं श्मस्स अहो । पच्चुप्पन्नग्गाही, उज्जुसुनो णयविही मुणेअव्यो। गम्मधरनीरुत्त, महो अहो धम्मसुधिरतं ।। ५३॥ अयं च नयो वर्तमानमपीच्छन् स्वकीयमेवेच्यति परकीयश्य चिंतिमो चमकिय-मणो नियो कहर मंतिपचराण । स्य स्वाभिमतकार्यासाधकत्वेन वस्तुतोऽसत्वादिति । अपरं च सजावारमित्ति, जुत्तं वित्तं सुमित्तस्स ॥५४॥ जिन्नलिङ्गैत्रिवचनैश्वशब्दैरेकमाप वस्त्वनिधीयत इति प्रतितयणु सुमित्तेणं तदि, पियरो आणाविया पहि?ण । जानीते यथा तटः तटी तटमित्यादि । यथा गुरुर्गुरव इत्यादि नयरिपवेसो रन्ना, कराविओ गुरु विईए ॥ ५५ ॥ तथा बादर्नामस्थापनादिनेदात्प्रतिपद्यते वक्ष्यमाणनयस्त्वजायायवं ससुकी, स परेसि सुहाणकारको जानो। तिविशुरुत्वाशिङ्गवचनन्दाद्वस्तुभेदं प्रतिपत्स्यते । नामस्थापना परिवज्जियपव्वजो, कमासुमित्तो गो सुगई ।। ५६ ॥ जव्याणि च नान्युपगमिष्यतीति भावः। इत्युक्त ऋजुसूत्रः अनु। मित्तीभावविरहियो, अहिओ सपरसि सययवसुमित्तो । पतदेव विस्तरेणाह। मरिऊण गम्रो गरए, प्रमिही संसारमश्वोरं ।। ५७ ।। नज्जुसुयं नाणमुज्जु-सुयमस्स सो यमुज्जुसुओ । पर्व सुमित्रस्य समस्तसर्व-संदेहमित्रस्य निशम्य वृत्तम्। सूचय वा जमुज्जु, वत्युं तेणु ति मुत्तोत्ति । जव्या जना दुस्कममासवित्र्यासझावमव्यांनृशमाधियध्वम् । ऋजुश्रुतं ज्ञानं बोधरूपं ततश्च ऋज्वषकं श्रुतमस्य सोऽयमजुइति सुमित्र कथा ॥ श्रुतः । वा अथवा ऋज्ववक्रं वस्तु सूचयतीति ऋजुसूत्र शति । इस्युक्त ऋजुव्यवहारे सद्भावमैत्री सकणचतुर्थो दस्तयुक्तो कथं पुनरेतदन्युपगतस्य वस्तुनोऽवत्वामित्याह मिरुदितं चतुर्विधमप्यूजुव्यवहारस्वरूपम् । पच्चुप्पन्नं संयम-मुप्पानं जं च जस्स पत्तेयं । सांप्रतमस्यैव विपर्यये दोषदर्शनपूर्वकं विधेयतामाह तं ऋजुतदेव तस्स, स्थि न बक्कमन्न निजमसंतं ।। अनह जणणाईस, अमोहिवीयं परस्स नियमेण ।। यत्सांप्रतमुत्पन्न वर्तमानकालीनं वस्तु यश्च यस्य प्रत्येकमातत्तो जवपरिवती, ब होज्जा उज्जववहारं ॥ ४॥ त्मीयं तदेतउन्नयस्वरूपं वस्तु प्रत्युत्पन्नमुच्यते तदेवासौ नयः अन्यथा जणनमययार्थजल्पनमाविशम्दावञ्चकक्रियादोषापया | प्रतिपद्यते तदेव वर्तमानमात्मीयं च वस्तु तस्य ऋजुसूत्रनय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy