SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ " (४४ ) अभिधानराजेन्द्रः | उहि बत्या द्वाषष्टिभागसत्कानां च सप्तषष्टिभागानां द्वाभ्यां शताभ्यामषष्ट्यधिकाभ्यां चत्वारो ४ नक्षत्रपर्यायाः वा स्थितानि पश्चान्मुहूर्तानां सप्तशतानि पञ्चत्रिंशदधिकानि मुहूर्त्तानां मुहूर्त्तगतानां च द्वाषष्टिभागानां द्विपञ्चाशदधिकं शनम् एकस्य च द्वाषष्टिभागस्य षट्चत्वारिंशत्सप्तष्टिभागाः७३५ | १५२ | ४६ | तत एतेभ्यो भूयः षड्भिः शतैः मुहूसीमामेकोनसप्तत्यधिकैरेकस्य व मुहूर्त्तस्य चतुयापष्टिमागैरेकस्य च द्वाषष्टिभागस्य पदपष्ट्या सप्तमारमिजिदादीनि विशाखपर्यन्तानि नक्षत्राणि शुद्धानि स्थिताः पश्चात् पटही सुसंगतानां च द्वाष्टभागान सप्तविंशत्यधिकं शतम् एकस्य न द्वाषष्टिभागस्य सप्तचत्वारिशत्पष्टिभागाः, चतुर्विंशत्यधिकेन च द्वाष्टभागशतेन द्वौ मुहत्तौ लब्धौ तौ २ मुहूर्त्तराशी प्रक्षिप्येते जाताः अष्टनिःशेषस्तिष्ठन्ति द्वाष्टिभागाश्रयः ६८३४७॥ ततः पञ्चचत्वारिंशता मुहूर्त्तेरनुराधाज्येष्ठ शुद्धे, शेषाः स्थि विशतिः २३ । ३ ४७ तव द्यागतं मूलस्प मुकस्य च संस्थाचापश्चाशति द्वापष्टिमागेव्येकस्य च द्वास्ति सप्तपदिभागेषु शेषेषु चतुर्थी ४ माघमासभाविन्यावृत्तिः प्रवर्तने । सूर्यनक्षत्रयोगविषयं निर्वाचनसूत्रं च सुगमम् । इह तावद् माघमासभाविपञ्चस्यावृनिविषयं प्रश्नसूत्रमाहता एएसि पंच बच्चराणं पंचमं मंतिं धनुि चंदे के राक्खणं जांगं जोएति १, ता कत्तियाहिं कत्तियाणं अट्ठारस मुहुत्ता, छत्तीसं च वावट्ठिभागा, मुहुत्तस्स वावट्टिभागं च सत्तट्ठिहा छेत्ता छ चुमिया भागा सेसा, तं समयं च गं सूरेकेणं खक्खत्तेगं जोगं जोएति १, ता उचराहिं आसादाहिं उत्तराखं असादायं चरिमसमए ५ ॥ ( सूत्र - ७७+ ) 'ता एसि गमि' त्यादि, सुगमं, भगवानाह - 'ता कतियाहिं ' इत्यादि । ' ता" इति पूर्ववत्, कृत्तिकाभिर्युक्तश्च तस्य पञ्चमी हेमन्तीमावृत्ति प्रदर्शयति तदानी कृतिका नक्षत्रस्याष्टादश १८ मुहूर्ता एकस्य १ च मुहूर्तस्य पत्रिशद्वाषष्टिभागा एकं च द्वापष्टिभाग सप्तपटिया दिस्या सरकाः पद ६ चूर्णिकाभागाः शेषाः तथाहिपञ्चमी ५ माघमासभाविन्यावृत्तिः प्रामुपदर्शितकमाया दशमी १० ततस्तस्याः स्थाने दशको १० ते स रूपनः कार्य इति जातो नवकः ६, तेन प्राक्तनो भुवराशि:- ५७३ । ३६ । ६ । गुण्यते जातान्येकपञ्चाशच्छतानि सप्तपञ्चाशदधिकानि मुहूर्तानां मुहूर्त्तगतानां च द्वाप शतानि चतुर्विंशत्यधिकानि एकस्य च द्वाष्टभागस्य चतुःपञ्चाशत् सप्तपष्टिभागाः ५१५७ २२४ । ५४ । तव एतेभ्य एकोनपञ्चाशच्छतेमुंहः चतु दशाधिकैः मुहूर्त्तगतानां च द्वाषष्टिभागानां चतुश्चत्वा रिंशदधिकेन शतन द्वाषष्टिमागतानां च सप्तषष्टिभागान विधिः पत्रपर्यायाः शुद्धः खने पानां शते विचत्वारिंशदधिके मुतानां च द्वाषष्टिनामानां चतुःसप्तत्यधिकं शतमेकस्य च द्वापदिभाग Jain Education International आउहि स्य षष्टिः सप्तषष्टिभागाः - २४३ | १७४ ६०। तत एकोनषष्ट्यधिकेन शतेन एकस्य च मुहूर्तस्य चतुि परिमागरकस्य च द्वाषष्टिभागस्य या सप्तष्टि भागैरभिजिदादीन्युत्तरभद्रपदापर्यन्तानि नक्षत्राणि शुद्धानि, स्थितानि पश्चान्मुहूतानां चतुरशीतिः; मुहूर्त्तगतानां स द्वाषष्टिभागानां शतमेोपाधिकम् एकस्य च द्वापभागस्य एकषष्टिः सप्तषष्टिमा १४६६१ ततो द्वाष्टभागानां चतुर्दिशत्यधिकेन शतेन दी मु सौ सम्धी पश्चात् स्थिताः पञ्चविंशतिः २४ द्वापष्टिभागाः, लब्धौ च मुहूर्ती मुहूर्त्तराशी प्रक्षिप्येते जाता षडशीतिन ततः पञ्चानां रेपभरण्यः शुद्धः स्थिताः पचांदेकादशमुह शेर्पा तथैव १९ । २५ । ६१ । तत आगतम् - कृत्तिका नक्षत्रस्याटादशसु मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य पत्रिंशति द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य षट्सु सप्तषष्टिभागेषु शेषे › , " , • 66 पञ्चीमती आवृत्तिः प्रवते, सूर्य नक्षत्रयोगविषये च प्रश्ननिर्वचनसूत्रे सुगमेतदेवमुकाः १०शापि नक्षत्रयोगमधिकृत्य सूर्यस्यावृत्तयः॥ सम्प्रति चन्द्रस्य चक्रव्याः तत्र परिमय नक्षत्रे प्रवर्तमानः सूर्योदक्षिणा, उत्तरा या आ सीः करोति तस्मिन प्रमानन्द्रोऽपि दक्षिणउत्तर पानीः कुरुते ततो या उत्तराभिमुख्यवृत्तयो युग चन्द्रस्य दृष्टास्ताः सर्वा अपि नियतमभिजिना नक्षत्रेण सह योगे द्रष्टव्याः, यास्तु दक्षिणाभिमुखाः ताः पुष्पेन्द्र ( ज्योतिष्कर १२ प्राभृते ) - " चंदस्स वि नायव्वा श्राउट्टीश्रां जुगम्मि जा दिट्ठा अभिपुय निप॥२५॥ श्रत्र - " नक्खत्त से सें' नि नक्षत्रार्द्धमासेन शेषं सुगमम् । तपाभित्तिराभिमुख प्रवृत्तयो भाव्यन्ते यदि चतु त्रिशदधिकेनायनशनेन चन्द्रस्य सप्तत्रिया - यन्ते ततः प्रथमे अपने किं लभ्यते ? राशिथापना| १३४ । ६७ । १ । अषाम्येन राशिना - एककल मध्यमस्य राशेः सप्तवष्टि६७रूपस्य गुणनं जाता सप्तपरेिव १७ एकेन गणितं तदेव भवतीति वचनात् तस्याश्च सप्तषष्टेः ६७ चतुस्त्रिंशदधिकन शतेन १३४ भागे हुने लब्धमेकमर्द्ध पर्यायस्य । तस्मिथा नव शतानि पञ्चराणि सप्तषष्टिभागानां भवन्ति तत्र त्रयोविंशतौ सप्तषष्टिभागेषु पुष्यनक्षत्रस्य भुक्तेषु दक्षिणाऽऽयनं चन्द्रः कृतवान् ततः शेषाश्चतुश्चत्वा रिंशत् सप्तषष्टिभागा अनतरोदितराः शोध्य शोध्यन्ते स्थितानि षाणि अष्टी शतान्येकसप्तत्यधिकानि ( ८७१ ) तेषां सप्ता६७ भागो हियते इह कानिचित् क्षेत्राणि तानि च सार्द्धत्रयस्त्रिंशत् सप्तषष्टिभागप्रमाणानि का निचित् समक्षेत्राणि तानि परिपूर्ण नागप्रमाणानि का निचिश्च द्वयर्द्धक्षेत्राणि तान्यर्द्धभागाऽधिकशतसंख्य सप्तष्टिभागप्रमाणानि गात्रं त्वधिकृत्य सप्तषष्ट्वा शुद्धयन्ति इति ततः सप्तषष्या भागहरणं लब्धास्त्रयोदश १३ राशिवोपरितनो निर्लेपतः शुद्धस्तैश्च त्रयोदशभिः १३ अश्लेषादीनि उत्तराषादापर्यन्तानि नाति युद्धानि तत प्रगतमभिजिनो नक्षत्रस्य प्रथमसमये चन्द्र उत्तरायनं करोति एवं चन्द्रस्योत्तरायानिवेदितव्यानि उप " For Private & Personal Use Only , 3 www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy