SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ (७४०) नग्गह अभिधानराजेन्द्रः । जग्गह जतादिफासुएणं, अक्षम्नमाणे य पणगहाणीए । यत्रावग्रहो विचारयितुमुपान्तस्तत् कंत्र चलमचलं था प्रयत्।यसं वाजिकादिः प्रचलं प्रामादिः । पुनरकैकं विधा अट्ठाणे कायव्वा, जयणा जग्गा जहिं जणिया ।। कमिन्धकीलादियुक्तमानिन्झ वा तहिपरीतम् । तत्र यदचअवनि मागें प्रागुके मक्कादावलन्यमाने पञ्चकहान्या यतना कर्तव्या । यत्र ग्रामे नगरे अरण्ये वा पूर्व कल्पाध्ययने समनिकं वा तस्मात्सक्रोशमक्रोशं वा पश्चानुपा। 5थ ता नेव दान् व्याचिख्यासुरिदमाह । (वाघायम्मीत्यादि) यत्र प्रणिता । व्या द्वि०७०। यस्यां दिशि व्याघातस्तत्रस्थमक्रोशं भवति। कः पुनाघात (१५) श्रवप्रहकेत्रमान। इति चदत आहा बटवीतस्यां दिशि वर्तते (जोत्ति)समुको (सूत्रम् ) सगामंसि वा जाव संनिवसं वा कप्पड़ नदी चा ये श्वापदा वा सिंहव्याघ्रादयस्तत्र सन्ति । स्तना निग्गथाण वा निग्गंथीण वासचनसमंता सकोसं जाणणं वा उपधिशरीरहरा विद्यन्ते पतैः कारणः प्रामादिकनिरुका उग्महं तु गिरिहत्ताणं चिहित्तए ।। प्रामा गोकुल्लाघभावादवग्रहीतव्यं किमपि तत्र मास्ति। अस्य संबन्धमाद । प्रथ सक्रोशमाह। गामाइयाण वेसिं, उग्गहपरिमाणजाणणामुत्तं । सेसे सकोसमंमल, मूलनिबंधणभणुमयंताणं । पुनहिताण उग्गहो, सममंतरपटिगा दोएहं ।। कालस्स वा परिमाणं, वृत्तं इह तु खत्तस्स ॥ शेष नाम यदनन्तरोक्तव्याघातरहितं तत्र मूत्रनिबन्धनं मएमतेषामनन्तरसूत्रोक्तानां प्रामादीनां कियानवग्रहो प्रवतीति समसुमतां सर्वतः सक्रोशं योजनमवग्रहो नवति । कथमिति शङ्कायामवप्रहपरिमाणझापनार्थमिदं सूत्रमारज्यते । यद्वा चंदुच्यते । मूलप्रामादकैकस्यां दिशि योजनाउँमईकोशेन पूर्वसूत्रेषु "अहाखिदमवि उम्गहे इत्यादि"जणता अवग्रह समधिकं तावदवग्रहो भवति । स च पूर्वापराच्या दक्षिणोविषयकालस्य परिमाणमुक्तमिह तु केत्रस्य तदेवोच्यते । तराज्यां वा कृत्वा सक्रोशं योजनं भवति । यद्वा गतिप्रत्यागपतेन संबन्धेनायातस्यास्य व्याख्या अथ प्रामे वा नगरे वा तिज्यामेकस्यामाप दिशियोजनं मन्तव्यं तत्र सक्रोशे अकोशे यावत्सं निवेशे घा कहप्यते निर्ग्रन्थानां चावग्रहः सर्वः सर्वासु था ये पूर्वस्थितास्तेषामवग्रहोभवति । यत्र समकमनुक्कापितं दिक समन्तात् चतसृष्वपिविदिक्षुसक्रोश योजनमवग्रहमव तत केत्रं साधारणम् । अथ संचट्टेष केत्रेषु समकमेवाप्रकापितं गृह्य स्थातुमिति सूत्रार्थः । भथ भाध्यविस्तरः। ततो यदि द्वे अन्तरपब्लिके ततएकेषामेका अपरेषामप्येका। अथैउन्महे तिरियं पि य, सक्कोसं होइ सव्वतो खितं । । कैवान्तरपलिका ततो द्वयोरपि साधारणः । अथ बहवस्तइंदपदमाइएमुं, विदिसि सेसेसु चउ पंच ॥ त्रान्तरपछिकास्ततः को विधिरित्याह । कर्वदिगधो दिए (तिरियपियंति) तिर्यकपर्वदविणापरो- खेत्तरसंतो दूरे, पासप्स वा विताण समगत ।। तरालवणाश्चतस्रो दिशः पतामुपदिक गिरिमार्गस्थितानां अमकं वा मुगाई, गच्छाण साहारणा होई ।। सर्वतः सक्रोशयोजन केत्र नवतितश्च इन्डपदादिषु संनयति विधिप्रभृतिषु संबन्धेषु होत्रेषु समकमनुज्ञाप्य स्थितानां इन्छपदो नाम गजानपद गिरिस्तत छुपरिष्टात् प्रामो विद्यते । काश्चिदन्तरपद्विकाः केत्रान्तः केत्रस्याज्यन्तरे नवन्ति (दूरेअधोऽपि प्रामो मध्यमश्रेण्यामाप ग्रामस्तस्य चतस्प्वपि दिक्षु ति) काश्चित्तु दूरे याच्यः समुदानमूलनामानीयमानं प्रामाः सन्ति ततो मध्यमश्रेणिग्रामे स्थितानां षट्सु दिनु केत्र केत्रातिकान्तं नवतीति कृत्वा प्रथममासिकायां तनिषायते भवति । प्रादिशब्दादन्योऽपि य ईटशःपर्वतस्तस्य परिग्रहः (आसनेत्ति) काश्चित्पुनरासन्ने याच्यः समुदानं मूसग्रामशेषेषु पर्वतेषु चतसषु पञ्चसु वा केत्रं सक्रोश योजनकेशं मानीयमानं केत्रातिक्रान्तं न जवति ततो यावत्यस्ता अन्तर भवति समनूमिकायां व्याघाताभावे दिक्चतुथ्यकेनं व्याघातं पल्लिकास्तासां सर्वासामपि अर्क वा अर्का वा चतुर्जाग प्रतीत्य पुनरित्थम । इत्यर्थः। वा शब्दाविभागादिकं चाद्विकादीनां द्वित्रिप्रभृतीनां एग व दो व तिमि व, दिसा अकामंतु सब्बतो वा वि । गच्गनांसाधारणं नवति । अथात्रैव जायनोभाव्यविधिमाह। सम्वत्तो तं अकोसे, अगुज्जणोन जा खेत्तं ।। तणमगझच्चारमग, संथारगनतपाणमादीणं । एकदिग्भाविना पर्वतादिव्याघातेन किंचिद् प्रामादिकमेक- सनिलं ते अस्सामी, खत्तिय ते मोत्तु गुमवणा । स्यां दिशि अक्रोश भवति सक्रोशयोजनावप्रहरहितमित्यर्थः । एवं विश्वयनाविना व्याघातेन द्वयोर्दिशोरक्रोश त्रिदिन्ना तृणमगरकारमवकसंस्थारकभक्तपानादीनां सति विद्यविना तिसृषु विकदिकचतुष्टयनाविना तु सर्वतोऽप्यक्रोशं प्र. माने प्राघूणे लाने केत्रिका अस्वामिनः अक्वेत्रिकाणामप्ये. तान्याजवन्तीत्यर्थः ( ते मोत्तु णुमधणत्ति ) येषां तृणादीनां पति । तत्र च सर्वतोमोशे प्रामादौ बाह्यान् यावत्केत्र ततः केत्रिकैरनुज्ञापना कृता तानि मुक्त्वा तान्यकेत्रिकाणांनो प्रव. परमकेत्रमिति । किं च।। न्तीति नावः । किं पुनः केत्रिकाणां जवतीत्युच्यते । संजमायविराहण, जत्थ नवे देहलवाधितेणावि। ओहो उबग्गहो विय, सचित्तं वा वि खेत्तियस्सेते । तं खयु ण होइ खेत्तं, उग्घेयन्वं च किं तत्थ ॥ मोत्तूणं पडिहारिय, संथरंतवणुणवणा ॥ या प्रामादौ प्राप्तानां संयमात्मविराधना प्रवति यत्र च भोघोपधिरुपग्रहोपधिश्च । सचित्तं वा शैक्कादिकम् । एतानि दहोपधिस्तेना नवन्ति तत् समुकेशं न जबति । किंवा तत्रावप्रहीतव्यं येन केत्रमुच्यते । भय किं पुनः केत्रमित्याह । केत्रिकस्याजवन्ति।यद्यवेत्रिकाएतेषमिकतर गृखन्ति तदा प्राय श्चित्तं पर मुक्त्वा प्रातिहारिक विविधमप्युपधि तं गृहस्थखतं चसमचनं वा, इंदमणिदं सकोसमकोसं । ज्यो मार्गयन्तो न प्रायश्चित्तनाज ति हृदयम् । यः पुनर पापतम्मि अकोस, अमविजले सावए तेणे ।। प्रातिहारिकस्तं न बनन्ते । अथ शीतादिना परिताप्यन्ते तत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy