SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ अभिधानराजेन्द्रः । उगाह व्यावग्रह विविधः शिष्यादः सचित्तो रजोदरणादेरचित्तः अागासकुच्चिपूरी, नग्गहपमिसे हियम्मि कामम्मि । शिप्यरजौहरणादेर्मिश्रः । केत्रावग्रहोऽपि सचित्तादिविविध न हु होति जग्गहो सो, काले पुगे वा असतो ।। पच । यदिवा ग्रामनगरारएयजेदादिति । कामावगृहस्तु ऋतु यथा कोऽपि पुरुषो वुनुक्कया पीमितःसन् चिन्तयति पूरयाम्युघवर्याकाबनेदादिधति । नावाऽवग्रहप्रतिपादनार्थमाह ॥ दरमाकाशेन मे वुनुक्तापगच्छति । स यथा आकाशस्य एवमइनग्गहो य गहणो-गहोय जावग्गहो पुहा होइ। मेवावग्रहे प्रतिषेधितो यः कालो वर्तते तस्मिन्नुत्पादितः सोऽवइंदियणोइंदिअत्थ-वंजणोग्गहोहोइ दसहा य।। ग्रहो ऽवग्रहोन जवति प्रतिषिकासाचीर्णत्वात् । अथवा भावावग्रहों द्वेधा तद्यथा मत्यवग्रहो गृहणावग्रहश्च। तत्र मत्य- प्रकारान्तरेण काद्विकेनानुझातोऽवगृहः कथमिति चेदाह । वगहों द्विधा अर्थावग्रहो व्यञ्जनावग्रहश्वतत्रार्थावगृहन्छिय- गिएडाणं चरिमासो, जहि कत्तो तत्थ जति पुणो वासं । ना इन्द्रियभन्दात्योढा व्यजनावग्रहस्तु चलरियिमनोवर्ज वायति अभखेतो, संती दोमुं पितो मानो।। चतुर्का स एप सर्वोऽपि मतिजावाबग्रहो दशधेति । यत्र ग्रीप्माणामुणकालस्य चरमः पश्चादापाढनामा मास: ग्रहणावग्रहार्थमाह॥ कृतस्तत्र यदि पुनरन्यकत्रेऽसति तथाविधान्यकेत्रान्नावतो गहणोग्गहम्मि अपरि-गहस्स गहएस्सगहणपरिणामो। वर्षेच वर्षाकालं तिष्ठति ततो प्योरपि काअयोनीमचरममा कह पमिहरियापामिहा-रियं व होइ जड्यन्यं ॥ सयोवर्षा चेत्यर्थतो लाओ भवति । एवं करणवतो तूयोरपि अपरिगहस्य साधार्यदा पिण्डवसति वरपाश्रग्रहणपरिणा काबयोः सचित्तादिवाभो ऽनुशात इत्यर्थः । मो भवति तदा स ग्रहणनावावग्रहो भवति तस्मिश्च सति एमेव य समते, वासे तिमि दसगा उ नक्कोसो। कय केन प्रकारण ममेदं वसत्यादिकं प्रतिद्वारिकमप्रतिहारक वासनिमित्त वियाणं, जग्गहो मासकोसे ।। वा जवन्यचं यतितव्यमिति । प्रागुक्ताश्च देवेन्झायवग्रहः पञ्च- एवमेव अनेनैव प्रकारेण वर्षे वर्षाकाले समतीते यदि मेधा विधोऽप्यस्ति स ग्रहणायगृहे अष्टव्य इति । आचा०७०। वर्षति ततो ऽन्यद्दिवसदशकं स्थीयते तस्मिन्नपि समाप्तिएमेव बणपि, पि नवरोग्गहस्स न विनागो। मुपगत यदि पुनवर्षति नतो द्वितीयं दिवसदशकं स्थातव्यं तकिं कतिविहो कस्म कम्भिव, केवइयं वा नवे काझे ।। स्मिप्यतीते पुनर्वृष्टी तृतीयमपि दशकं तिष्ठति । एवमुत्कर्षतप्रश्र प्रथमपदव्याख्याऽनुपयुक्तत्वान गृहीता अत्रावग्रहस्य स्त्रीति दिवसदशकानि वर्षानिमित्तस्थितानामुत्कृष्टो ऽवग्रहः विभागो वक्तव्यस्तमेवाह । किं कतिविधः कस्य वा कस्मिन्या पामासप्रमाणो नवति। तद्यथा एकोनीमचरममासश्चत्याकियन्तं का जवन्यवग्रहः तत्र किमित्याद्यद्वारव्याख्यानार्थमाह रो वर्षाकालमासाः षष्टो मार्गशीष दिवसदशकत्रयलकण किं उम्गहोत्ति नणिए, तिविहो न होति.चित्ताद।। इति । व्य०४ उ०। नि० चू०५॥ अदत्तादानदोषनिवृत्यर्यमवग्रहोऽनुज्ञापनीयः॥ एकेको पंचविहो, देविंदादी मुणयव्वा ।। किमवग्रह शत नणिते पृष्टे सूरिराह । त्रिविधो नवत्यवगृहश्चि समणेजविस्सामि अणगारे अकिंचणे अपुत्ते अपसुपत्तादिः सचित्तोऽचित्तो मिश्रश्च । पुनरकैकः कतिविधः इति रदत्तनोगी पावं कम्म णो करिस्सामीति समझाए सप्रश्नमुपजाब्याह एकैकः । पञ्चविधः पञ्चप्रकारो ज्ञातव्यः कोऽ व्यं नंते ! अदिप्यादाणं पञ्चक्रवामि से अपविमावित्याह देवेन्डादि देवन्द्रावग्रहो राजावग्रहो माएकलि- मिता गामं वा जाव रायहाकिं वा वा सयं अदिन्नं कावग्रहः शय्यातरावग्रहः साधम्मिकावसहश्च । गतं कतिविधभारमिदानी कस्य ननवतीति प्रतिपादयति । गिए हे जाणेवणेणं अदिनं गिराहावेज्जा णेवाए कस्स पुण उग्गहोति, परपामंमीण उग्गहो नत्थि । । अदिश गिएहंतं पि समाजाणेजा। जेहिं वि सकि निगह सेते संयनि, अगीते गीतगक वा ॥ पपइए तेसि पियाई जिव उत्तयं वा मत्तयं वा डंग कस्य पुनरवग्रहो जयतीति शिष्यप्रश्नमाशय प्रोच्यते वा जाव चम्मच्छेदाणगं का तेसिं पुवामेव उग्गहं अणपरपापछिमनामवग्रहों नास्ति ये च निहवा ये च सनायाश्च पविया अपमिनेहिया अपमज्जिया एगिए हेज्जवाप संयत्या गीतार्थरपरिग्रहीता ये चागीतार्या गीतार्थनिश्रामनु गिहेज्ज वा तेसिं पुवामेव उम्गहं अणुप्मविय पब्लेिहिय पपन्ना यश्च निकासा मेकाकी गीतार्थ एतेषां संवैषामप्यवग्रहो नास्ति (अस्य बहुवक्तव्यता उघसंपयाशब्द) पमज्जिय तो संजयमेव उगिएहेज्ज वा पागए हेज्ज बुखावासातीते, कासातीनेन जग्गहो तिविहो । वा से आगंतारेमु वा ४ अणुवीइन्ग्गहं जाएज्जा । आनंबणे विशुक्छो, जग्गहो उ कजबुच्छेओ !! जे तत्थ ईसरे जे तत्य समाहिटाए ते उम्गहं आमावृक्षावामातीते मरणेन प्रतिलग्नतया वा आरोगीनतेन वेज्जा काम खल आउसो हालंदं अहापरिणाातं. वा ऋणेन वा वृक्षावासे वा अतीते का अतीते ऋतुपके वसामो जाव आउसो जाव आउसनेस्स उग्गहे जाव काले मासाधिके अवगृहस्त्रिविधोऽपि न भवति । सचिनस्याचित्तस्य मिश्रस्य च गरणं न कल्यते इति भावः । माहम्मियाए जाव उग्गहं नगिएिहस्सामो तेण परं कुत इत्याह । आलम्बने वृद्धावासबकणे विके परिसमाप्त विहरिस्मामो॥ यस्त कार्यनूतो ऽधग्रहस्तस्यापि व्यवच्छेदो भवति कारण- थाम्यतीति श्रमणस्तपस्वी यतोऽहमत पयंनूतो नथियानाव कार्यम्यानाचात् वस्तु मन्यते । कावातीते विनावग्रहस्य मीति दर्शयति । अनगारोऽगा वृतास्तनिप्पन्नमगारं तन्न व्यवच्छंदप्रति दृष्टान्तमाह। विद्यत इति अनगारल्यनगृहपाश इत्यर्थस्तथा अकिंचना न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy