SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ ( ६४७ ) अभिधानराजेन्द्रः । इत्यी नियंत्रवत्यो हत्या हुनइयउरु कंत्र प्पर से तावणं । मोढाणी अंगाकियाहिं निरुलक्खे वा सोवलक्खे वा जेज्जा सव्यंगो वंगे जाव णं मोढायमाणी अंगपानियाहिं जेज्जा सव्वंगोषंगे तात्र णं मयणसरसन्निवारणं जज्जरियसंजिनं सव्वरोमकूवे तणू जवेज्जा । जात्र णं मय सरसन्निवारणं विसिए वोंदी जवेज्जा ताव तहा परिणमेज्जा । तणू जहा णं मणगं पयसंति धातूवो जाव णं मणगं पयनंति धातूओ ताव णं अच्च त्थं वाहिति पोग्गल नियं बोरुबाहुलइयाओ जाव अत्यं बाहुं बाहिज्जर नियंवं ताव णं दुक्खेहि घरेज्जा गत्तयडिं जाव णं दुक्खेणं धरेज्जा गत्तयड तावणं से णो लक्खेज्जा तिसरीरावत्थं जाव णं णोवलक्खेज्जा । प्रतीयं सारीरवत्यं ताव णं दुबाअसेहि समएहिं दर्शन नवे बोंदी जावां दरनिव्बई जो वोंदी ताव पनि क्खज्जा से ऊतासे नीसासे ताव णं मंदं मंदं ऊसा सेज्जा मंद मंद नीसासेज्जा जाव णं एयाई इतियाइ जावंतर तराई विहारेज्जा ताव णं जहा गहवत्ये केह पुरीसेइ वा इथिए वा विसंबुझाए पिसायाए नार तिए असंबद्धं संक्षियं विखुतं तं अच्चत्यं उल्लविज्जा एवं रिया णं इत्थीयं विसमात्रत्रमोहमम्म लावणं पुरिसे देवे वा यदिट्टपुत्रे वा कंतरूवई वा अ ias वा गइजोन्वणेइ वा पशुपन्नजोव्वणेइ वा महा सत्ते वा हसते वा सप्पुरिसेइ वा कापुरिसेइ वा इमं वा मते वा विसउछेइ वा निव्विन्न कामजोगे वा समणे वा माहणेइ वा जात्र अन्न रे बाई निंदिया महीण जावइए वा अन्त्येणं सज्ज से ममणि उल्लवेज्जा जाव णं संखेज्ज दजिणं सरांगणं सरेणं दिट्ठिएइ वा पुरिसो वावेज्जा निज्जारज्ज वा ताव णं जं न असंखे ई पिएसपिएकोमिअक्खाई दोसुं नरयतिरिच्छासु गतिसु उकोसद्वितीयं कम्मं संकलि सिनं तं निबंधिज्जा नो एां वरूफुडं करेज्जा । सेवि णं जं समयं पुरिसस्स णं सरीरावयवफरिसिणानिमुहं जपिज्जा गोणं परिसज्जातं समयं चैव तं कम्मट्टि बक पुढं करेज्जा ? नो णं वपुहनिकार्यतिए यात्र सरिहि गोयम ! संजोगेणं संजुज्जेज्जा से विणं संजोए पुरिसाय ते पुरिसों विणं जेणं ण संजुज्जे से धो जेणं संयुज्जे से अम । से जयवं ! केण्डेणं एवं वृच्चइ जहा पुरिसेवि णं ण संजुज्जे से धने ज णं संजुज्जे से णं धने गोयम ! जेणं सत्तीए इत्थीए पावए वरूपुकम्मई चि सेणं पुरिससंगेणं निकाइज्जइ । तेणं Jain Education International For Private इत्थी तु निकाइए कमेणं सा वराईतं तारिमं सायं पकुच्चा एगिंदियत्ताए पुढवादिसु गया समाणा कालपरियण विणं णोणं पावेज्जा बेईदियत्तणं एवं कहा बहुके से अनंतकाला एगिंदियत्ताणं खविय वेदियत्तं तेईदियत्तणं चनरिंदियत्तमविसेय एां वेइयत्ता पंचिदियत्तेणं आगया समाणि दुब्ज गित्थिस परिच्छा वेयमाणी हाहान्यकडसरणासिविशेवि दिसोक्खा निचं संताच्चेसिया सुहिसयणबंधवविज्जि या । आजम्मं कुच्छणिज्जं गेहणिज्जं निंदाणिज्जं खंस णिज्जं बहुकम्पं तेहिं अगवादुमहिं बोदरचरण सव्वजोग परिया च उगइए संसारेज्जा अन्नं च एवं गोयम ! जाव इयतीए पायइत्थीए । बद्धपुधुनिकाइककम्महिई समज्जियं इत्यियं जिल्लासिउकामे पुरिसा उक्किट्ठ २ परं कम्मा पुनिकाइयं समज्जिणेज्जा ( समुच्चि ज्जा ) णं णं गोयम ! एवं वृच्चइ जहा णं पुरिसेवि यां जेणं नो संजुज्जे सेणं धने जेणं संजुज्जे सेणं प्रधने । जयवं! पुरिसेणं पुच्छा जाव णं च णं वयासि, गोयम ! विहे पुरिसे नेयं तंजहा अहमाहने १ ग्रहमे २ वि मज्जिमे ३ उत्तमे ४ उत्तमुत्तमे । सव्युत्तमुत्तमे ६ तत्थ णं जे सत्तमुत्तमे पुरिसे सेणं पुब्वंगुब्जमयोव्वणं सन्बुतमरूवलावन्नकंतिकलियाए वि इत्यए नियं वा रूढो वा स सयं पिचिट्टिज्जा णो णं मणसा वि तं इत्यियं अनिलसेज्जा । जेणं से उत्तमुत्तमे से णं जइ कह वितुमितिहाएणं मणसा सममेकं अनिझसेज्जा तहवि वीयसमए मणसं निरं जिय अत्ताएं अन्नाएं निंदेज्जा गरहेज्जा न पुणो वीएवं नत्य मे इथियं मणसा विज अनिलसेज्जा । जेणं से उत्तमे से जड़ कहवि खणमुहुत्तं वा इत्थियं कामेज्जमाणे पक्खेज्जा तओ मणसा अनिलसेज्जा जाव णं जामजामं वा णो णं इत्थीए संकष्पं विकप्पं समायरेज्जा । जइ एणं बंजयारिकियपच्चक्खाणाग्गहे पहाणं तो बंजयारी नो कयपच्चक्खाणानिग्गहे तो णं नियकत्ते जयणाण उण तिब्वे कामेसु अभिलासे जविज्जा तस्स एयस्स णं गोयम ! अस्थि बंधे किंतु प्रांतसंसारइत्तणं नो निबंधेज्जा । जेणं सेज्जा जेां से वि मज्जि मे से निकलतेणं सद्धिं नियमं समायरिज्जा पो णं परकलणं एसे य णं जइ पच्छा उग्गबंजयारी नो नवेज्जानो णं अज्जवसायविसेसं तं तारिसमंगीकाऊण अणतसंसारयत्तणे जया जओ णं जे के‍ अभिगयजीवापयत्यो सन्व्त्रसत्ते आगमाणुसारेणं सुसा. मोहंजदाणादाणसीबत वनावणापई स चन वि सं समज्जा | सेणं जइ कहइ निय Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy