SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ ( ६८१ ) अभिधानराजेन्द्रः । इसालु के एस भासी पुत्र अये किमामए वा किंगोलेवाकपरेस नामसिना नपरोस वा जाब सन्निवेसि वा किं था दया कि वा जोबा किंवा किया किंवा समयारिता कस वा तहारूवस्स समास्स वा माहणस्स वा अंतिए एगमा परियं धम्मियं सुवयणं सोचा निसम्म जेष्ठां देविदेणं देवर सा दिव्वा देवि ना प्र जिसमणागया एवं खलु गोपमा ! | ईसा Jain Education International ईसिन्भाग समञ्जसं तु दृष्ट्वा तथापि परिखिद्यते चेतः" इति । अव्य० । नपुंसकभेदे, । सच यस्य प्रतिसेव्यमानां वनितां विलोक्य प्रकाममर्थ्याभिलाषो जायते स ईर्ष्यालुरिति । ग० १ अधि० । ० प्र० । ईर्ष्यालुर्नाम यस्य प्रतिसेव्यमानं दृष्ट्वा ईर्ष्या मैउत्पते सोऽपि निवेदः कालान्तरेण प्रेराशिको भवतीति वृ० ४ ० । ईसाबु - ईर्ष्यावत्- त्रि० " आविल्लोल्लासवन्तमन्तेन्तेरमणामतोः” । २ २ ५० । इति प्राकृतसूत्रेण मतोः स्थानेभानुरादेशः । ईर्ष्यायुते, प्रा० । 66 इंसि- (ईसि) (ईसी) ईषत् अन्य० पतिः स्वयदी ८|२| इतिप्राकृतसूत्रेणेत्वम् । वा स्वरेमश्च- । १ । २४ । इतिप्राकृतसूत्रेण बाहुलकाधिकारान्मकारादन्यस्यापि व्यञ्जनस्य मकारः अन्त्यव्य जनस्य । २ । ११ इति प्राकृतसूत्रेण वा लुकप्रा० । अल्पे, - सम० ३४ स० । स्तोके, प्रका० ३६ पद० अल्पनावे, नि० ० १० । मनागित्यर्थे प्रज्ञा० १७ पद जी० । औप० । आ० म० प्र० । जं० "ईर्सि असोगवरयायवे " ईषत् मनागिति- राज । " ईसि पाई" मनागनगारं तम्यां पातयति इति - भ०१६ श० ३ ० । इसिं बंध समतीये कन्यमित्युच्यते तस्याशोकपरपादपस्य ईन्मनाकू लम्यग्नीनस्तदासन्न इत्यर्थः । राज० । किञ्चिदर्थं च 646 I मार्थे गये लोकाग्रस्ये पृथिवी विशेषे च स्वा०पा० औ० (तन्यता रेसिपम्भारा शब्दे ) ईसि - दशी० शवरशिरः पत्रपुटे वशायिते च । दे०ना० । ईसि - (ईसे) (ईसी) खट्टापनंवि (न)- पदाष्टायाविन् वि० ईषत् मनाक् ततः परमास्वादतया ऊटित्येवाग्रतो गच्छति मोठे असते गतीत्येवं शत्री मनागीष्ठावलम्बिनि । "ईसि उठावलम्बिणी". प्रज्ञा० १७ प० । ईसि (ईसि) (इसी) पछिकरणी-ईपतान्नादिकरणी जम्बूदीपमधिनाऽलोकयन् भगवन्तं महावीरं राजगृहे ददर्श दृष्ट्वा च ससम्भ्रममासनादुत्तस्थौ उत्थाय च सप्ताष्टानि पदानि तीर्थंकराजिमुखमाजगाम । ततो लबाटतटघटितकरको वन्दे त्या चाभियोग शब्दयाचकार । एवं च तानवादीत् गच्छत भो राजगृहं नगरं महावीर भगवन्तं वन्दध्यं योजनपरिमएमसञ्च क्षेत्रं शोधयत कृत्वा चैवं मम निवेदयत । ते पि तथैव चक्रुः । ततोसौ पदास्थनी काधिपति देवमेवमवादीत् नो २ देवानुप्रिय ! ईशानाaiसके विमाने घण्टामास्फालयन् घोषणां कुरु यकृत गच्छति भो ईशानेन्द्रो महावीरस्य वन्दनाय ततो यूयं शीघ्रं महद्धया तस्यान्तिकमागच्छत । कृतायां च तेन तस्यां बढ़वा देवाः कुतूहलादिभिस्तत्समीपमुपागतास्तैश्च परिवृतो सौ योजन प्रमाण यानविमानाकडो लेकदेवगणपति नन्दीवरद्वीपे कृतविमानसंदेपो राजग्रनगरमाजगाम । ततो भगवन्सं त्रिः प्रदक्षिणीकृत्य चतुर्भिरङ्गलैर्जुषमप्राप्तं विमानं चिमुच्य भगवत्समीपमागत्य भगवन्तं पन्दित्वा पर्युपास्ते स्मा ततो धर्म श्राचमयादीत भदन्त ! यूयं सर्वे जानीथ पश्य केवल गीतमादीनां महणां दिव्यं नाट्य विधिमुपद शयितुमिच्छामीत्यभिपाय दिव्य मएमपं विकुवितवान ये मणिपति सिहासनं ततश्च भगवन्तं प्रणम्य तत्रोपविवेश । ततञ्च तस्य दक्षिणानुजादष्टोत्तरं शतं देवकुमाराणां वामाश्च देवकुमारीणां निर्गच्छतिस्म । ततश्च विधिधातोरवगीतभ्य निरखितजनमानस द्वात्रिंशनिरविधि स्त्री० माता बहिणी कियेते भगया इति ईषतांनाकिकरणी । मदियाम्-मद्यस्य प्रायः सर्वस्यापि तथा स्वभावत्वादिति - प्रज्ञा० १७ पद० । ईसि ( ईसिइसी) लुंग पलुङ्ग थि० मनाचे ०६० इषत्तुङ्ग - ईसिदंत - ईषदन्त- पुं० मनाम्दन्ते, औप० । पंचा० १० विब० । पदर्शयामासेति (सर से दिखा देखि २ दे a) बी) यावत्करणादिदमपरं वाच्यं यत "दिव्वं देव दिव्वं देवाणुभावं पकिस्साहरण पकिसाहरश्ता खणेण जाए एगनूप तरणं साणो ३ समणं भगवं महावीरं वंदिता नमईषदान्त - त्रि० मनागाहितशिक्ष्ये गजादी, जं० ३ ० । सिता निगपरियासंपरि" (परिवाति) परि- त्रि० । चारः । ( कूमागार खाउादिद्युतोखि कूटाकारेण शिवराईसि (ईसि-ईसी) पधावणिज पापनीय ) त्यापaकिता शात्रा या सा तया तया दृष्टान्तो यः स तथा । मनाप्रज्ञापयितुं शक्ये, पंचा० १२ विव० । सचैव जगवन्तं गौतम एवमवादीत् ईशानेन्द्रस्य सा दिव्या ईसि (इसि इसी ) पन्नार ईपत्याग्नार ० देवर्किः क गता । गौतम ! शरीरकमनुप्रविष्द्य । अथ केनाथनेवमुच्यत ? गौतम ! यथा नाम कूटाकारशाला स्यात् तस्या- ईसि (ईसिं, ईसी) पन्नारगय - ईषत्प्राग्नारगत - त्रि० ईषयारे मा जनसमुदस्ति स महाजादिकमागच्छन्तं नद्याविस्टीरिपते । पश्यति तटाकारशालामनुप्रविशति एवमीशाने ( ईसी पन्नारगम्रो ) ईषत्प्राग्भारगत ईषत्कुब्जो नद्यादिन्द्रस्य सा दिव्या देवर्षिः शरीरकमनुप्रविष्टेति । ज० ३ ० १ स्तीस्थितो वासी स्यादिति । पचा० १० विव० । ईसि (इविं-ईसी) पजारा-ईपत्याग्नारा श्री० पदल्यारत्नप्रादिथिया महाम् प्राग्‌जारो महत्त्व यस्याः सा ईषत्प्राग्नारा । औप० । ईबदल्यो रत्नप्रभाद्यपया प्रान्नारवष्यामि कृणां यस्याः सा ईषत्प्राग्भारा। ऊर्ध्वलोकाप्रस्थे सिकानां निवासभूते पिन्ना) पारनाग ऊर्ध्वलोकं जयतीति । स्था० ४ ० । (ईसीप ० (शानाविवायदा) शस्येशानसमीपे प्रायः प्रमाशब्दे ) (प्रशानेन्द्रस्य पूर्वनयकथा नामलि शब्दे वयामि यायन्तस्य तत्र स्थितिः ) ईसा ईर्ष्या-०६ आना वा मुष्यायुनं वाच० । Ferrari हि अन्तरुपतापपरा एव जयन्ति निष्कारणमंथेति । यतः " यद्यपि का नो हानिः परकीयां चरति गसनो प्राकाम् । For Private & Personal Use Only " www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy