SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ (६४९) अभिधानराजेन्द्रः। इत्थी इवेज्जा त चेव भाई व माणीय सिया उम्मायो वा स्सणं गोयम!सब्बप्पगारेसु पिदुस्साहियं विजंपि वादो दप्पओ वा कंदप्पो वा अणवस्सयो वा आनटियाए सुप्पायणं सरंजसंजगं विवा अपुडधर्म अलियचारित्तं पा कइया परिए वा सामर्ष संजप्पा वा रायसंसिए वा पि व अणालोश्यं अणिदियं अगरहियं अकयपायच्चवामयनफिजुत्ते वा तवोसफिजुत्तेइ वा जोगचुगल तज्झवसायं पमुख अपंतसंसारपरियट्टणमुक्खसंदोहं चिजुत्तेइ चा विनाणलकिजुत्तेइ वा जुगुप्पहाणे या प- कयपायचित्तं विसोहिं पिव पुणो असंजमायरणं महंत बयणप्पनावगेइ वा समिस्थियं अन वा रामेज वा कामे पावकम्मसंचयहिंसं पि व सयलतेलोकनिदियं आदि ज्ज वा अजिससेज्ज वा नुजेज्ज वा परितुंजेज्ज वा परमोगपञ्चवायघोरंधयारणरयवासो श्च णिरंतराणेग जाव णं वियमं वा समापरेज्जा । से णं दुरंतपंतसक्खणे, मुक्खनिहिंति अंगपञ्चंगसंगणं चारुवियपहियं अच्छी अहो, अवंदे, अदहब्वे अपवित्ने, अपसत्थे, अकवाणे, एं तं न णिज्काए कामरागविवकृणं तहा य इत्यीयो अमंगो, निंदाणिज्जे, गरहणिज्जे, खिसणिज्जे, कुच्चि नाम गोयम ! पनयकारयणीमिव सम्बकालं तणो हिज्जे, से गं पावे, सेणं पावपावे, सेणं महापाचे, सेणं वमित्ताओ नवंति विज्जु श्व खणदिनहुपेमाओ जमहापावपावे, सेणं जसीले से णं जायारे, सेणं नि- वंति सरणागयवायगा इव एक्वजमियाअो तक्खणपसूयनच्चारित्ते महापावकम्मकारिजयणं पायणिं पायनि जीवंतमुकनियसिसुजक्खओ व महापावकम्माश्रो तमन्नाहिजा तओणं मंदतुरगेणं, वरेणं सरीरेणं, उत्त जवंति । खरपवण्हच्चालियनवणोदहिवेला इव बहुमेणं संघयणेणं, उत्तमेणं पोरुसेणं, उत्तमेणं सत्तेणं उत्त विहविकप्पकबोलमालाहि ण खपि एगत्य असंमेणं तत्तपरिमाणेणं, उत्तमेणं वीरियसामत्येणं, उत्त ठियमाणसाओ नवंति सयंजुरमणोवहीमिव दुक्खगामेणं संवेगेणं, उत्तमाए धम्मसदाए, नत्तमेणं आउक्खएणं हकश्तवाओ जर्वति पवणो इव चटुमसहावाओ नवंति तपायच्छे तमाणुचरेज्जा । तेणं तु गोयमा ! साहूणं महा अग्गी इव सन्मनक्खाओ । वाओ व सब्बफरिसायो णुनागाणं अट्ठारसपरिहारहाणाई पवनचेरगुसिउ तक्करोश्व परत्वलोमाओ साणो इच दाणमेत्तमतिश्री वागरिज्जत्ति । से जयवं ! किं पच्छितेणं मुजफज्जा मच्छो श्व हत्यपारचत्तनेहाओ एव माई अणेगदोसन्मगोयम! अत्येगे जेणं सुजफेजाअत्येगे जेणं नो मुज्केजा।से क्खपमिपुत्रसम्बंगोवंगसब्जितरबाहिराणं महापावकम्माजयवं ! केणडेणं एवं बुचई जहाणं गोयम ! अत्थेगे जेणं णं अविणयविसमजरीणं तत्युप्पन्न अपत्य गत्य पसूईणं मुज्जा अत्थेगे जेणं नो सुकेज्जा। गोयम ! अत्थेगे-- इत्थी य णं अशावरयनिग्नरंतदुग्गंधा सुइविल्लीण कुच्च जेणं नियमिप्पहाणे सक्सीले वंकसमायरे से णं अस णिज निंदाणिज्ज खिंसणिज्जसवंगोवं गाणं सम्नितरवा झेया मोइत्ताणं ससझे चेव पायच्चित्तमणुचरेज्जा सेणं हिएणं परमत्थो महासत्ताणं निविनकामनोगाणं अविमुखसकसुसंसेणं णो मुज्ज्जा अत्थेगे जेणं नज्जु गोयम! सब्बुत्तमुत्तमपुरिसाणं के नाम सुश्त्तेमु विनाया पकरसरमसहावे जहावत्तं पीसनं पीसंकं सुपरिफुलं धम्माहम्मेखणमवि अनिलासं गच्चिजा जासिं च णं श्रामोइत्ताणं जहोवइडं चेव पायच्छित्तमणुचेटिज्जा अनिलसिळणं कामे पुरिसे तज्जेणिसमुचिमपंचिदियाणं सेणं निम्ममनिकसुसविमुकासए विसज्जेज्जा । एतेणं एकपसंगणं चेव णवएहं सयसहस्सेणं णियमाओ उद्द एवं बुचइ जहाणं गोयम ! अत्थेगे जेणं मुज्ज्जा अत्थेगे वगे जवेज्जा ते य अञ्चंतमुहमुत्ताओ मंसचक्खुणो ण पा जेणं नो सुज्केज्जा तहा णं गोयम ! इत्यीय णामं पुरि सिया एएणं अटेणं एवं वुचई जहा णं गोयमाणो ईत्थी साणं महमाणं सव्वपावकम्माणं वसुहारातमरय पंक- | णं पानवेज्जा नो असंवेज्जा नो उबवेज्जा नो इत्थी खाणी सोग्गईमग्गसणं अम्गला नारयावयारस्स अं णं अंगावंगाई संणिरिखेज्जा जावणं नो इत्थीए साई समोयरनवेत्रणी अजूमयं विसकंदनि अणम्गिणियं राग बनयारि अघाणं पमिवज्जेज्जा। महान् ॥ चटुझिं अजीयणं विसूइयं प्रणामियं चाहिं अवे (२०) स्त्रीस्थानदूषणमाह। पणं मुच्चं प्रणोवसगं मारिं अणियसं गुत्ति अरु जहा विरामावसहस्स मूले, न मूसगाणं वसही पसत्या। मए पासे आहश्रो मच्चूतहायणं गोयम! इत्यो संजोगे एमेव इत्थी निलयस्स मज्के, न बम्नयारस्स खमो नि पुरिसाणं मणसावेणं अचिंतिणिज्जे अवमकवस वासो ॥१३॥ हिज्जे अप्पसत्यणिज्जे अपसत्याणिज्जे अहीणिज्जे यथा विकासावसथस्य सूबे विमानस्य आषसथं गृह विमा सावस तस्य समे समीपे मूषकाणां सन्युराणां वसतिः अवियप्पणिज्जे असंकप्पणिज्जे अणजिल्लसणिजे अ. स्थितिःन प्रशस्ता न समीचीना प्रवति विमानगृहसमीप संजरणिके तिविहं तिविहेणंति जोणं इत्यीणं नाम पुरि- मूषकस्थितिमरणायैव एषममुना दृष्टान्तेन स्त्रीनिलयस्य लिया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy