SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ ( ६५५) अभिधानराजेन्द्रः | इरियापच्चय वय काले, मग्गे जयणा य चैव परिसुद्धं । जंगेहिं सोवियं उपरिमुपसत्यं तु ।। २६ ।। तं प्रवचनसंगाचार्यादिप्रयोजनं कालः साधूनां विहरयोम्योवसरे मार्गो जनैः पद्द्भ्यां कुष्णः पन्था यतना उपयुकस्य युगमा सोचमालम्बनको मार्गयतना प रेकैकपदव्यतिचाराचे नङ्गास्तेः पारशवे गमन नयति तस्य च यत्परिमुरूम तच प्रशस्तं भवतीति दर्शयि तुमाह चकारण परिसुकं, अहना वि होल कारणा आए । जया काझे मम्मे जयब्वं ॥ २७ ॥ चतुर्भिः कारणैः साधोगमनं परिशुद्धं नवति तद्यथा आसम्बनंन दिवा मार्गे यतनया गच्छत इति अथवा कालेऽपि ग्लानाद्यालम्बनेन यतनया गच्छतः शुरुमेव गमनं नवत्येवं जूते च मार्गे साधुना यतितव्यमिति । आचा० २४० ३ ० १० ( गमनं यया कर्तव्यन्तयेयध्ययने आचाराने प्रति पादितं विहार- शब्दे इष्टव्यम् ) "इरियं च पश्चवखायेज्ञा " रणमां सूक्ष्मां काययामातां मनोगतां या प्रशस्तां प्रत्याचक्कीत इति । श्रचा० १ ० ० ७ ० । ईरणमी गमनम् । तत्कार्य्यं कर्मणि च । एगेगस्स पसंतस्ल, न होति इरियादयो गुणा " ईरणमीय्र्यागमनमित्यर्थः इह इकार्य कर्म ईन्देन हते कारणे कार्योपचारादिति । अ०म० द्वि० समिती, "धपरक्रमं किया ज धरियं सया, जीव प्रत्यञ्चाञ्चय्यमीयसमितिमिति । उत्तः रणमर्थ्या तत्सूत्राच्चरणपुरस्सरकायात्सेगात्मक सामाचारिनेदे च । ग० २ अधि । इरियापचय इत्यय-१० गमनं तेन जनितमी प्रत्ययम् । कर्मभेदे, सूत्र १ श्रु० १ अ० ( पतक्तता हरियादिय शब्दे ) हरिया - इय्याय- पु० ईरगतिप्रेरणयोरस्माद् नावे एयत् । रणमीय तस्याः (तयावा ) पन्था 'ईर्ष्यापथः । सूत्र० 12 ॐ० २०|| स्था० । ईरणमीर्थ्या गमनं तद्विशिष्टः पन्था - पथः । प्रव०३द्वार। ईर्ष्या गमनं तद्विषयः पन्था इर्थ्यापथः । प्र० ११० १० उ० । आव० । गमनमार्गे, न० ३ ० ३ ० । कश्याः पन्था भवति यदाश्रिता सा भवतीति । आचा० २ ० १ ० । ईरणमीय तत्सम्बरुः पन्था पथस्तप्रत्ययं कर्मपथम् । सूत्र० १ ० १ अ० । ईर्थ्यापथप्रत्य यमर्थ्यापथम् । प्रति । कर्मभेदे, सूत्र० १० १ अ० । एतदुक्तं भवति पार्थ च्छतो यथा कथंचिदनभिसन्धर्यत्प्राणिव्यापादनं जयतीति । सूत्र० १० २ अ० । (अस्य बन्धनकारणत्वविचारः कर्म्मबंध शब्दे ) । इरियावह किरिया ईर्ष्यापचाक्रिया स्त्री० क्रियाभेदे, साथडुपशान्तमोहादेरेकविधकर्मबन्धनमिति । स्था० ५ ० । पथक्रिया तृपशान्तमदादाज्ययोगिके पापदिति । सूत्र० २ श्रु० २ ० ( एतस्या विस्तरेण वक्तव्यता रियादिया शब्दे )। इरियाबडिय पिथिक न०तिप्रेरणयोरस्माद्भावेश्यत रणमयी तस्याः पन्या स्योपधस्तत्र भयमपथिकम्। आचा० १ ० १ ० १ ० । ईरणामीय तस्यास्तया वा पन्या इर्थ्यापथः स विद्यते यस्य तदीयपथिकम् । एतच Jain Education International इरियावहियबंध शब्दव्युत्पत्तिमात्रम् प्रवृत्तिनिमित्तं तु इदम् सर्वत्रोपयुक्तस्य निकषायस्य समीतिमनोवाक्कायक्रियस्य या क्रिया तया यत्कर्म तदोपथिकम् । सुत्र० २ ० २ ० । ऐपाधिकरणमयी गमनन्ताप्रधानः पन्था मार्ग - व्यापस्तत्र प्रथमेयोपथिकम् प्रयोगमा कर्म प्र० श० ० | कचर्यायाः पन्या भवति यदाश्रिता सा नयत्येतच्च व्युत्पत्तिनिमित्तं यतस्तिष्ठतोपि तपति प्रवृत्तिनिमित्तं तु स्थित्यापस्तथोपशान्ती एमोसोनियां भवत । सयोगिकेवलनोऽपि हि तिष्ठतोपि सूक्ष्मगात्र सञ्चारो "केवलीण नंते! अस्ति समयंसि जेसु भवत्युक्तञ्च आगासपणे इत्यं वा पार्थ पाद्योगादित परिसर पय मंत! केवी देवागासपदेसेसु पनि खादरियो खमड़े कई फेर्यास्वयं बनाई सरीचरण भयति चोदगरपाई जयंति रजसा वलियो संचापत्ति तो वागासपदेसेसु इत्यं वा पायं वा परिसाह रित्तर " तंद सूक्ष्मेतरगानुसाचाररूपेण योगेन यत्कम् बसीपंचकर्म यदेतमित्यर्थः । तथ हिसमयस्थितिकमेकस्मिन् समये वेदितं तृतीयसमये तदपेक्षया चाकम्तति कथ मित्युच्यते यतस्तत्प्रकृतितः सातावेदनीयमक स्वभावेन यज्यमानमेवं परिशरति अशुभाचतांतरांपा तिकसुखातिशायिप्रदेशतः समादिशमिति उक्तच पं वायरमन्यं, बहुं च लुक्खं च सुक्किनं चैव । मंद महव्वतिय साताबहुयं च तं कम्मं ॥ अल्पं स्थितितः स्थितेरेवाजावात् बादरं परिणामतोनुभाचता सृष्नुना चहू प्रदेशे स्पर्शतो कन पतः स्युश्मुकं कुयापति पयत् महाव्ययमेसमय सर्वापगमात्सत हुनु रोपपातिक सुखा तिशा (श) या यान्ति उक्तमीयोपथिकम्। आचा० १५० २० १ ० ( पतस्य बन्धविचारः कम्मबंध शब्दे ) त्रयोदशे स्थाने च । आवश्। ऐय्यपथिकः केवलयोगप्रत्ययः कर्मबन्ध उपशान्तमोहादीनां सातवेदनीयबन्ध इति । सम० १३ स० (विस्तरेतस्य वक्ता हरियाचरिया शब्दे हरियाबिंऐपीपथिकन्ध-पुं० ईस्य गमनम पा नः पन्था मार्ग पयस्तत्र भवमेीपथिकम् | केवल योग प्रत्ययं कर्म तस्य यो बन्धस्स तथा । ऐर्य्यापथिककर्मणो बन्धे, । तद्वक्तव्यता यथा । 19 इरियावडिया जंते! कम्पं किं शेर ओ भंध, तिरिक्स जोणिओ बंध, तिरिक्खजोगिणी बंधइ, मनुस्सो बंध, मस्सी बंध, देवो बंधइ देवी बंधइ ? । गो० ! णो णेरयो बंध णो तिरिक्नोणिओ बंध, णो तिरिक्खजोगिणी बंध, णो देवो बंध, णो देवी बंश, पुत्रपरिमाप मस्सा व सीओ य वति । परिमाण परुच मस्सो वा बंद मस्सी पा बंध माया तिमी यात अहवा समस्सी बंध अडवा मस्सो वमसीओ व वंति अवा ममाय मगुस्सीय बंध For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy