SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ उग्गह (७५१ ) अभिधानराजेन्धः । पित्थि तस्स, तिविहं गरहं व सा वजति ॥ शक्तः कमप्याचार्यमनिधार्य गच्छन् मार्गे कमपि साधुं दृष्ट्वा पृच्छति अमुक आचार्यो भवद्भिः कदाचित् दृष्ट उताहो न एवं साधुर्विपरिणामनं बुद्धा भणति । किं तैः करिष्यसि शैकः प्राह । प्रवजितुकामोऽहं तेषां समीपे एवं श्रुत्वा साधुर्दृष्टानपि तान् न मया दृष्टा इति अथवा स्वदेशस्थानपि नगति विदेशस्यास्ते पवमानानपि खानास्ते व्रज त्वमपि तस्य द्वितीयः । अथवा ब्रवीति यस्तस्य पार्श्वे प्रतिखानी खान यास्ये या न स्यात नवति । अथवा मन्दधर्मिणस्ते ततः किं तव मन्दधर्मता रोचते । यद्वाऽसौ अल्पश्रुतस्त्वं च ग्रह एधारणसमर्थस्तस्य पार्श्व गतः किं करिष्यसि त्वमेव वा तं पायिष्यसीति । अथवा तस्य शिष्याणां निष्पत्तिरेव नास्ति यं प्रव्राजयति स सर्वोऽपित्रतीनज्यते म्रियते वेति भावः । त्रिविधां वा नामवाक्कायनेदात् नदीनचारचोराहा पत्रकारों ही पक्ष्य दाsसौ करोति सा विपरिणामता मन्तव्या । एनां कुर्वन्तश्चतुगुरुकम् न च तं शकं लभते अतो नैवं कथनीयम् । किंतु इष्टादिदषु सद्भावः कथनीयः । कथमित्याह । जर पुराण दिट्ठा, व सुया पुच्छितो जणति । आ गया विदेसं, तो साहइ जत्य ते विसए ॥ योऽसी के प्रष्टस्ततो यदि से सुरयो न स्ततः पृष्टः सन् भणति श्रहं न जानामि । अन्यान अपरान् साधूपृच्छ| अथ जानाति ततो यथा वस्थितं कलनीयं यदि विदेशगतास्ततो यत्र विषये देशे ते वर्त्तन्ते तं कथयति । अथ नाख्याति हीनाधिकं वा आख्याति ततोऽपरिणामेनाभवति सेसेस असम्भावं णातिकखमंदधम्मवन्मे । गृहयते सब्जा, विष्परिणति हीएकहणे वा || शेषेषु ग्वानादिषु पदेषु मन्दधर्मवर्जेषु सद्भावं व्याख्याति यद्यप्यसौ जाना seपश्रुतो वा शिष्यनिप्पत्तिर्वा तस्य नास्ति तथापि तत्र कथनीयम् । यस्तु मन्दधर्मपार्श्वस्थादिस्तत्र सद्भावः कथनीयो मा संसारं पारं गन्तुकामः सुतरां संसारे पतिष्यतीति कृत्वा यस्तु ज्ञानदर्शनचारित्रतपः संपन्नी दादी धर्मकी संग्रदोषकारी तद्विषयं सद्भावं यदि गृहयति पति दीनकयने या करोति अधिकमप्यन्याचायों टीम कृत्वा कययतीत्यर्थः । एषा विपरिणामता मन्तव्या । अथ त्रिविधां गर्दा व्याचिख्यासुस्तत्स्वरूपं तावदाह । सीसो कंपणगरिहा, हत्यविवि य अहो य हक्कारो । darकरणाय दिसा, चिष्ठतिणामं ण घेत्तव्वं ॥ गर्दा नाम शैकेण पृष्टस्सन् शीर्षाकम्पनं करोति हस्तौ वा भुनीतानि वाकरोति स्वायत त्यर्थः । या ब्रवीति । अहो प्रवज्यां हाकारं वा करोति हाहा कथं यदेवं नष्टो लोकः ( वेत्ति ) नामापि न वर्त्तते । अस्यां वेलायां गृहीतुमिति कर्ती वा तदीयनामग्रहणं स्वगयति यस्यां वा दिशि स तिष्ठति तस्यां न स्थातव्यमिति ब्रवीति । उपलकणत्वादकिणी वा निमीलयति यद्वा तामपि तस्यातिरात्रेनं ग्रहीतव्यमतः आस्तामेतद्विषयं पृच्छादिकमिति । नाणे दंसणचरणे, सुत्ते अत्य अह होति तिहा गरहा, कायो वाया मणो वादि ॥ ज्ञाने दर्शने चारित्रे वेति त्रिविधा गर्दा भवनि । तत्र ज्ञान Jain Education International उग्गह वही नाम न उपस्थितेने किंतु नानेन दर्शनगर्दा तु मिध्यादृष्टिर्नास्तिकप्रायोऽसौ । चारित्रगर्दा सातिचारं चारित्रो ऽचारित्र वासौ । अथवा सूत्रे अर्थे तदुजये चेति त्रिविधा गर्दा । तत्र सूत्रं तस्य शङ्कितं स्वलितमर्थं पुनरवनुभ्यते १ यहा अर्थ नावबुध्यते सूत्रं पुनर्जानाति २ उजयमपि वा तस्या विशुद्धं जानाति वा किमपीति ३ अथवा कायवाग्मनोज्ञेदात् त्रिधा नहीं तब काही तेपामाचार्याणां शरीरं एकादिसंस्थानं विरूपं वा । वामा मन्मनं कालं वा ते जल्पन्ति । मने । गी न तेषां तथाविधो हापोहपाटवं भवाग्रहणसामर्थ्यमिति । अथैषा त्रिविधा गर्दा भवति । प्रकारान्तरेण गमेवाद । पयसि ओम कर सकामे अमृगस्स निरिो । आपराधिगसंसी, उवहणति परं इमेोहं तु || कोप शैकः केनापि साधुना पृष्टः प्रव्रजसि त्वं स प्राह ओम् कस्य सकाशे इति पृष्टः सन् भूयोऽप्याह मुकस्य समीपे । एवं निर्दिष्ट केस साधुः श्रात्मानं परस्मादयितुं शीश्रमस्येत्यात्मपराधिशंस परममीनि वसनैरुपदम्मि । तद्यथा ॥ अस्तो वि एव्वं, जहच्छंदा तेसु वा संसग्गी । ओममा संसग्गी व तेनु एक्केकए इनि ॥ अतः सोऽवतः विकास पुनि रूपानी बहा यथाच्छन्दास्ते आचायत यथाच्छन्द सह ते गाढतरं संसर्गिणः । गाथायां तृतीयार्थे सप्तमी । श्रवभावाः सा संसर्गिणां वा एवं पार्श्वस्यादायप्येकेक स्मिन् दी ही ही दोषामेव । अथ कायवाङ्मनीममेव प्रकारान्तरेणाह । सीसोकंपणहत्ये, दिसा अयि काइगी गरहा। वेला अहो व हानिय, णामति काइगी गरहा ॥ शीर्षकम्पनं हस्तविलम्बनं कर्णस्य अन्यस्यां दिशि स्थापनम् । निमीलनमनिमिषलोचनस्य वा कणमवस्थानम् । एषा सर्वाऽपि कायिकी गर्दा यन्तु यस्यां वेलायां नाम न गृहीतव्य अहो कटं हाहाकारकरणं नाम च तस्य कदापि न ग्रहीतव्यमित्यादिज्ञासा कागि यह मासी गरहा, निजाति चिवरागेहिं । धीरता एवं पुण, अनिणंद य तं वयणं ॥ अयानन्तरं मानसिकी गर्दा मनसि तमाचार्य जुगुप्सते कथमेतत् ज्ञायते इत्याह नेत्रवक्रयोः संबन्धिनोये रागा मुकुलनविच्या विकाराः सव्यते मानसिकी गति भणिता सात्विदं कृत्यमेतद्रथानामित्यादि तदी वचनमनिन्दति धीरतया वा तूष्णीमास्तेयमन्यतरस्मिन् गहप्रकारे कृते तस्य शङ्का जवति अवश्यमकार्यकारी स आचार्यादिः संभाव्यते । नचामी साधवोऽलीक जापन्ते । अहमपि तत्र गत श्रात्मानं नाशयिष्यामीति । नामिणिय परिपदा सेस्स । उहियियाणी कुब्वति अणनया के एतानि चानन्तरोक्तानि अन्यानि च द्रव्यक्षेत्रकालभावाः शैकस्य विपरिणमनपदानि नवन्ति । तत्र यतो मनोज्ञाहरादि मनुने प्रदेतं स्थाप For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy