SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ अन्निधानराजेन्धः। इहभव इत्येवं वृक्कायुर्वेदे विनवणानेकाव्यसंयोगजन्मानो वनस्पतयो भावयति ( किंभणियमित्यादि ) किमेताधता प्रतिपादित दृश्यन्ते। तथा योनिविधानेच योनिप्राभृते विसरशानेकजय नवति इह तावन्मनुष्याः नानागतिहेतुभूतविचित्रक्रियानुष्ठासंयोगयोनयः सर्वहिंसादिप्राणिनो मणयो हेमादयश्च पदार्था यिनः सन्तीति प्रत्यक्त एय बज्यन्ते ततो यदि ते परहो के नानारूपाः समुपज्यन्ते अतः केयं कार्यस्य कारणानुरूपते तक्रियाफलनाज घ्यन्ते ततो यथैहत्यक्रियाणां स सरशता ति । अथवा यत एव कारणानुरूपं कार्यमत एवं नवान्तरे तया परझोकगतजन्तूनामपि सैव युक्ता । ननु योत्र यारशः स विचित्ररूपता जन्तूनामिति दर्शयति । परत्रापि तादृश पवेति अत्र परानिप्रायमाशझ्ध परिहरनाह । अहव जउब्धियविया-गुरूविजम्मं मयं तो चेव । अह रहसफनं कम्म, न परेत्तो सचहा न सरिसत्तं । जीवं गिएणनवाओ, नवंतरे चित्तपरिणामं ।। अकयागमकयनासा, कम्माजावो ह वा पत्तो । जेण जवंतरवीयं, कम्म विचित्तं तपोनिहियं । कम्मानावेह कओ, जवंतरं सरिसया व तदनावे । हेउविचित्तत्तणउ, नवंकुरविचित्तया तेणं ॥ निकारणनम्वन्ना, जइ तो नासो वि तह चेव । जइ पमिवनं कम्म, हेउ विचित्तत्तन विचित्तं च । प्रथैवं चूषे वह सफलं कर्मेति इह भव संबन्धे तत्कृप्यादि क्रिनो तप्फलं विचित्तं, पज्जवसंसारिणो सोम्म ॥ यारूपं कर्म सफझं नतु परनधिकदानादिक्रियारूपं कर्म । ततश्च अयवा यत एव बीजानुरूपं कारणानुगुणं कार्याणां जन्म मतं तत्फलं जवानपरोके जन्तुवैसदृश्यम् | अनोत्तरमाह । (तोतत पवेह नवाज़वान्तरे जीवं गृहाण प्रतिपद्यस्व । कथंनूतं सब्वहेत्ति ) तत एवं सति यत्तवानिप्रेतं तत्सर्वथा परनवे जातिकुवयबैश्वर्यरूपादि विचित्रपरिणामम् । यदि नाम बीजा जीवानां सहशत्वं न स्यात्तछि कर्मणा जन्यते ॥ तश्च नास्ति नुरूपं जन्म तथापि कथं नवान्तरे विचित्रता जीवाना मित्याह । पारभविकक्रियाणां त्वया निष्फलत्वान्युपगमत्वान्निष्फलत्धेच जेण भर्वकुरेत्यादि येन यस्मानारकतिर्यगादिरूपेण भवनं कर्मानावादय कर्माभावेपि नवेत्सादृश्यं तद्यकृतस्यैव तस्यप्रवः स पवाङ्करस्तस्य बीजमिह कर्मेवावसेयं तच्च मिथ्यात्वा निर्हेतुकस्यागमः प्राप्नोति कृतस्य च दानहिंसादिक्रियाफल रूपस्य कर्मणो नाशः प्रसञ्जति । अथवा मूलत एवं कर्मणा विरत्यादिहेतुवैचिच्याद्विचित्रं तस्मान्मयानिहितं तस्मात्त मभावःप्राप्तः दानहिंसादिक्रियाणां निष्पक्षत्वान्युपगमान्मूजन्यस्य नवाङ्करस्यापि जात्यादिभेदेन विचित्रता । ततो यदि हात एव कर्मणो बन्धोपिन स्यादिति भावः। ततः किमित्याह। त्वया कर्म प्रतिपनं हेतुवैचित्र्याश्च यदिच तद्वैचित्र्यमन्युपगतं कोभावेच कारणभावात्कुतो भवान्तरं तदनावे च दरोत्साततः ससारिणो जीवस्य तत्फलमपि नारकतिर्यङ्मनुष्यामर रितमेव सादृश्यम् । अथ कर्मानावेपि नव इष्यते ती निष्कारूपेण नवनरूपं सौम्य ! विचित्ररूपं प्रतिपद्यस्वेति । रण एवासौ स्याद्यदि चवमयभिष्यते ततो नाशोपि तस्य नव_ अत्र प्रमाणमुपचरयन्नाह । स्य निष्कारण एव स्यादतो व्यर्थस्तपोनियमाद्यनुष्टानप्रयासः। चित्तं संसारित्तं, विचित्तकम्मफलनावो हेऊ । निष्कारणे च भवे ऽन्युपगम्यमाने वैसादृश्यमपि जीवानां इहचित्तं चित्ताणं, कम्माणफलं च लोगम्मि । निष्कारणं किं नेप्यते विशेषानावादिति । चित्र संसारिजीवानां नारकादिरूपेण संसारित्वमिति प्रतिज्ञा अथ प्रेरकमाशय परिहरन्नाह । विचित्रस्य कर्मणः फरूपत्वादिति हेतुः । इह यद्विचित्रहेतुकं कम्माजावे विमई को दोसो होज्ज जइ सनायोयं । तद्विचित्रमुपज्यते यथेहविचित्राणां कृषिवाणिज्यादिकर्मणां जह कारणाणुरूवं, घमाइकजं सहावेणं ।। लोक शति । तदेवं कर्मवैचित्र्ये प्रमाणमाह । चित्ता कम्मपरिणई, पोग्गलपरिणामउ जहा बज्मा। अथ परस्यैवंजूता मतिः स्याद्यदुत कर्माभावेऽपि यदि सद्भा वरूपःस्वन्नाव एवायं सचेत्तर्हि को दोषः स्याद्विनापि कर्म यदि कम्माए चित्तया पुण, तलेज विचित्तनाबाउ । स्वभावादेव नवः स्यात्तर्हि किं क्षणं भवेन्न किचिदित्यर्थः । इह चित्रा कर्मपरिणतिः पुम्बपरिणामात्मकत्वादिह यत्पु दृष्टान्तमाह । यया कर्म विनापि मृत्पिएमादिकारणानुरूपंफलपरिणामात्मकं तद्विचित्रपरिणतिरूपं दृश्यते । यथा बा घटादिकार्य स्वभावेनैवोत्पद्यमानं दृश्यते तथा सद्दशप्राह्यो त्रादिविकारो वा पृथिव्यादिविकारो वा यनु विचित्रपरि णिजन्मपरंपरारूपो नयोपि स्वन्नावादेव भविष्यति । अत्रोणतिरूपं न भवति तत्पुद गलपरिणामात्मकमपि न नवति च्यते । ननु घटोऽपि स्वभावत एव जायते कर्तृकरणापेक्तियया आकाशम् । यः पुनः पुमतपरिणामसाम्येपि कर्मणामा त्वात्तस्य, ततहापि कर्तुरात्मनः पारभविकस्य च शरीरावर्णादिनेदेन विशेषतो विचित्रता सा तद्धतुवैचित्र्यादवगन्तव्या दिकार्यस्य करणं संभाव्यते । तश्च कर्तृकार्याज्यां निनं लोकपि विचित्राश्च मिथ्यात्वादयः प्रवेष मनिलवादयश्च कर्महेतव इति। दृश्यते ।कुलालघटायां चक्राविवाहात्मनः शरीरादिकार्य अथ पराज्युपगमेनैव परनवे जीवानां वैसहश्यं साधयन्नाह । कुर्वतः करणं तत्कम्मेंति प्रतिपद्यस्थेति । स्यादेतहटादेःप्रत्यक्तअहवा हलवसरिसा, परलोगो वि जइ सम्मो तेणं । सिकत्वाद्भवन्तु कुआझादयः कर्तारः, शरीरादिकार्य स्वन्त्रादिकम्मफलं मिशहनव-सरिसं पमिवज्ज परलोए। विकारवत्स्वजापतोपि भविष्यति सतो न कर्मसिकिस्तदयुकिंजणियमिहं माया, नाणागइकम्म कारिणो संति। तम् । यतो न स्वान्नाविक शरीरादि श्राधिमत्प्रतिनियता कारत्वावटवादिति । किंच कारणानुरूपमेष कार्यमित्येवं परभषे जर ते तप्फझनाजो, परे वि तो सरिसया जुत्ता ।। सारश्यं त्वया ज्युपगम्यते तदपि स्वनायवादिनस्तवाचाभयषा यदि यह नवसहशः परझोकसंमतो नवतः ततः कर्म- दिविकारहष्टान्ते परिहीयते । अनादिविकारस्य स्थकारणचूतफसमापि परोके ह नवसदृशं हित्य विचित्रशुनाशुन्नक्रि पुनमच्यादतिविनवणत्वादिति । अपिच । यानुरूप विचित्र प्रतिपदास्वेति । एवं मुकुरित प्रतिपरीतदेव । होज सहावो वस्यं, निकारणया च वत्युधम्मो वा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy