________________
अभिधानराजेन्द्रः ।
( नकार )
उल-किन सम्बोधने, कोपयच अनुकम्पा याम, मियोंगे, अफ्रीकारे प्रश्मे देमचन्द्रः अवधारणे, आ० म० ०ि । चकारार्थे, न० । अन्तिके, विशे० भृशार्थे, (श शब्दस्यार्थे ) आ० म० द्वि० । ( उपयोगकरणे ) - त्ति उवओगकरणी च इत्येतदकर मुपयोग करणे, “उ तिय उकस्मे" इति कर्मणि वर्तते। अति सातत्येन तिष्ठति व्रत
- शिवे, वाच० । ब्रह्मणि,
गा० तोये, तायी, घरघरे, अवसाने जितकें बनायाम, व्यसने, अव्य० रमी दरी तपसि मा
प्रायां गिरौ, भूमौ विलोकने, एका० । उपाध्याये, तस्या ऽऽद्याकरेण ग्रहणात् । गा० । चशब्दात् स्वरूपार्थे कारः उकारः पञ्चमस्वरे, स च उदात्तानुदान्तस्वरितभेदात् प्रथमं त्रिधा । पुनः अनुनासिकाननुनासिकवेन प्रत्येकं द्विधतिकारसकारानुत्तरस्तु स्वंदीन पत्येक विधीऽपत्ये प्रागुदपदकात् भादवि चन्द्रमा पत्र मकारान्तस्यैय तथामतेति भद्रयः। इत्येतदरस्य निपाल त्वात् प्रगृह्यसंज्ञेति । धच्परत्वेन सन्धिः व उमेशः । सच चादिगणीयः । वाच० । अनंत उद्वर्तमान ०ि
वर्तमाने उसंतमि बो पाणाण तेण पुव्व वसितं । असंतम्मि इति प्राकृतत्वात्युंस्त्वनिर्देशः । वृ० १ ० ।
उवि उद्वपित त्रि० । उच्छिष्टे, “छहरा भेणिसिनन्तं प्रवि गुरुमादी" ० १ ४० ॥
उइ (दि) ओइ (दि) अ-उदितोदित- त्रि० उदितश्चासावृश्चतउ (दि) ओइ (दि) प्र-उदितोदित दि० वदितासात कुप्रबल समृद्धिनिरयाकर्मनिरत्युद्ययात्। उदितका परमसुखसंदोहोदयेनेत्युदितोदितः । सर्वथोद यवति पुरुषे, यथा नरतः । उदितादितत्वं चास्य सुप्रसिकम् । स्था० ४ ० । पुरिमता अधिपती राजमेरे, उदितः श्रीकान्तपतेः पुरिमतानपुरे राज्यमनुशासत श्रीकन्पतेर्निमित बाणारसी वास्तव्येन धर्मरुचिना राज्ञा सर्वयमेन समागतम् । नं० आ० चू० ।
1
इ (दि) - उदीर्ण- त्रि० उदयप्राप्ते, सूत्र० १० ५ अ० १ २ | प्रश्न० । उत्त० । प्रज्ञा । उदिते. स्था० ५ ० उत्त प्र० । विपाकोद यमागते । प्रज्ञा० १७ पद् । आचा० | उदीरणाकर नोदिते, भ० १ ० ७ ० । चत्कटे, स्था० ॥ वा० ।
Jain Education International
उदीच्य - त्रि० उत्तरे, उत्तरदिग्नवे, आ० म० ६ि० । छ (दि) साकम्प उदीर्णकर्मन् मुद्रा क दुविपाकं कर्म येषां ते तथा मिध्यात्वदास्परत्वादीनामुदये वर्तमानेषु - " नदीएएकम्माण चदिएए कम्मा पुणे पुणां ते सरदं उदेति सूत्र० १० ५ ० १ ० ।
तर [द] बलवाण उदीर्णमलवाहन- ०बी० दीर्णमुदयप्राप्तं वनं येषां तानि उदीर्णगलानि । उदीर्णवला नि वाहनानि यस्य स उपचारः उदयप्रासयुग्वादने,
चतुरङ्गजाम्बरचसुनटरूपं वादनं शिक्षिका सरप्रमु खम्, यनं च वाहनं च बलवाहने, सदीर्णे उदयप्राप्ते बलबाट ने यस्य स उदीर्णबलवाहनः । उ०१० प्र० । उदीर्णमुदयप्राप्तं वनं चतुरङ्गं वाहनं च गिलिथिल्ल्यादिरूपं यस्य साचमुदीर्णबलवाहनः । यत्रं शारीरं सामर्थ्य वाहनं गजाश्वादि, पदात्युप
चैतत् पादनविशिष्टे " कंपिले परे राया दिपादणे णामेण संजयो णामणिपचि माए" उत्त० १ भ० ।
ल [ दि ] मोहनीय
मोह - उदीर्णमोह - श्रि० ६ ० । चत्कट (वेद) सरोचबाश्याण मंत! देखा कि दामोदर वसंतमोहा खीणमोहा" प्र० ५ ० ४ ०
[ दि] धावेय-उदीर्णवेद-त्रि दीयों विपाकापनो वेदो यस्य स तथा बेदानां विपाकममा दोह मान् प्रियं कामयते वाऽपीसर, नपुंसकस्नयमिति । आचा १ ० १ ० ० |
,
उ [ दि ] य-उदित- त्रि० वद-क० संप्र० गदिते, निप्पन्न स्थैर्य जिनबिम्बस्यांदिता प्रतिष्ठा पो० ते ० १ भ० " उमापति वा पतिया मिति ० ० २०४० (दि) पत्यमिष-उदितास्तमित० उदासी देव अस्तमितध भास्कर इव सर्वसम्मत्वादतिगतत्वाचेति उदितास्तमितः । पूर्वमुपादस्तमिते यथा चक्रवर्ती । स हि पूर्वमुदित उन्नतकुलोत्पन्नत्वादिना स्वतजोपार्जित साम्राज्यत्वेन च पश्चादस्तमितः । प्रतथाविधकारणकुपितामाह्मणप्रयुक्त पशुपाल धनु गाँसि काम पर्छ । पास्फोटि ताकिगोलकतया मरणानन्तराप्रतिष्ठानमहानरकवेदनाप्राप्ततथा बेति, स्था० ४ ० ।
उर्दू ( दी ) ए - उदीचीन - त्रि० उतरे,—स्था० ५ ना० । उई (दी) शा-उदीचीना-श्री० [उत्तरस्यां दिशि, "दो हि
साल कप्पर पाईणं चेव उद्दीपं चेव " स्था० २ ० | नई (डी) पदाहिण पित्थियो दसाणसंतिय द शिवचन्द्र संस्थानसंस्थितः । पश उई (दी) णपाईण उदीचीनप्राचीन श्री
प्रागेव च प्राचीनमुदीचीनं च तडुदीच्या आसनत्वात् प्राचीनं च तत्प्राच्याः प्रत्यासन्नत्वादुदी चीनप्राचीनं दिगन्तरम् । क्षेत्रदिगपेया पूर्वोत्तरदिशि (जम्बूदी में वे सूरिया उद पाई मुगच्छ भ० ५ ० १ ० ।
उई (दी)णवाय - उदीचीनवात- पुं० उद्दी चीन उत्तरः वातः यदीचीनः उदीच्या दिशः समागच्छति बादरचाटुकादिकभेदे, प्रज्ञा० १ पद० | स्था० ।
उई ( दी ) ता - उदीरयित्वा श्रव्य० उत्प्राबल्येन रयित्वा
कथयित्वेत्यर्थे, “अणुत्तरं धम्मभुईरः ता" । सूत्र ०१ ० ६अ. उई (दी) रण - उदीरण-न० उद-ईर ल्युट् उधारण चाच०
For Private & Personal Use Only
www.jainelibrary.org