SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ ( ७३२) उग्गह अभिधानराजेन्द्रः । जग्गह येन्नचैवं (परवडियाएत्ति) परानीतं यदशनादि तत् ताम- विविधे कव्ये उपयोग प्रयच्छन्ति । रिविधं व्यं नाम पाहा. वगृह्माश्रित्य नोपनिमन्त्रयेत् । किं तर्हि स्वयमेवानीतेन निमन्त्र- र उपधिश्च । तत्प्राघूमकादयो गृहिणो विस्मृत्य परित्यज्य येदिति । तथा ( सश्त्यादि) पूर्षसूत्रवत्सर्व नवरमसांभो- वा गता जपेयुः। तेषु गतेषु यावदपराडो नवति तावदादार गिकान् पीफसकादिनोपनिमन्त्रयद्यस्तेषां तदेव पीउकादि नगृहन्ति परंतस्तु गृहन्ति उपधेस्तु तृतीये दिवसेगते ग्रहण सनांग्यं नाशनादीति। कुर्वन्ति इतरनाम अर्थजातं तत्कदाचिदगारिणां विस्मृतं भये(सूत्रम्) अस्थि या इत्था के उदस्स य परियावनए त् तदेकान्तं निकेपणीयम (गहियंतित्ति) यदि धानकादियअचित्ते परिहरणे रिह सच्चे व नग्गहस्स पुव्वाणुष्य भिगृहीतं तथा प्रतिवासिकैनष्टो प्रवेत्तथा तत्रापि यत्तेषां विवणा चिट्ठ प्रहालंदमवि नमगहो । स्मृतं तद्यथोक्तविधिना गृहन्ति । एष नियुक्किगाथासमासार्थः। सांप्रतमेनामेव विवृणोति ॥ भस्य संबन्धमाह। अमहीणेसु वि साहम्मि, तेसृइतिएसु उग्गहो वुत्तो। पायं सायं मऊं-बे यनसना उवस्सयसमंता । अयमपरो पारंनो, गिहीवि जदे जग्गहे हो। एहिंति अपिहाए, लहुगो वेसाइमे तत्थ ॥ अत्राधीनेष्वपि केत्रान्तरं गतेषु साधर्मिकेषु इत्येषोऽवग्रहः प्रातः प्रभाते सायं संध्यायां मध्याहेच कालत्रये वृषनापाप्रोक्तः । अयं पुनरपरः प्रकृतसूत्रस्यारम्नो गृहिभिर्विजदः परि- अयं समन्तात् प्रत्युपेक्वन्ते अप्रत्युपेकमाणानां लघुको मासम् । त्यक्तो यः प्रतिश्रयस्तद्विषयेऽवग्रहो नवति । अनेन संबन्धेमा- दोषाधेमे । तत्राप्रत्युपेकणे नवन्ति ॥ यातस्यास्य व्याख्या। अस्ति वात्रानन्तरस्तत्र प्रस्तुते प्रतिश्रये साहाम्मयामधाम्मय, गारचिणि खिवणबोसिरणज्जु । किंचिदाहारार्थ जक्तादिकं गृहस्थसत्कमुपाये पर्यापनं विम्मृतं परित्यक्तमुपाश्रयपर्यापन्नम् अचित्तं प्राकं परिहर गिएहणकट्टणववहार, पच्चकडछाहणि ब्बिसए । णार्य साधूनां परिभोक्तुं योग्यं तत्र सैवावग्रहस्य पूर्वानुका सधर्मिणी संयमी अन्यधामणी परतीर्थिका अगारस्थी पना तिष्ठति तत्रोपाधये तिष्ठद्भिः पूर्वमेवानुजानीत प्रायोग्यमि अविरतिका एता प्रविष्टाः सत्यः साधुप्रतिश्रयसमीपे अर्थन्येव यदवग्रहोऽनुशापितः सैयानुकापना पश्चादुपाश्रयं पर्या जातस्य निकेपणं कुर्युः । यद्वा बाझकं व्युत्सृज्य गच्छेयुः।परि पन्नग्रहणेऽप्यवतिष्ठते न पुनरनिनवममुक्कापने कर्तव्यमिति षदपराजितो वा कोऽपि संयतो रज्जुबन्धनेन घ्रियेत। तत्रराजभावः। कियन्तं कानमित्याह । यथासन्दमपि मध्यमसन्दमा पुरुषर्जाते सति ग्रहणाकर्ष व्यवहारः पश्चात्कृतोडाहनिर्विष प्रमापि कालं यावदवग्रह इति सूत्रार्थः । याज्ञापनादयो दोषा भवन्ति । श्वमेव भावयति ॥ अथामुमेव सूत्रार्थ भाज्यकृत्प्रतिपादयति । नोदण कुविय साहम्मिणि, परतित्यिणिगीनदिद्विरागण आहारो उवही वा, आहारो हुंजणारिहे कज्जा । अणुकंपनहिच्चदा-रिजवावं अगारी वा ।।। दुविहपरिहारारहो, उवही विय कोयिणाव कोयि ।। सधर्मिणी काचिच स्खण्डितशीसा गर्भवती उहाहोऽयामभह सूत्र किचिहहणे न आहार उपधिर्वा गृहीतः परिहर-1 ति मन्यमानैः साधुनिर्गाद नितरां रजोहरणादिगि यहिः जाग्रहणेन तु संप्रवरपरिभोगार्हाः। तत्राहारः कश्चिद्भोज- कृत्वा भवेत् ततः सामदायलिङ्गमपहतमिति मन्यमाना तयानोनाहों भवति कश्चित्तु न प्रवतीति । उपधिरपि कश्चिद्विविध- दनया कुपिता सती स्वयमपत्यजातं तदाश्रयसमीपे परिपरिहारसाधारणाई परिभीगरूपस्यार्दो भवति कश्चियन त्यंजत् परतीर्थिनी तु हाराष्टरागेण अस्माकमपरश प्रवाही भवति । तयादि। भविष्यतीति कृत्वा संयतानामुपाश्रयसंनिधौ पालक युत्सृजेत संसत्तासपिसियं, श्राहारो अणुवनोज्ज इच्चादि । पर लोकश्चिन्तयिष्यति एतैरेवेतजनितमिति । प्रथया अगा। मुसिरतिणवकाइयो, परिहारे अणरिहो उवही॥ काचिदनुकम्पया यरच्या बायकं तत्र प्रतिपत तानुकम्पसंसक्त हीछियादिजन्तुमिश्रं भक्तपानम् । श्रासबो मद्यम् या नाम पुकानादी काचिद्दुस्था योषिज्जीवनाय स्थापत्यं पिशितं पुझसम इत्यादिक आहारो अनुपभोज्यः। साधूनामुए तदाश्रयान्तिके त्यजति वरमेते अनुकम्पापरायणा अमुं बालभोक्तुनयोग्यः शुषिरतृणवकमादिक उपधिरपि परिहारस्या कं शल्यातरस्यापरस्य वा ईश्वरस्य गुडे निशेषस्यन्तीति नहीं मन्तव्या । अर्थादापन्न प्रोदनादिक आहारो वस्त्रादि यहच्या अनिसंधिमन्तरणवमेव व्युत्सृजति ॥ कश्चांपाधः परिजोगाई इति। हा व तरेउं ना, अचयता तेणगा जिवत्थादी । वायते आणुभवणा, पायोगे होइ तप्पटमयाए । एएहिं वि य जणियं, तहिं व दोसा उजणदिहा।। मो चेव नग्गहा खबु, चिट्ठ कायो उबंदक्खा ॥ स्तनकादयो वस्त्रादिक हर्तुं वा तरीतुं वा ( अचयता ) साधुभिः प्रतिश्रये तिष्ठद्भिस्तत्प्रयमतया या प्रायोम्यस्थानु अशक्नुवन्तःसाधूनांप्रतिश्रयसन्निधौ परित्यजेयुः । उपलक्षणकापना कृता जवतिसा पवापाश्रयपर्यापन्नस्यापि ग्रहणे अव. मिद तेनान्यतीर्थिकादयः प्रत्यनीकतया हिरण्यसुवर्णादिकमग्रहस्तिति । न पुन त्या ऽनुशाप्यते । या तु सूत्रे नन्दाख्या पहृत्य तत्र निक्तिपेयुः ततो यदि वृषनाः त्रिसंध्यं च सात लन्द इत्यनिधान स कात्रा प्रतिपत्तव्यः इति कृता सुत्रव्या- प्रत्युपेकन्ते तदा लोको घूयात् पतैरेवैतदपत्यनाएर जनित ख्या जायकृता। सुवर्णार्यमत्र प्रकिप्तमिति । यस्तु देहे बोहोऽव्यार्थवैदिकसंप्रति नियुक्तिविस्तर। रणव्यपरोपितस्य पुरुषादेः शरीरमित्यर्थस्तत्र प्रातचरणा पुष्वंसहा दुविहे, दवे आहार जाव अवरबहे । कर्तव्या । सम्यक् प्रतिचर्य यदि कोऽपि न पश्यति तदा पारउहिम्स ततियदिवसे, इतरे गाहियम्मि जयणाए । ठापनीयमिति हृदयम् । तच परावग्राहपरकीयनियेशनादौ पूर्व प्रयमं नि पव वृषनाः समन्तादपाश्रयमेवावलोकयन्तो (नियोति) परित्यजन्ति । किंतु परगप गृहीत तप नाग इनि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy