________________
जग्गमउप्पायणे. अभिधानराजेन्द्रः ।
नग्गह ( पत्तेयपरंपररवियपिदियत्ति ) सुब्झोपः प्राकृतत्वादेक- | उग्गवई-उग्रवती-स्त्री० बोकात्तरीत्या नन्दानाम्न्यां प्रथमतिशब्दस्य चोपनक्कणत्वात् सचित्तवृधिव्यादिषट्कायपरस्थापित | थिरात्रौ, जं.७ वक्त । सू०प्र०।०प्र०॥ ततः पिहितविति झेयम् । स्थापित निक्तिप्तमुच्यते । बहुवचना- जग्गाविस-नाविष-पुं० उग्रं पुर्जरत्वाद्विषं यस्य स प्रविषः। त्संहतगतियोश्च (मीसयतराईसुत्ति) सूचकत्वात्सूत्रस्य मिश्रपृथिव्यादिषट्कायानन्तरनिक्षिप्तसंहृतोन्मिधापरिणतच्च
दुर्जरविषे सर्प, ज्ञा० अाजी । उपा० प्रज्ञा०॥ हितचित्यर्थः । उन्मिश्रापरिणतयोश्वानन्तरे विशोधने योज्यम्।।
नग्गविहार-उग्रविहार-पुं० क० स० उत्कृष्टे विहरणे, "अत्युकिं तहि मिश्रषट्कायोन्मिभं मिश्रषटकायापरिणतं चेत्येव
__ अकर्मदहनो दहनोग्रविहारतः" ध०४ अधिक। योज्यम् एषु सर्वेषु मासाऊंप्रायश्चित्तशङ्कायां दोषमाशङ्कते |
नग्गावहारि-विहारिन्-त्रि० सदनुष्ठानल्यानुदात्ताचारे, तस्यामप्येकान्तदोषश्च प्रायश्चित्तमापद्यते । जीतः । नि।
ज०१० श०४००। चू०। पाषा (नावादिविषय उद्गमदोषो णावादिशब्द)
जग्गसेण-नग्रसेन-पुं० । उग्रा सेना यस्य । धृतराष्ट्रपुत्रनेदे, नग्गमनप्पायणसणासुपरिसुख-उझमोत्पादनैषणासुपरिशुक
कुरुवंश्ये नृपभेद, यजुवंश्ये नृपभेदे,वाच०। “वसुदेवहिएमया त्रिनगमश्च श्राधाकर्मादिः पोमशविधः उत्पादना चधा
मस्य वक्तव्यता तत पवाऽवसेया । सग्गसेणपायोक्खाणं श्रीवृत्यादिका पोमशविधैव उदगमोत्पादने एतद्विषया या
सोमएह राश्सहस्सा"आ०म०द्वि० अन्त।"अहं चभोएषणा पिएमविकिस्तया सुष्ठपरिशुको यःस उम्मोत्पादनैष
गरायस्स तं च सिअंधगवाएहणो" दश०२०।ग णासुपरिशुरूः। वाचत्वारिंशपिएमदोषरहिते, न.७श१०।
उग्गमेणगढ-उग्रसेनगढ-न० । जीर्णगढे, "उम्गसेणगढ़ ति वा उग्गमदोस-उऊमदोप-पुं० उमनमुमः पिएकादेः प्रभव
खंगारगढं ति वा, जुम्लगढं तिवा, जुम्पगढस्स णामाई"ती। इत्यर्थः । तस्य दोषः । स्था० ३ ० । उद्गमविषयो दोषः ।
जग्गह-अवग्रह-पुं० अवग्रहः अनिर्देश्यसामान्यमात्ररूपार्थनआधाकर्मादिषु पिएमप्रनषदोषेषु, आचात्ता (तेच उ
हणरूपे श्रतनिश्रितमतिझानजेदे, तं आह च चूर्णिकृत् “सागमशदेदर्शिताः)
मम्मस्स रूवादि विससणरहियस्स अणिद्दसस्स अबम्गहेणम नम्गमभाण-उच्चत-वि० प्रलिंगति,"सप्वो विकिसी घग्गह-इति" ।नं। विशे० रूपरसादिनदैरनिर्देश्यस्याप्युखानु, उम्गममाणे अर्थतनो नणिनो" । प्रा०१ पद ।
तस्वरूपस्य सामान्यार्थस्थावग्रहणं परिच्छेदनमधग्रहः । नग्गमविसोहि-नकमविशोधि-त्रा० जक्तनिरवतारूप -
"प्रत्याणे उमगहणं अवग्ग इति" नियुक्तिगाथा व्याण्यामोपाधिके, विशोधिभेदे च । स्था० १० ग।
नयन् भाष्यकृदाह "सामग्रस्थावग्गहए मुग्गहो" विशे० ।
(व्याख्या आनिणिवोहिय शब्दे) सम्माआ०म०प्र० तत्र उग्गामेत-उदगमित-त्रि० उपार्जिते, “वत्यपादातिनजन
विषयविषायसन्निपातानन्तरमाद्यग्रहणमवग्रहो विषयस्य दूय गामया। निचू०२००।
व्यपयात्मनोऽर्थस्य विषयिणश्च निवृत्त्युपकरणसवणस्य नगमोवधाय-नुमोपघात-पुं० मनमुझमः पिएकादेः प्रभव सव्येन्द्रियस्येत्युपत्रस्युपयोगस्वभावन्छियस्य विशिष्टपुमनइत्यर्थः । इह चान्नेदविवक्या उसमदोष एवोकमोऽतस्तेन परिणतिरूपस्यार्थग्रहणयाम्यतास्वभावस्य च यथाक्रमेण स(स्था०३०) श्राधाकर्मादिना पोमशविधेनोपहननं विरानधं त्रिपातो योग्यदेशावस्थानं तदनन्तरोतं सत्तामात्रदर्शमस्वचारित्रस्याकल्यता भक्तादेःसन.मोपघातः। स्था.१०००। भावदर्शनमनुत्तरपरिणामस्वविषयव्यवस्थापनविकाररूपप्रपिएमादेरकल्पनीयताकरण अपघातन्नेदे, । स्था० ३ ग०॥
तिपाद्यमवग्रहः । व्य. द्वि०१०००। उम्पय-उत-त्रि० । सद-गम्-त-1 अग्रिमभागे,। मनागु
(१) अयग्रहनदाः। मते, राया ऊर्ध्वगते, व्यवस्थिते च । का० १० संनूते,
(२) प्रयग्रहे दएककः। भाय. ३०। उदिते, । अम्गय इति षा उत्ति वा
(३) अवग्रहनिक्केपः। एगठमिति। नि०यू०१०१०। भावे क्तः। उस्तौ, । 'कंतुग्ग
(४) व्यादितश्चातुर्विध्य देवेन्डादितः पञ्चविधत्वं तत्र एणगंधारं'।कएगद्वा यदुतमुमतिः स्वरोजमसका क्रिया
चमीवस्त्वे तारताम्यनिरूपणम् । तेन । स्था०७ग।
(५) अदत्तादानदोषनिवृत्त्यर्थमवग्रहानुज्ञापनम् । उग्रक-त्रि उत्कटे, स्था० ७ ०।
(६) विधवाप्यनुज्ञापनीया। जग्गयमुत्ति-उफतमूर्ति-पुं० बी० मूर्तिः शरीरमुमते रवौ प्रति- (७) मार्मिकावग्रहे उपनिमन्त्रणम् । श्रयादबहिःप्रवादवती मूर्तिरस्यत्युझममूर्तिको मध्यमपदलोपी
(0) अवग्रहयोग्यं केत्रमवग्रहप्रतिषेधश्च । समासः । सूरामतावेव आहारग्राहके, वृ०२०। निचूण
(ए) ब्राह्मणाद्यवगृहीते अवग्रहः।
(१०) पथ्यवग्रहः। जग्गयविति--तत्ति--पुं० स्त्री० मते आदित्ये वृत्ति
(११) प्राभेक्षुधनादावनडे आम्रफलादिनोजनं सशुनवनाजीवनोपायो यस्य स नसतवृत्तिकः । सूर्योमने सति निकाय
दावधग्रहश्च । स्या नोक्तरि,"जग्गयवित्तीमुत्ती मणसंकप्पे यहोति आएता'
(१२) स्वामिना त्यक्ते प्रत्यक्के वाषप्रहः। उते रवौ वृत्तिर्वर्तनं यस्य स उम्तवृत्तिः पाचगन्तरेणोत
(१३) राजाधग्रहो देवन्डायग्ररश्च । मूर्तिरितिषा । सहते सूर्ये वृत्तिः शरीर वृत्तिनिमित्त बहिः
(१४) राजपरिवते ऽयग्रहः । प्रचाये वस्य स गतवृत्तिः। वृ०२०। निचू०१०
(२५) अवग्रहवेत्रमाना। "जिक्खू य जग्गयवित्तिए प्राणथमिथ संकप्पे संघमिए" पृ० (१६)केत्रत्यागसमभागले सपरप्ययग्रहपाध्यतिः । ३.००। (व्याख्या राहतोयणशके)
(१७) अवहे सप्त प्रतिमा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org