SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ नग्गह अभिधानराजेन्द्रः। उग्गह अंतत्ति ) भगवता प्रतिषिरधानप्रतिचारणाव्याप्रतैः शक्को एमेवय मुंमिस्स वि, चनरो नवगा हवंति कायव्वा । न प्रवाजनीया ये तु तं प्रवाज्यान्यत्र प्रेषयन्ति तैः प्रेषिते तस्मिन् गच्चगन्तरं प्रव्रजति कथं कल्पो विधीयते । इत्येत एमेव य इत्थीए वि, णवगाण चउक्कगा सुमि॥ सर्व निरूपणीयम्।तत्र संगारः संकेतः स दत्तो यस्य शैकस्य पवमेव वा मुएिकतस्यापि प्रेष्यमाणस्य चत्वारो नवकाः स संगारदत्तः । आहिताम्यादेराकृतिगणत्वातूक्तान्तस्य कर्तव्या भवन्ति एवमेते हे नवकचतुष्टये पुरुषाणामुक्ते स्त्रीणापरनिपातः । तस्मिन्नपि कथं कल्पी विधीयते । इत्येतत्सर्व मप्येवमेव द्वौ नवकानां चतुष्को संघाटकात्महितीयादिभिः निरूपणीयमिति द्वारश्लोकचतुष्टयसमासार्थः । अथ विस्तरा प्रकारैः कर्त्तव्यौ । अथ केत्रिकाणामन्तिके न प्रेषयन्ति किंतु स्वयमेव स्वीकुर्वन्ति ततश्चत्वारो गुरुकाः । थै विनाणषुः प्रथमतो ये पूर्वमुभयज्ञादयः पुरुषा उक्तास्तद्विपयवक्ष्यमाणःप्रेषणनेदसंग्रहायाह । अय किमर्थममुएितं प्रेषयन्तीत्युच्यते । चत्तारि गवगजाणं-तगम्मि जाणादिए वि चत्तारि। सागारियसंकाए, णिच्छति घिच्छति वा सयं मासे । अनिधारणम्मि एए, खित्तम्मि विपरिणया वा वि॥ तत्थ अमु पुणरवि, पच्छिह मसुमितो एवं ।। यः पूर्वमुन्जयारूपज्ञादिजेदाचतुर्का ज्ञापक उक्तस्तत्र प्रत्येक सागारिकाः संज्ञातकास्तेषां शङ्कया माममी उपवाजयेयु रिति बुद्ध्या स्वग्रामे नेच्छति स शैक्तःप्रवजितुम् । यद्वा श्रमी चत्वारो नवकाःप्रेषणनवप्रकाररूपा जवन्ति तथा यो ऽजानानः सन् साधुनिस्त्वमस्माकंन जवसि किंतु पूर्वसाधूनामि साधवः प्रवाजितं न मां ग्रहीष्यन्ति यदि च तान् साधून न स्येवं ज्ञापितः तत्रापि चत्वारो नवकाः। अभिधारणं नाम उदयामि ततः पुनराप अत्रैव प्रत्येष्यामि प्रत्यागमनं करिष्य मनसि करणं ततः कैत्रिक मनसिकृत्य ययेते अव्याघातादय इति बुरूया नागन्तुकैरात्मानं मुकापयति एवममुएिकतं प्रेष यन्ति एतं तावदुभयझविषयो विधिरक्तः । आगताः तदा विपरिणता अपि केास्यामिन एव जोग्या अथ रूपकादिविषयं तमेवातिदिशन्नाह ।। इति संग्रहगायासमासार्थः । अथैनामेव विवरीषुरव्याघातद्वारमङ्गीकृत्य तावदाह ।। एमेव य एवगकमो, सई रूवं च होइ जाणंतो। पियमप्पियसनाचे, दर्दू पुच्छति जावसाहेति । जो पुण कित्तिं जाणति, ण ते वयं सिस्सते तस्स ।। एष एव नवकक्रमः शब्दं रूपं च जानाति शैक्के वक्तव्यः शब्दकुत्यगता ते जगवं, पुट्ठव्वे जणति किं तेहिं । मेव रूपक्केत्र इत्यर्थः । यः पुनः शैकः कीर्तिमेव जानाति 'न कधिकषु निर्गतेषु यः साधुरुनयः शक्तः सन् प्रवजामी रूपं न वा शब्दं तस्य शिष्यत्वे निवेद्यते ते वयं न जवामो स्यनिमायणागतो यावदागन्तुकान् साधन पश्यति ततस्ते येषां सकाशे भवान् प्रत्रजितुमायात इति ततो ध्यात् । साधवस्तस्य प्रियमप्रियं वा भावं प्रहसितमुखतया दीन किं न व कप्पा तुम्ने, दिक्खेतसि तो न अम्हाणं। मुखतया वा दृष्ट्वा पृच्छन्ति किमेवं प्रहृष्टवदनश्चिन्तापरो वा पश्यसि एवं दृष्ट्वा तेन स्वरूपे कथिते सति (साहति) तत्य वि सो चेव गमो, णवगाणं जो पुरा नणितो।। सद्भावं कथयन्ति ययागतास्ते अन्यविहारेणेति समास्यस्य किंवा युष्माकंदीवयितुंन कल्यते ततःसाधुनिर्वक्तव्यं तेषायानेवं पृच्छेत् कुत्र गतास्ते भगवन्तः एवं पृष्टाः सन्तो जणन्ति मेव त्वमानवसि नास्माकमेवमुक्ते यद्यस जणति ययेवं किं तैवतः प्रयाजनम् स प्राह तर्हि मां प्रव्राज्य तत्र प्रेषयत अमुएिमतं वा विसर्जयत ततपवइहिति गणिते, अनुगच्छगया वयंति दिक्खेओ। स्तत्रापि स एव गमः प्रकारो यं संघाटकात्महितीयादिभितेसि समीवं णमो, णयवाहण ते नयं सोयं ।। भैदैनिष्पन्नानां नवकानां पुरा जणितः ॥ अथ “ अनिधारणप्रवाजिष्याम्यहमिति तेन जणिते साधवो वदन्ति ते केत्रिका मिएए, खित्तमि वि परिणया वावि" इति पश्चाई व्याचले। अमुकत्र ग्रामादी गताः वयं भवन्तं दीवयित्वा प्रव्राज्य तेषां विपरिणया निज्जतिते, अम्हे तुन्न भणंत संतहिं । समीप नयामः । सच तकमनन्तरोक्तं वचनं तव नैव व्याहन्ति तह वि य ग वि ते तेसिं, अव्याहयमादिया होति ।। न विकुट्टयति तथेति प्रतिपद्यतेश्ययः पषोऽव्याघात उच्यते । ये अव्याघातादयो वाताः शैका अत्र प्रस्तुतास्ते कैत्रिकमसंघामंग एगेणं, पंसवपसेव मुंगिए तिमि । निधार्य प्रथममागता अपि कुतोऽपि हेतोस्तं प्रति विपरिणतातरुणेमकेयेरे, एकेके तिमि नव एते ।। स्ततो यद्यागन्तुकान् नणन्ति वयं युष्माकं सकाशे प्रत्रजिष्याततः साधवस्तं प्रवाज्य संघाटकेन सह केत्रिकाणामन्तिक मोऽयं प्रर्याप्तं तैः पूर्वसाधुनिरिति तथा ऽप्येवं बुवाणे अपि ते प्रेषयन्ति । अथ संघाटको न पूर्यते तत एकं साधुं सहायं दत्त्वा अव्याघातादयस्ते चागन्तुकानां न भवन्ति किंतु केत्रिकस्यैव चासयन्ति तस्याप्यभावे एकाकिनमपि विसर्जयन्ति पर जवन्ति । गतमव्याघातद्वारम् । अथ पुणो दा ति द्वारमाह ॥ पन्थानमुपदिशेयुः । यतः तरुणस्य त्रयः प्रकाराः मध्यम- एहिंति पुणो दाई, पुढे सिम्मिई य मणसाणा । स्थविरयारण्यवमव प्रत्यकं त्रयः पते नव नवन्ति एष बहुदोसे माणुस्से, अणुसासणणवग तह चव ॥ प्रयमो नवकः। आगन्तुकत्साधूनां समीपे कुत्र गता इति पृऐ ततस्तैः शिष्टाः पढमदिणसग्गामे, एकोणवगो वितिज्जए वितियो। अमुकत्र गता इति कथिते स शैको ब्रूयात् ( पहिंतिपुणो एमेव परग्गामे, पढमे वितिए य जे णवगा ॥ हाति ) यदा ते पुनरप्यत्रागमिष्यन्ति तदा प्रत्रजिष्यामि य एष एकः प्रथमो नवकः प्रथमदिने स्वग्रामे प्रवाज्य प्रेषयतां एवं नणति स वक्तव्यः। सौम्य ! बहुदोषे बह्वन्तराये मानुष्ये मन्तव्यः । द्वितीये दिवसे एवमेव द्वितीयो नवकः एवं ग्राम मा प्रमादं कुरु एवमनुशासनं कृत्वा तथैव नवकगमन कौ नवको उक्तौ परग्रामेऽप्येवमेव प्रथमद्वितीयदिवसयो । प्रेषणं कर्त्तव्यम् । अनुशासनमेव विशेषत उपदर्शयति । नवकी एवमेते चत्वारो नवकाः मुशिकतं प्रेषयतां नवन्ति । | जं को कायव्वं, परेण आजेव तं वरं काउं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy