SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ अभिधानराजेन्द्रः । उरणा स्यान्तर्मुहूर्त द्विकोना सप्ततिसागरोपमकोटाकोटिप्रमाणा उत्कृष्टा स्थितिरुदीरणायोग्या भवति । तथा श्राहारकसप्तममतेन सता तद्योग्योत्कृष्ट ब तत्कालोत्कृष्टस्थितिकं मूलप्रकृत्य निन्नप्रकृत्यन्तरदक्षिकं च तत्र संक्रमितमतस्तत्सर्वोत्कृष्ट सागरोपमकोटाको स्थ निजाचान्तर्मुहूर्तमतिक्रम्य बादारकशरीर मारभते । तचारजमाणा धुपजीवनेनौत्सुक्यनावतः प्रमाद नाग्भवति ततस्तस्य प्रमत्तस्य सत आहारक शरीरमुत्पादयतः आहारकसप्तस्यान्तर्मुहुत्तोंना उत्कष्टा स्थितिरुद |रणायोग्या । श्रत्र प्रमत्तस्य सत आहारकशरीरारम्भत्वात् उत्कृरणास्वामिसंयत व तिच्या शेष प्रकृती सुत्रकृद्देवविशेषमा (निरयगादिति तरक गतेरचिरादात् भरका नुपूज्यों तियक्पण्येन्द्रिय मनुष्यो वा उत्कृष्ट स्थिति बया उत्कृष्टस्थितिबन्धानन्तरं चान्तर्मु यति सति तिसृषु अधस्तनपुची मध्ये अन्यतरस्यां समुत्पग्रस्तस्य प्रथमसमयै भरकमतरत सर्वास्थितिविशतिसागरोपमफोडाफोडीप्रमाणा उदीना योग्य भवति नरकापूर्वी थापासमयश्रयं यावदुत्कृष्टास्थितिरुदीरणायोग्या भवति । अधस्तनपृथिवीत्रयग्रहणे किं प्रयोजनमिति चेदुच्यते । इह नरकगस्वास्थिति बान् अवश्यं कृष्णश्यापरिणामोपेतो भवति कृष्ण वेश्यापरिणामः पञ्चमपृथिव्यामुत्पद्यते । मध्यमकृष्णश्य परिणामः पृथिव्यामकृष्ण पर नामः सप्तमपृथिव्यामित्यधस्तनपृथिर्व । त्रयग्रहणं कृतम् ॥ देवगतिदेवम आशुवुब्वियामिति । तोच नागा तात्र ए गृहांतकस्य ॥ २५७ ॥ देवगतिदेवानुपूर्वमनुष्यानुपूर्वीणामातपस्य विकल्पकस्य द्वी यित्रीन्द्रियचतुरिन्द्रियजातिरूपस्य सूक्ष्मत्रिकस्य सूक्ष्मसाधारणापर्यातक प्रणस्य स्वस्वोदये वर्त्तमाना अन्तर्मुहूर्त्त - जाना उत्कृष्ट स्थितियवसायामुपाद परिभ्रष्टाः सन्तस्तावदूनामन्तर्मुनां तदेव गत्यादिना उत्कृष्ट स्थितिमुदीरयन्ति । इयमत्र भावना। यह कश्चित् तथाविपक्षिमा शेषभावतो नरक टां स्थिति दशसागरोपमकोटाकोटीप्रमाणां कुमारमते ततस्तस्यां देवगतिस्थिती बज्यमानायामावलिका उपप इतनेति काहीना आवलिकामात्रहीना जाता देवगति च बनन् जघन्यैवाप्यन्तर्मुहूर्त्त का यावत् बध्नाति बन्धानन्तर च काकृत्वा भनन्तरसम देवो जातस्ततस्तस्य देवत्वमनुभ यतो देवगतिरन्तर्मुसाँना विंशतिसागरे पमफोटाकोटी माया उत्कृष्टा स्थिर योग्या भवति न भारेणाधिकान्ता प्राप्नोति कयमुच्यन्त षः यतामेव के गृहान्तरमवगन्तव्यमित्येवं देवानुपूर्व्या अपि वाध्यम् । तया कपिरानुपूय उत्कृष्ट स्थिति विशतिसागरोपम कोटाकोटीप्रमाणं बध्वा ततः शुनपरिणामविशेषतो मनुष्यानष्ट स्थिति गरोषमकोटाको प्रमाणं मारभते ततस्तस्यां मनुष्यानृपृथ्वी स्थिती बध्यमानायामाकायामुपरि बालिका नामापत्रिकामुपरि सक सामपि नारानुपूर्वी स्थिति पनि ततो मनुष्यान अपि विशतिसागरोपमकोटाकोटी प्रमाणा स्थितिरावविकामाना जाता मनुष्यानुपूर्वीच बन जायेनाप्यन्त Jain Education International उरणा का वापयति तथान्तर्मुद्र समाधि कोनविंशतिसागरोपम फोटोमा उदीरणा धाग्यान मनुष्यगतेरपि पञ्च गोदाम स्थितिः प्राप्यते तथा मनुष्यानुपूण्य अपि कस्था अपि विशतिस्तत मोरपि 66 मोठे संमत्वात् विशेष कथं मनुष्यगतेरिय मनुष्यानुपुग्यो अपि अधिकाधिक हीनोत्कृष्टा स्थितिरुदि रणयोग्य ननवति युकं मनुष्यानुपु अनुदयसमो कृत "माध्यमीसग आहारण देषचिगाणि सुमा तिर्गतिज्य संक्रमणेोसा.. अनुदानां च जन्यतोयाकृरणयोग्यत्वात मनुष्यगतिस्तृदयसंमोथाई खाई सम्म पिरदा सत्य य सुन । स्वगई रिसभ व उरंगपश्च उदसंकमुकोसा " ततस्तस्पा आवधिकाधिक होने बोत्कृष्ण स्थितिरुदीरणायोग्य नद ति एवमापादीनामप्यन्तमुना कृष्ट स्थितिरुदीरणा योग्या भवतु चातपानामनुबन्धोत्कृएं ततस्तस्य स्थितीयां प्रकृतीना उत्कृष्ट स्थितिरुदीरणायोम्पा नयतु आतपानामष्टा ततस्तस्व बन्धोदयाय का किरद चाकूटस्थितिरुदीरणा प्राभोग्या भावनीया । ननु अनुदयस मोटा स्थितीनां प्रकृतानामन्तर्मुखौना उत्कृष्ट स्थित रक्षा योग्या प्रचतु कथमुच्यते भन्तर्मुयोति य देव से वर्तमान केन्द्रियाणामेकेन्द्रियायो ग्यानामात पस्थापकेन्द्रित स्थिति बनाना ऽन्यः स च तां बध्वा तत्रैव देवनवे अन्तर्मुहूर्त कालं यावत् अवति ततः काकृबाद पृथ्वी कायिकेषु मध्ये समुत्पते समु त्पन्नस्सन् शरीरपत्या पर्याप्तः प्रतपनामध्ये वर्तमानस्त पुदीरयति तवं सति तस्यान्तर स्थितिरदीरणा योग्या न भवति श्रातपग्रहणं चोपलक्षणं तेनान्यासामपि स्वाज्ञातिनरक कि सिराकीदार कसकात्यसंहनननिकायश्चक रूपाणाम कोनविंशतिसंख्याकानामनुद बन्धनामन्तर्मुहूतांना उत्कृष्ट स्थितिरुदीरणायोग्या वेदितव्या । तत्र स्थावरै केन्द्रियजातिनरक द्विकानां जावना कृता शेषात मारकश्तियेखिकीदारिकायहननानामुत्कृष्टां स्थितिं बध्वा ततो मध्यमपरिणामस्तत्र सत्र चान्तर्मुहूर्त्ते गते सति निद्रोदये उत्कृष्टोदीरणां करोति । तिरश्यरस्य पञ्चानं खितमे जहगे इसो । यावर जनसंते, पण समं अहिगं व बंधतो ॥२५८॥ गंणावमिचं, कमाय वारसगजय दुर्गाणं । निदा व पंचगस्स य, आया उज्जो व नामस्स ||२५|| पूर्व करनाः स्थितिरभ्यवसायैरपयवा पत्योपमासंपेपभागमाया शेषीकृत ततोऽनन्तरसमये उपप्रानः स तामुदीरयति उदीरयता प्रथमसमये - सर्वदेव यमाय स्थितिकृष्ट तीर्थकर नामतः उदीरणायोग्य प्राप्यते ना स्युदीरणास्वामित्वमुरुम सारी जयरा स्वामित्वमाह । (जनगतोसि ) इतक जघन्ये जघन्यस्रिणः स्वामित्वमधियते प्रमेय निर्वा ति । (जावसजनेत्यादि) स्थावरस्य सतो ऽसज्जघन्य स्थित्युदीरणा सर्वस्तोकं स्मितेन समधिकं वा मनमा For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy