SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ ( ६९१ ) अभिधानराजेन्ः | नईरणा पयनुत्तरत्रापि एतस्यास यशासयोगिकेच सिमा गतीदारिक मिश्रकाययोगे वर्तमाने उदीरकः एषैव च द्विपञ्चा शतीर्थकरनामसहिता त्रिपञ्चाशत्केवल मिह संस्थानं समचतुरस्रमेव वक्तव्यम् । अस्या अयुदीरकाः सयोगकेवल तीर्थफरीदारिक मिश्रकाययोगे वर्तमाना दिया तथा सेव द्विप पघातः मुच्वः सनामप्रशस्ताप्रशस्तविहायोगतिरन्यतरा विहायोगतिः सुस्वरः स्वरयोरन्यतरनामेति प्रकेपात्रिपञ्चाशत् षट्पञ्चाशङ्गवति । एवं च सयोगिकेवल्यौ. दारिककाययोगे वर्तमान उद्दारकः सप्तम्याशदेव वाग्योगनिरोधे षट्पञ्चाशत् उच्छ्वासेपि च निरुके चतुःपञ्चाशत् अत्र द्विपञ्चाशचतुःपञ्चाशषु शेषेषु तु पञ्चसु कृतम् । तदेवमुक्तानि केनारस्यानानि संकेन्द्रिया यामभिधीयन्ते । एकेन्द्रियाणामुदीरणास्थानानि पञ्च । तद्यथा विचचारिंशत्पञ्चाशत् एकपञ्चाशत् द्विपञ्चाशत् त्रिपाशधेति तत्र तिष्यंयतितिष्यंगानुपू । स्थावरनाम - केन्द्रियज्ञातिः बादरसूक्ष्मयोरेकतरयौः पर्याप्तापर्याप्तयोरेकतरं दुर्भगमनादेयं यशः कीर्त्ययशः कीत्योरेकतरमित्येता नवप्रकृतयः । प्रागुच्ाभिर्धवादीरणाभिपत्रिशत्संख्याकानि सह सम्मिश्रा विचत्वारिंशद् भवन्ति । अत्र चङ्गाः पञ्च तद्यथा बादरसूरमान्यां प्रत्येकं पर्याप्तापर्याप्तायामयशः कीरयो सद् चत्वारि बादपर्याप्तयश कीर्तिभिः पर्याप्तान्यन जयति तदभावाच नोदीरणेति कृत्वा तदाश्रिता विकल्पा न भवन्ति । एषा द्विचत्वारिशदपान्तरागती वर्तमानस्य वेदितव्या । ततः शरीरस्वदरिक शरीरीदारिकसंघातीदारिक बन्धनचतु स्यानोपाधारकान्यामयशःकीत्या सद श्री सु हमस्य पर्याप्तापर्याप्त प्रत्येक साधारणीयशः कोयी सद चत्वारि इति दश बादरवायुकायिकस्य वैक्रियं कुर्वतः श्रदारिकपट्रकस्याने वैदिकमवगन्तव्यम् । ततश्च तस्यापिपचादेरणा योग्या भवन्ति केषप्रसिद्ध बादरपर्या " प्रायः कीर्तिः तेजसकायिक वायुकापिको साधान भ वाच्च नाप्युदीरणा ततस्तदाश्रिता भङ्गा न प्राप्यन्ते । तदेव सर्वसंख्या पञ्चाशदेकादश मङ्गास्ततः शरीरपर्याप्तापर्याप्तस्य परघात उच्छ्वासकिप्ते एकपञ्चाशद्भवति । अत्र जङ्गाः षट्। तद्यथा-वादरस्य प्रत्येकसाधारण्यशः कीर्त्ययशःकीर्तिपदैश्चत्वारः । सूक्ष्म प्रत्यैकसाधारणायामयशः कीर्त्या सह द्वौ बादरवायुकायिकस्य व वैक्रियं कुर्वतः शरीरपर्याप्तापर्याप्तपराघाते किप्ते एका प्रागुक्ता पञ्चाशत् नवति पञ्चाशदत्र च प्रागवदेक एव नङ्गः । सर्वसैख्यया चैकपञ्चाशदतः सप्त नङ्गाः । ततः प्राणापानपर्याप्त पर्याप्तस्य उच्छवास किप् पञ्चाशद्भवति । अत्रापि जङ्गाः षट् । तथया बादरस्योद्योतेन सहितस्य प्रत्येक साधारण्यशः कीर्त्ययशः कीर्तिपवार | तपसहितस्य प्रत्येकशः कीर्त्ययशः कीर्तिपदे न वादश्वायुकायिकस्य दैक्रियं कुर्वतः प्राणापानपर्याप्त पर्याप्तस्य उच्छ्वासे किप्ते प्रागुक्ता एकपञ्चा शत् द्विपञ्चाशत् भवति । तत्र च प्रावदेक एव नङ्गः । तेजसायिक कायिकःदयानावात् उदीरणा न भवति । ततस्त्राश्रिता जङ्गाः अत्र न प्राप्यन्ते सर्वसंख्या द्विपञ्चाङ्गता Jain Education International ईरा प्राणापानपर्याप्तपर्याप्तस्य वाससहितायां द्विपयाशत् । श्रातपोद्योतयोरन्यतरस्मिन् किप्ते त्रिपञ्चाशद्भवति अत्र नङ्गाः पट् । अत्र जङ्गाः ये प्रागातपोद्योतत्वान्यतरसहितायां द्विपञ्चाशदभिहिताः सर्वसंख्यया चैकेन्द्रियाणां मङ्गा द्विचत्वारिंशत् द्वीन्द्रियाणामुदीरणास्थानानि पद् । तद्यथा द्विचत्वारिंशदपान्तरालगतौ वर्तमानस्यावसेयाः । अत्र च नङ्गात् तद्यथा अपर्याप्तकामोदये वर्तमानस्यायशः कीस्यां सह पका भङ्गः पर्याप्तनामादये वर्तमानस्य यशः की कीर्तियां द्वाविंशतिः । ततः शरीरस्थस्पीदारिक सप्तके संस्थान वार्त संहननमुपपानामा त्येकादशकं प्रविष्यते तिर्यगानुपूर्वी चापनीयते । ततो जाता द्विपञ्चाशत् । अत्र च भङ्गास्त्रयस्ते च प्रागिव प्रष्टव्याः । ततः शरीर पर्याप्त पर्याप्तस्य विहायोगतिपराघातयोः प्रक्षिप्तयोः चतुःपञ्चाशत् भवति । अत्र यशः कीर्त्ययशः कीर्तित्र्यां न ततः प्राणापानपर्याप्तस्य उसे पिचासु स्वरःस्वरयोरेकतरस्मिन् पञ्चाशद्भवति । अत्रापि प्राणिबीजङ्ग अथवा शरी नाम्नि तूदिते पञ्चपञ्चाशद्भवति । अत्र दुःस्वरसुस्वरयशः कीर्त्य यशः कीर्ति ज्यां द्वौ भङ्गौ सर्वेऽपि षट्पञ्चाशति पटू नङ्गाः ततो भाषाप्तस्य स्परसंहितायां चातिद्योतनाम्नि प्रतिप्ते सप्तपञ्चाशद् भवति अत्र सुस्वरदुःस्वरयोर्यशः कीर्त्ययशः कीर्तिपदैश्चत्वारो भङ्गाः सर्वे द्वीन्द्रियाणां भट्टा द्वाविंशतिः। एवं ति द्विजातिरभिधानाशि तिरचसेचा सर्व संपाद्रयाणां नङ्गाः पटुषष्ठिः। तिर्यरुप वैरिणा स्थानानि पद् रिंशत् द्विपञ्चाशत् पञ्चाशत् सप्तपञ्चाशश्चेति । तत्र तिर्थभातिर्विगानुपूर्वी पञ्चेन्द्रिय जातिनामषानामपर्यासा पर्यातयोरेकतरं सुभगादे पयुग जुगानादेययुगयारेकतरं यु गवं यशः कीर्त्ययशः कीर्त्योरेकतरोऽन्ये तावन्नव प्रकृतयः प्रागुकाव्यकारिणाभिः सदावारिंश अपान्तरागतौ वर्तमानस्य वेदितव्याः । अत्रच भङ्गाः पञ्च । तत्र पर्याप्तकनामोदये वर्तमानस्य सुनगादेययुगडुगानादेययुगायकीर्तिनिश्वत्वारो नङ्गाः अपर्याप्तफनामोदये वर्तमानस्य दुर्भगानादेयायश कीर्तिभिः एक एव भङ्गः । सुनगादेये गानादये वा युगपदयमायातस्तत उहीयुगपदे पञ्चैव प्रङ्गाः । अपरे पुनराङ्गः सुगादे गाईयो नैरयिका वा तेन युगपदेका उन यादर्शनात् । ततः पर्याप्त वर्त मनरुपायानादेशः कपयश कीर्तिम भङ्गाः । अपर्याप्त कनामोदये वर्तमानस्य तु दुर्भगानादेयायशःकीर्तिनिरेक शर्त | सर्वसंख्यया द्विचत्वारिंशत् नव ततः शरीरस्वस्वदारिकसप्तकं पक्ष संस्थानानामेकलमसंहननमुपघातं प्रत्येक मित्येकादश प्रतिमा पूर्वी चापनीयते ततो विचारापति अत भङ्गानां पञ्चचत्वारिंशत् तद्यया पर्याप्तकस्य पभिः संस्थानैः पतिः सुनाया कीर्तिरिक इति तप संस्थागदुर्जगण्यामदियानोदयान्यां यशः कीर्त्ययशःकीर्तिज्यां द्वे शते अष्टाशीत्यधिक । अपर्याप्तकस्य तु प्रागुक्तस्वरूप एक पवेति । तस्यामंच द्विपम्बारात शरीरपर्याप्तपर्याप्त For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy