SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ (७०५ ) अभिधानराजेन्धः | उरणा सांवतारः श्रवर्जितोऽयं मया संमुखी कृत इत्यर्थः । ततख तथा नवत्येनावर्जितस्य मोकगमनं प्रत्यभिमुखीकृतस्य करणं शुनयगव्यापाराणामावर्जितकरणम् अपरे " जानारिय करमिति पतित शब्दसंस्कारयकरण तथाहि मुकुन्ति केचिन्ति इदं त्याकरणं सर्वेपन्तीति तचायोजिकाकरणमयाकरणम् साहि समुद्धा के वित्कुर्वन्ति च । करणमसंज्ञेय समयात्मकमन्तर्मुहर्तप्रमाणम् । यत उक्तम् । प्रज्ञापनायाम्-" कर समए त! जियाकरणे पगामा ! असंसिद्ध समर्पय तोमुहन्तर पनले । इति तज्जा" तत्राचा प्रारभ्यते । तावतीर्थंकर कंजिनः तीर्थकर नाम्नां जघन्यानुभागोंदीरणा श्रायोजिकाकरणो हि प्रभृतानुनागरणा प्रवर्तते यम् तथा नोड कृष्णपुर नगपति कटुतकरियडप्ररूपस्य प्रकृतिनवकस्य सयोगिकेवल चरमसमये जघन्यानुभागादीरणा तस्य सर्वकर्कशगुरुस्पर्शपोस्तु समुद्धातिनि पर्तमानस्य केवलमा प्रथम संहारसमये जघन्थानुप्रागोदीरण्य | सालय गश्वेश्म-ममपरिणामपरिणयउ होज्जा । पचयाशुनविय पिए नल बिहागे ॥२०३॥ पण सावेदनीय गतिचतुष्टयातिपकापर्याच तुष्टयाच्या सावहायो गतिद्विकत्र सस्थावरबादरसू मपर्या पर्याप्तसुस्वरः खयनादेया यश की गगन सर्वेपि जीवा मध्यमपरिणामपरिणता उघ न्यानुभागोदीरणामपरिसाता जघन्यानुभागोंदीरास्वामिनो नयन्ति साचसस प्रकृतीनां सामान्य मोदीरणा स्वामित्वरिनामपायपदेशमाद (पथत्यादि) प्रत्ययपरिणामप्रत्ययो भवत्यप्रत्ययश्च प्रकृतीनां शुभत्वमशुनत्वं च विपाकादि एतान् सम्यक् चिन्तयित्वा परिभाग्य जपन्यप्यनुज्ञागदीरणास्वामी बा गन्तव्यः । तथाहि । परिणामप्रत्ययानुनागोदीरणा प्राय त्कृष्टा भवति भवप्रत्यया तु जघन्या शुभानाञ्च संप्रेशनयोजन जघन्यानुजागोदीरणा अशुभानां च विशुद्ध विपर्यासे हा इत्यादिपरिज्ञाय तत्कृतां जघन्योत्कृष्ट जागोदीरणास्वामित्वमवगन्तव्यम् । इति तदेवमुक्ता अनुनागोंदीरणा । संप्रति प्रदेशांदीरणानिधानावसरस्तत्र व द्रावर्याधिकारी । तद्यथा साद्यनादि प्ररूपणार्थमाह साच द्विधा मूलप्रकृतिविषया उत्तरप्रकृतिविषया च तत्र मूत्र प्रकृतिविषयां साधनादिप्ररूपणां चिकीर्षुराह । पंच हमकोमा, तिहा परसे चनिहा दोएहं । विगया दुविडा, सम्यगिप्पा य आउ । २०४ ज्ञानावरणदर्शनावरण नामगोत्रान्तरायरूपाणां पञ्चानां मृत्रप्रकृतीनामनुका प्रदेशविश्या उदीरणा जियात्रिका यथा अनादिवावा व तयातासामु प्रदेशोदर पातिकर्मा स्वस्वोरणापर्ययसाने अज्यते सा बसा दिया । ततोऽन्या सर्वासा यानादिर गत्वात् वाधवे श्रनध्य नव्यापेऊया तया द्वयोर्वेदनीयमोहनीययोरनुत्कृष्ट प्रदेशादारणा चतुर्थधावच्या दिनादितथादि वेदनीयस्त्कृष्ट प्रदेश प्रम सर्वधिक मोहमयस्य पुनः स्वोदरा Jain Education International नईरणा पर्यवसाने मपरायस्य ततो द्वयोरपि यथा साथमादकध्रुवा ततोऽन्या सर्वाप्यनुत्कृष्टा सापि चाप्रमत्तगुणस्थानकाप्रतिपतित वेदनीयस्यापशान्तमोगुण स्थानकाच प्रतिपतितो मोहनीयस्य सादिः तत्स्थानमप्राप्तस्य द्वयोरप्यनादिः अथाधव पूर्वपद (सेसचिगव्यति ) पतासां सप्तानामा प्रकृतीनां गायतिरिका विकल्या जघन्योत्कृष्टा द्विधा द्विप्रकारास्तद्यथा स्वदयोऽध्याथ तथातासां सप्तानामता मियारी जयन्या प्रदेोदीरणा सा सादिरधुवाच । संशपरिणामाच्च च्युतस्वमिथ्यादृष्टिरष्यजघन्यतः सापि सादिरधुवा च । उत्कृष्टा च प्रागेव नाविता आयुषः सर्वेपिविकल्पा पोष्ट द्विविधास्तया सादा सा च साधता योदत्वादवसेया सत्यप्रकृतीनां साधनाप्रिरूपणामाह । पित्तरस चटका, सगयाझाडे विडा आएकोसा। सेसविगप्पा हुरिहा, सव्व विगप्पा व सेसाणं ॥ २०५ ।। मिध्यात्वस्यानुत्कृष्टा प्रदेशोदर चतुविधा । तयासादिरनादिचाया च तथाहि योऽनन्तरसमये सम्ययं संयमसहित प्रतिपत्स्यते तस्य मिथ्यादृष्टेर्मिथ्यात्वस्योत्कृष्टा प्रदेशोदीरणा सा च सादिरधवा च समयमः श्रत्वात् ततोऽन्या सर्वाप्यसायि सम्पतिपतिता भवति सा तत्स्थानमप्राप्तस्य पुनरनादिः । ध्रुवःध्ये पूर्ववत् । तथा सप्तचनात्कृष्ट प्रदेश शिया तथा नात्यात् । तयादिपञ्चविधानावर धान्तर चतुर्विदर्शनावरणरूपान पायस्थ चितकमीशस्य स्वस्वोराप प्रदेशी साथ सादिरवा ततोऽन्या सर्वाप्यनुकृष्ट साच अनादिः भवदीरणाद भयाभये पूर्ववत्। तथा तेजस सप्तकवदित्रिंशांत स्थिरा स्थिर शुभाशुभगुरुलघुनिर्मा नाम्नां त्रयत्रिशःसंख्याकानां प्रकृतीनां गुणित कर्मा शोstr सयोगिकेवनिश्वरमसमये उत्कृष्टा प्रदेशोदीरणा । सा चखादाच सोऽन्या सर्वाप्यनकृष्ट सा चानादिबोदरदासां भवाद पारिसि शेषा विकल्पा जम्पोष्टरूपाद्विविधास्त यासादयो वा तथाहि सर्वासामप्युतप्रकृतीनामतिपरिणामेत मिथ्यार से अन्य प्रदेशो मष्टस्य परिणामप्रध्ययने या अन्य तो अि साध्रुव उत्कृष्टा च प्रागेव भाविता शेषाणां वोक्तव्यतिरिकानां प्रकृतीनां दशोत्तरशतसंख्यानां सर्वेऽपि विकल्पा जघव्याजघन्योत्कृष्टा द्विविधास्तद्यथा साद‌यो भवाश्च साद्यभवता चोदया कृता साधनादिकपणान त्यति द्वियान्याप्रदेशांदीरणास्वामित्वात् । तत्र प्रथमत उत्कृष्टोदीरणास्वामिदमाह । प्रागुदीरणाए जहवासामी एस जेए । नयरी, ही वि पोहिलने || ३०६ ॥ पातिकर्मणां सर्वेषामपि अनुभागेोदरिणायां थे। बी जपन्या जागरणास्यामी प्रतिपादिसपट रणायाः स्वामी गुणितकमशां वेदितव्यः नवरमन्यत इति श्रुतकेवली इतरो वा अवधिज्ञानावरणावधिदर्शनावरणयोरनोत्कृष्ट प्रदेश दरक (सीति ) वेदम मितता भानावरणपुरणानां चतु रचः केव दर्शनावरणानां For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy