________________
इस्सर
(६३९) अभिधानराजेन्द्रः ।
अन्यान्यन्नावयन्ति देवादिमये नारकादि शरीरोपभोगस्मृतिवत्नचातिव्यवदितयोः स्मृतिसंस्कारयोर्जन्यजनकनाधानुपपर्त्तिरानुनृतस्याप्यविचतिथि वासनात्मना स्थितस्योद्बोधविशेषसहकारेण स्मृतिविशेषपरिणामे व्यवधानाजावात्तदुकम जातिदेशका सय्यवहितानामप्यनन्त स्मृतिसंस्कारयोरेकरूपत्वात् ताश्च सुखसाधना वियोगाभ्यवसायसस्य मोहनस्य बीजस्यानादित्यादादिरहितास्तदुक्तं तासामनादित्यमाशिषोत्तीपाया अपित मावानादिकाल संचिता यया यथा पाकमुपयान्ति तथा तथा गुणप्रधाननावेन स्थिता जात्यायुर्भोगिलक्षणं कार्यमारजन्त इति । तदेतत्कर्माशयफलं जात्यादिविपाक इति । यद्यपि स यामात्मनां केशादिस्पर्शो नास्ति तथापि ते विगतास्तेषां व्यपदिश्यन्ते यथा योधगतौ जयपराजयौ स्वामिनः अस्य बिपि काग्रेषु तथाविधोषिकेशादिपरामश मास्तीति चित्रोयमन्येन्यः ॥ १ ॥ ज्ञानममति यस्य वैराग्यं च जगत्पतेः ।
ऐश्वर्य चैव धर्मथ, सहसिकं चतुष्टयम् ॥ २ ॥ सात्विकः परिणामोत्र, काष्ठा प्राप्ततयेष्यते । नानाकामास इति सर्वज्ञता स्थितिः ॥ ३ ॥ ऋषीणां कापिनादीनामप्ययं परमो गुरुः । तदिच्छा जगत्सर्वं यथाकर्म विवर्त्तते ॥ ४ ॥
नादयात्रा प्रतिपकाः सहजाश्च शुद्धसत्वस्यानादि संबन्धात् यया हीतरेषां सुखदुःखमांहतया विपरिणतं चित्तं निर्मले साविके धर्मात्मपके प्रतिषेधान्तविद्यायान्तं संवेधं भवति वीरस्य किन्तु तस्य वसत्यिक परिणामो ग्य तया व्यवस्थित इति । किंच प्रकृतिपुरुषसंयोग वियोगयोरीश्वरेव्यतिरेकेणानुपपत्तेरनादिज्ञानादिमत्त्वमस्य सिद्धम् | २ | अरे सात्यिक परिणामः कामत च्यते तारतम्यवतां सातिशयानां धर्माणां परमाणावल्पत्वस्येचाकाशे परममहस्वस्य काष्ठा प्राप्नात्। नादीनामपि चित्तधर्माणां तारतम्येन परिदृश्यमानानां कविभिरतिषाये सिमेन पुनरप्रमाणा किन्द्रियद्वाराप्रास्मुपनीतमिति देतोः सर्वविपयत्वादेतचित्तस्य संहतया स्थिति प्रसि
स्तक 'रा निरतिशयं सर्वजम् |२| अयमव कपित्रादीनामपि ऋषीणां परम उत्कृष्टो गुरुस्तटुक्तं 'स पूर्वेपामपि गुरुः कालेनानवच्छेदादिति तस्येश्वरस्वेच्छया सर्वजगत् यथाकर्म कर्मानतिक्रम्य विवर्त्तते उच्चावचफलाग्नघति न च कर्मणैवान्यथा सिकिरेककारकेण कारकान्तरानुपक्यादिति भावः ॥ तदूषयतिनैतयुक्तमनुप्राद्य-वत्स्वजात्यन्तरा ।
नाः कदाचिदात्मा स्या- देवतानुग्रहादपि ॥ ५ ॥ जयोस्तत्स्वजात्यजेदे च परिणामिनि । अत्युत्कर्षश्च धर्माणामन्यत्रातिप्रसञ्जकः ।। ६ ।। तन्वरानुपपत्यं योगस्य न युक्त तत्स्यभावव मनुग्राह्यस्वभावत्वमन्तरा विना यतः देवतायाअनुप्रहादपि अ
तरात्मा भवति
स्वनावापरावृत्तेः ॥ ५॥ उजयारीवरान्मनस्य व्यक्तिकालफलादिजेवेन विधिनुभावभावना
Jain Education International
इस्सर नाचे व परिणामिता स्यात् स्वनावदस्यैव परिणामदार्थत्वात्तथाचार्य सिद्धान्तः। ज्ञानादिधर्माणामप्युत्कर्षेणेश्वर सिकि रित्यपि च नास्ति यतो धर्माणामप्युत्कर्षः साध्यमानो ज्ञानादाविवान्पश्राज्ञानादावतिप्रसङ्गकोऽनिए सिकिकृत मा दिमतयेश्वरस्येव ताराज्ञानादिमत्तया सत्यतिपक्षस्थापि सियापरित्वं च ज्ञानायमुत्कर्षापकर्षा 15
र्षापकर्षाश्रयवृत्तित्वान्महस्ववदित्यत्र झज्ञानत्वं न तथा चित्तधमैमात्रवृत्तित्वादज्ञानत्वचदिति प्रतिरोधोऽय्यः । ति पुरुषसंयोगवियोगी च यदि तात्विकी तदात्मनोऽपरिणा मित्वं न स्यात् तयोर्द्विष्टत्वेन तस्य जन्यधर्मानाश्रयत्वकतेः । नो चेत्कयोः कारणमीश्वरेच्छा । किंच प्रयोजनानावादपि नेश्वरो जगत् कुरुते । न च परमकारुणिकत्वाद्भूतानुग्रह एवास्यप्रयोजनमिति भोजस्य वचनं साम्प्रतम् । इत्थं हि सर्वस्यायमिष्टमेव पादयेदित्यधिकं शाखावार्तासमुच्चयविवरणः । आर्य व्यापारमाश्रित्य तदाज्ञापालनात्मकम् । युज्यते परमीशस्यानुग्रहस्तत्र नीतितः ॥ ७ ॥ एवं च प्रणवेनैत- ज्ञपात्मत्गृह संशयः । प्रत्यक् मत्थक चैतन्यज्ञान युक्तं पतञ्जलेः ॥ ८ ॥ प्रत्यूहा व्याधयः स्वानं ममादालस्यविभ्रमाः । संदेड़ा पिरती नृप सानवाप्यनवस्थितिः ॥ ए ॥ धातुवैषम्यत्रो व्याधि-स्थानं चाकर्मनिष्ठता । प्रमादो यत्न आलस्य मौदासीन्यं च हेतुषु ||१०||
ततः सामथ्र्यप्राप्तं न तु प्रसह्य तेने व कृतं तदाज्ञापालनात्मकं व्यापारमाश्रित्य परं केवलं तत्र नीतितोऽस्मत्सिकान्तनीत्या ईशस्यानुग्रहो युज्यते तदुक्तम् । आर्थ व्यापारमाश्रित्य तत्र दोषेोपि विद्यत इति ॥ ७ ॥ एवं चार्थव्यापारेणेानुद्वारेच प्रणयेनका रेतस्येश्वरस्य प विघ्नानां संकयः विषयप्रातिकूल्येनान्तः करणाभिमुखमञ्चति यत्तत्प्रत्य चैतन्यं ज्ञानं तस्य ज्ञानश्चेति पतञ्जले रुक्तं युक्त तस्य वाचकः प्रणवस्तजपस्तदर्थभावनं ततः प्रत्यक् चैतन्याधिगमोन्तरायानायाधेति सूत्रप्रतिमेर्गुणविशेषतः पुरुषस्य प्रणिधानस्य महाफलत्वात् ॥ ८ ॥ व्याधिस्थानसंशयप्रमा वानस्याविरतिचान्तिदर्शनामिकावानवस्थितायामिथि
विक्षेपास्तेन्तरायाशते ॥ ॥ धातुभ्यो धातुकादिज नितो व्यधिर्ज्वरातीसारादिः स्थानं चाकर्मनिष्ठतादित एव कर्मप्रारम्भः प्रमादो यत्नः आरब्धेऽप्यनुत्थानशीलता आलस्य
हेतु समाधिसाधनेष्वी दासी म्यं माध्यस्थ्यं न तु पक्षपातः १०३ विमा व्यत्ययानं संदेहः स्याभवेत्ययम् । अखेदो विषयावेशा-वेदविरतिः किन ।। ११॥ म्यमाजः समाधीनां वाशाभिः कथंचन । आपित चिचस्याविनय स्थितिः ॥ १२ ॥ रजस्तमोमयारोपापाचेतसोधी । सोपक्रमाजपाभानं, पान्ति शक्ति हर्ति परे ।। १३ ।। प्रत्यक चैतन्यमप्यस्मादन्तज्येतिः प्रयामयम् । बहिर्व्यापाररोधेन जायमानं मतं हि नः ॥ १४ ॥ योगातिशयता, स्तोत्रकोटिगुणः स्मृतम् । गायनविश्रमभूमिका ॥ १५ ॥
For Private & Personal Use Only
www.jainelibrary.org