SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ उग्गम साच्यर्थमोदन निर्ययमाने यतासकाशिकादि तदप्याचा कर्मादि तदवयवरूपत्वात्। ततः काञ्जिकेन आयामेन अव रणे मानव तदपि तियति । एत देव रूपकत्रयेण जाण्यकृत् व्याख्यानयति ॥ सुकेण चिजं किंतु प्रमुणा चावए जहा बोए । इह के विर्क, धोइ कम्मेण नाणं तु । सेवानिवृतं परं । तं पितॄण कप्पंति, तकाकिमक्षेत्रमं । ( ७२२ ) अनिधानराजेन्द्रः । आहार जंकीरह तंतु कम्मं, वज्जेहि उप्पष्ठमममग्गणं व । सौवीर विस्सामतं झोया, कम्मंति तो तग्गहणं करेति । सुगमं नवरम् । अथरूपकेणावयव इति पदं व्याख्यातं विरूपण पायति तत्रार्थ भावार्थः विचलन कादि तदपि प्रथममनाभोगादिकरणतः पात्रेही पचाम परिहाले परित्यज्य पात्रं कल्पयति । कपश्येण प्रज्ञातयति किं पुनस्तकादिकप हीत्वा तत्र सुतरां कल्पश्येव प्रज्ञानं कर्त्तव्यमिति परिज्ञापनार्थ । लेपाक्षेष इत्युक्तम् । तथा यदेव मुख्यवृत्त्या धाकर्मनान्यादिति या शिष्या पर्ज यिष्यन्ति ओदनमेकैकं केवलं न शेषं तन्डुलादकादिकं ततो गुरवो बाहुस्वामिनः सोचीरां विश्राम तन्डुलोदकान्यव्याधाकर्मेति परिज्ञापनार्थ सद्ग्रहणं सीपीरादिग्रहणं विशे पतः कुर्वन्ति । तदेवं शोधिकोटिरुक्ता । 1 संप्रति विशोधिकोटिमाह । मेसा विसोहिकोमी, जयं पाणं निर्मिच जमतं । अणनविय मीसद, सम्बविवेगे य वा सुकी ॥ दोवा] [भीदेशिक नवविधमपि य विभागीदेशिकमुपकरणं पूतिस्थापना प्राकृतिक प्रकरणं कृतं प्रामित्वकं परिवर्तितमन्यात माज्ञापइतमाय मनिसृपमध्ययपूरक स्यायो नेदरूपाणि विशोधिको विशुध्यति शेषं शुद्धं नक्तम् यस्मिस्तद्वृत्ते यद्वा विख्यति पात्रमकृतकल्पमा पस्मिन्नुते सा विशेष सा बासी कोटि मे विशेोधको उद्देसियम नवगं, नवगरणं जं च पूश्यं होइ । जावंति य म सगयं त्र, अज्जोयर पढमपयं । परियट्टिए अनिमे, चन्निने मालीमेरे अति पाउ परकीयपामध्ये सुमा पा यगो व जो भवेदविदो सियसी. विसाहिकोही मुणेो विधिमाद (विवि ज सत्ति ) नया विशोधिकोट्या यत्संसृष्टमन्नं पानं वा तद्यथाशक्ति विर्गिच परित्यज । इयमत्र भावना भिकामटता पूर्व पशु मिश्रेय तंत्रामागादिवि शोधक गृहीतं पाच कथमपि दिया 66 Jain Education International तिं विधिकोष मया तमिति यदि विनापि निर्वहति तर्हि सकलमपि तद्विधिना परिस्थापयति । अयन निर्वदति ताई देव विशोधिकाि तावन्मात्रं सम्यक् परिज्ञाय त्यजति । पुनरनहितेन सदृशपगन्धादितया पृथक परिहमिश्रितं भवति । यद्वा ण भक्तादिना अन्यत् प्रक्तादि तदा सर्वस्यापि तस्याविवेकः कृते च सर्वात्मना विवेके यद्यपि के त्रि सूक्ष्मा भवयत्रा उमिता जवन्ति ययापि तत्र पात्रे उग्गम share sयत्परिगृह्णन् शुको यतिस्त्यक्तभक्तादे विंशोधि कोटित्वात् । विवेकश्चतुर्द्धा भवति । तद्यथा द्रव्यतः क्षेत्रतः कावतो नावतश्च । तथाचार ॥ दवा का वेग दवे नहिं खिते । कालहीणं, प्रसढो जं पस्सई जावो | अन्यादिको अव्यक्षेत्रकाल भावविषयो विवेकः तत्र यद्व्यं परित्यजति स इव्यविवेकः । तथा परित्याज्यं यत्र परित्ययस क्षेत्र विवेक के वेविकः अविका प्रतिदुत्पतेः । तया यशोधिको परित्यजति कावतो विवेकः श्यदेव दोषादिपरिक्ष तत्कालविनावेन परित्यध्यम परित्यागा वा पृथक मि स्थाने कर्तव्यमन्यथा नायतस्तत्परिहार यमहानिप्रसक्तेः । तत उक्तमकावहीनमिति तथा यः सगे रक्तद्विष्टः सन् दोषदुष्टं पश्यति दृष्ट्वा वा कालहीनं शीघ्रं परित्यजति स भावे भावतो विवेकः । ६६ निर्वाहे सति विशोधिकोटिदोषसम्मिश्रं सकलमपि परित्यक्तम् | अनिर्वाहे तु तावमात्रविधिमुपदर्शवितुकामः प्रथमतश्चतु कामाद कोसरसपाए, अमरिसाए य एत्थ चटजंगो । तुझे निवाए तत्यवे दुअतुद्वाज ॥ अत्र शुकस्य आईस्य च सदृशे समाने ऽन्यस्मिन् वस्तुनि मध्ये पाते सति तया ऽसदृशे असमाने ऽन्यस्मिन् वस्तुनि मध्ये पाते सति चतुर्भ। यति सूत्रे पुंनिस आर्यत्वात् । चत्वारो भङ्गा नवन्तीत्यर्थः ते नामी । शुष्के शुष्कं पतितं शुष्के आम, आडे शुष्कम्, आई, आईमिति । तत्र येन २ पदेन यो यी भट्टी धोती ती तथा दर्शयति तथ (स) तत्र तुल्ये समाने सति अन्यस्मिन् वस्तुनि मध्ये तुल्यनिपाते सति चतुङ्गी सदृशस्य वस्तुनः प्रक्षेपे द्वौ प्रथम-चतुर्थरूप भङ्ग लब्धौ तौ च " सुकालसरिसपाए" इत्यनेन पदन सकिती तथा द्वितीयतृतीयरूपी + विसदृशत्वात् प्रक्षिप्यमाणौ लब्धौ । तौ च "अस रिसपाए य इत्यनेन पदेनोक्तौ तदेवं चतुर्भङ्किकामनिधाय प्रत्यनेनैवोकरणविधिमाह । 19 केप विचित होतं पदमे। वीमि दव्वं बोढुं गाअंति दव्वं करं दानं ॥ तइयमिकरं बोढुं चि उयणाइ जं तरह | परिमेयमेतं विचिति । शुष्के वचनादौ मध्ये यत् शुष्कं वचनकादि पतितं तत्सुखं जबादिकमनन्तरेण "विगिन्धिनं हो" । परित्यक्तुं भवति । परित्याज्यं भवतीत्यर्थः । एष प्रयमो नङ्गः । तथा द्वितीया भङ्ग तथा द्वितीये चनादीमध्ये आई सीमनादिविशेोधिकोटिदोषः पतितमित्येवं काञ्जिकादि तत्र मध्ये ऽपसृतं प्रविष्य पश्चात्पात्रमवनस्य पात्र कदेशे च शुरूभक्तपानरकणार्थ करं च दत्वा सर्व वं गायन्ति । तथा तृतीये शुरुम् । आहे तीमनादौ मध्ये पतितं शुष्कतरं वचनकादिरूपमोदनमित्येवंरूपे तत्र तीमनादी मध्ये करं हस्तं प्रविष्य ओदनादि यद् यावन्मात्रं शक्नोति तावन्मात्रमशः सन् उञ्चिति आकर्षति ततः शेषं ती मनादिकलभते । तथा चरमे आई आई पतितमित्येवंरूपे यदि तद्द्रव्यं इर्तमन्त्रायते तत्र उद्देशतस्तावन्मात्र परियति तथामाह । For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy