SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ उग्गहतग अभिधानराजेन्द्रः। जग्गहणतग ग्रहः क्रियते ततःसूरयो बुवते यदि नाम न संगृह्यते ततः कथयत एएसिं असतीए, सम्मायगणानबच्चकिढफासुं। किं सांप्रतमेषा शक्या परित्यक्तुम् । अथैवं प्रज्ञापिता अपन अमो विजो परिणतो, स सिटवेसइतरागारीए । प्रतिषेधन्ते ततः श्राकान् प्रज्ञापयन्ति । यथा । तेषां संझिप्रनृतीनामनाये ये तस्याः संवत्याः संज्ञातकास्तेदुरतिकम विधियं, अवि य अकामा तवस्सिणी गहिता। षां गृहेषु स्थाप्यन्ते अन्नावे यः संयतो नालबरूः सोऽपि यदि को जाणति अस्स वि, वित्तंतं सारवो तेणं ।। किढो वृक्षस्तदाऽसौश्रेष्ठिवेषं कार्यते ततस्ते पत्रकाद्वारेण यापखरवधारणे पुरतिक्रममेव प्रतिकर्तुमशक्यमेव केनाप्यकार्य. यन्ता तिष्ठतः । नाबरूस्यानावे अन्योऽपि यो वयसा परिणकारिणेदमकार्य विहितं ततः किं क्रियते । अपि च अकामा तः स श्रेष्ठिपुत्रवेषं कार्यते श्तरा अगारीवर्ष करोति इतराअनिच्चन्ती बलादेव तेन पापात्मना तपस्विनी गृहीता। ततः ऽपि गृहिसिकं करोति । अत्रेयं प्रायश्चित्तमार्गला ।। को जानाति अन्यस्या अप्येवंविधो वृत्ता-तः परवशतया भवे- मूलं वा जाव सणो, दो गुरुगं जं जहा बहुअं। त् । तदेनां संप्रति सारयामः परिपालयाम इत्यर्थः । वितियपदे असतीए, जवस्सए व अहव जुम्मा ।। मा य अवकाहिह, किं ण सुतं केसि सच्चईणं ते ।। यदि तया प्रतिसेव्यमानया स्वादितं ततो मूलम् । वाशब्द जमणे णय वयनंगो, संजातो तेसि अज्जाणं ॥ उत्तरापेकया विकल्पार्थः ( जाव यणत्ति) पश्चाद्व्याख्यास्यते। ढुं हुं विश्वस्तशीबेयमित्येवमस्यास्त्ववर्णमयका वा मा गर्नमाहृतं दृष्ट्वा खादयति दः । अपत्यं जातं दृष्ट्वा सहायक कार्षः। किं न श्रुतं नवतिः कसिसत्यकिनोर्जन्म। यथा तावार्यि- मे भविष्यातीति स्वदयन्त्याः षरुगुरवः । यया पुनरस्वादितं काच्यां पुरुषसंवासमन्तरेणापि कथंचिदुपात्तवीर्यपुमलाइयां तस्याः परप्रत्ययनिमित्तं यत्किमपि यथा लघु प्रायश्चित्तं दातुं प्रमुखवातेन च तयोरायकयोने वतनङ्गः संजायते विगुरु- युज्यते तदातव्यं (जावत्ति ) यावत्तस्या अपत्यं स्तन्यपानोपरिणामत्वात् । अनयोः कथाक्रमः पञ्चकळपावश्यकटीकाच्या- पजीवि नवति तावत्तपोई प्रायश्चित्तं न दातव्यम् । द्वितीयमवसातव्यः। पदे अवग्रहानन्तकस्यानावे उपाश्रये वा तिष्ठन्ति । अथवा अवि य दु इमेहिं पंचर्हि, गणेहि स्थीअ संवसंतीवि । जीर्णाः स्थविराः शासयन्ति अतो ऽवग्रहानन्तकं न गृहात्यपि। पुरिसेण सजति गब्नं, सोएण वि गोश्यं एयं ॥ अस्या एव पूर्वाई व्याख्याति ॥ अपिचेत्यज्युचये हु निश्चितं तदेतैः पञ्चन्निः स्थानः स्त्री सेविजंते अमए, मूलं ओ मिमिम दिस्स । पुरुषेण सममवसन्त्यपि गर्ने लभते न केवलमस्मानिरेतदु होहिति सहागतं मे, जातं ददृण बग्गुरुगा ॥ च्यते । किंतु लोकेनापि गीतं संशाब्दितमेतत् । तान्येवोपदर्श- सेव्यमानया यद्यनुमतं ततो मूलम् । अथ मिएिममं गर्ने रष्ट्वा यति । हर्षमुहहति ततश्चेदः। पुत्रभाएमं दृष्ट्रासहायकं मे नविप्यतीसुब्बियडदुषिसम्पा, र.यं परोवासि पोग्गले उनति । त्यत्रानुमन्यते षद् गुरवः । तेण परं चनगुरुगा, बम्मासा जा ण ताव पूरिति । वत्थे वा संस, दगआयमणेण वा पविसे ॥ विवृता अनावृता सा चोत्तरीयापेक्षयाऽपि स्यादतो दुःशब्देन जातु तवारिहसोही, अणवत्थणिए तमातं देती। विशेष्यते । दुष्ठ विवृता पुर्विवृता परिधानवर्जितेत्यर्थः । ततः परं जन्मान्तरं यावत्षण्मासा न पूर्यन्ते तावद्यत्र यत्र एवं दुर्विवृता सती दुर्निषमा दुष्ठ विरूपतयोपविष्टा सा चासौ स्वादयति तत्र चतुर्गुरवः । यावत्तस्या अर्दा सोधिरुक्ता तामनपगतस्तन्ये स्तन्यपानादनपगते अपत्यभाएमेन ददाति दुर्विवृता दुर्विवृतदुर्निषया सा शुक्रपुऊलान् कथंचित्पुरुषनिः सृतान् संगृह्णीयात स्वयं वा पुत्रार्थितया शीरशिकतया च मा शून्यं नविष्यतीति कृत्वा । शुक्रपुमलान योनावनुप्रवेशयेत् । परो वा श्वश्रूप्रतिकः पु मेहलो गन्ना -हिते य सानिजियं जति णतीए । त्रार्थमेव (से) तस्याः योनौ प्रक्तिपेत् वस्त्रं वा शुक्रपुमक्षसं- परपच्चया बहसगं, तहावि सेन दिति पच्चित्तं ।। सृष्टमुपलकणत्वात्तथाविधमन्यदपि केशवककएगूयनार्थ रक्त मैने प्रतिसव्यमाने गर्भे च आहृते यद्यपि तया न स्वादित निरोधार्थ वा तया प्रयुक्तं तदनु प्रविशेत् । अनाभोगन तथापि परप्रत्ययार्थ मा भृशीतार्थानामप्रत्यय इत्यर्थः यथा वा तथाविधं वस्त्रं परिहितं सोनिमनुप्रविशेत् । के जानते लघुकं प्रायश्चित्तं तस्याः सूरयः प्रयच्छन्ति । अथ यस्तस्याः न वा तस्या आचम्यन्त्याः पूर्वपतिता उदकमध्यवर्तिनश्श खिसां करोति तस्य प्रायश्चित्तमाद । शुक्रपुशलाः अनुप्रविशेयुः । एवं पुरुषसंवासमन्तरेणापि गर्ज- खिसाए होति गुरुगा, लज्जाणिचक्कतो य गमणादी। संभवे जवन्तो नास्या अवज्ञा कर्तुमईन्ति । एवं प्रज्ञाप्य तेषां दप्पकते वानद्दे, जति खिसति तत्थ वि तहेव ॥ श्राद्धानां गृहे तां स्थापयन्ति । गता कातविषया यतना । यस्तस्याः खिसां विध्वस्तशीलत्वान्मबिनयमित्येवं करोति अथाज्ञातविषयां तामाह ॥ तस्य संयतस्य संयत्या वा चतुर्गरुकाः प्रायश्चित्तम् । सा च अविदियजाणगन्मम्मिय, सप्लिगादीसु तत्थ वप्तात्था । खिसिता सती बज्जया प्रतिगमनादीनि कुर्यात् निच्चका वा लाडेति फासुएणं, किंगविगो य जा पिवति ।। निर्मज्जा भवेत् तत एव सर्वजनप्रकटमात्मानं प्रतिसवयेत् । अथ दर्पतस्तया मैथुनं प्रतिसेवितं परं पश्चादावृत्ता पालोच जनेनाविदितो यो गर्भस्तत्र ये माप्तापितृसमानाः संझिन नाप्रायश्चित्तप्रतिपत्त्यादिना प्रतिनिवृत्ता तामपि यः खिसति श्रादिशब्दाद्यथानका वा तेषां गृहेषु तत्र वा अन्यत्र वा तस्यापि तथैव चतुर्गुरु । किं कारणमिति चेदत आह । ग्रामे स्थापयन्ति ते च संझिप्रभृतयस्ता प्राशुभ प्रत्यवतारेण साढयन्ति यापयन्तीत्यर्थः । यावच्चापत्य भाएमस्तन्यं पिवति । उम्मग्गेण वि गंतुं, ण होति किं सा तवाहिणीसलिमा । तावत्तया निङ्गविवेकः कर्तव्यः ॥ कास्रण फुफुगा वि य, विनयं वह सहे सेऊणं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy