SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ इत्थी (६३८) निधानराजेन्डः। इत्थी परागाः यथा ज्योति एकमग्निभाजनमुपसमीपे रागवद्भवति से हावनावमाईहिं रमंतित्ति रामाओ ५ पुरिसे अंगा तयमाः वस्त्रादिभिरुप समीपे रागवत्यो भवन्तीत्यर्थः ७० णुराए करंतित्ति अंगणाओ ६ नाणाविहेसु जुकम[अवियाईति ] अपि चेति अन्न्युच्चये पा शत वाक्याबंकारे णसंगामामविसु मुहाणगिन्हणसी उन्हमुक्वकिलेसमा [तम्रोत्ति] ताः खियः [अंतर० ] अन्तरङ्गसङ्गशतमत्यन्तरविघटनशतम् अस्यापेकयायात पुरुषस्य परस्परं मैन्यादिवि ईसु पुरिसे झालयतित्ति लक्षणाओ पुरिसे जोगनिओ नाशहेतुत्वात् । यद्वा अन्तर्मध्ये [रंगत्ति ] पुरुषाणां ब्रह्मवत- एहिं बसे गावं तित्ते जोसियाओ G पुरिसे नाणाविहेहिं नारित्रादिरागस्तस्य जङ्गशतं तस्य विघ्नहेतुत्वात् ७१(अरज्जु) नावेहिं वांतित्ति वस्मियाओ ए काई पमत्तनाव काई अरज्जुकापाशारज्जुकं बिना बन्धनमित्यर्यः[अदा] अदारु पयणं सविनम काई सनसासिन्य ववहरंति काई सत्त्वकाष्ठादिरहिता अटवी कान्तारं यथा दारुका अटवी मृगतृष्णाहे तुर्नवति तयेमाः यथा काष्ठादिरहिताअटवी कदापि न ज्वाति रोरो व काई पयएमु पणमंति काई नवणएसु उवणमंति यथेयमपि पापं कृत्वा न ज्वप्रति न पश्चात्तापं करोतीत्यर्थः काई कोनय नमतिओ काओ सुकम्वनिरिक्विएहिं वृषनकलङ्कदात्रीश्रावकभार्यावत् । ७३ [ अणास ] न सविनासमहुरहिं नवहसिएहिं नवग्गाहिएहिं उवसदेहिं आलस्यमनुत्साहो ऽनालस्यं तस्य नित्रयः अकार्यादौ सादर गुरुगदरिसणेहिं नूमिलिहण विलिहणेहिं च पारुहणन प्रवृत्तिहेतुत्वात् ७४ [ अश्क्खवयरणीत्ति. ] ईवदर्शनाङ्क नयोरिति वचनात् अनैवैतरणी अदृश्यवैतरणी परमा दृणेहिं च वायउवगुहणेहिं च अंगुलिफोमणघणपीधार्मिकविकुर्वितनरकनदी तत्सते तदवाप्तिहेतुत्वात् अती मणकमितमजायणाहिं तज्जणाहिं च अवि याई ताओ वणवतरणी वा ५ [अणा] अनामिको नामरहितो व्याधि पासोववसिन जे पंकुव्वखुप्पिन जे मञ्चव्व मरिचं जे अगरलाध्यरोग इह परत्र तत्कारणत्वात् ७६ [ अविप्रो०] न वि शिव्य महिलं जे असिव्य लिन्भिनं जे ।। योगः पुत्रमित्रादिविरहः अवियोगः विप्रतापः तीवखेदः ०७ (अवियाति) पूर्ववत् [तासिं शति] तासामुक्तवक्ष्यमाणानां अरुक रोगरहित उपसर्गः [अरु० ] यद्वा आर्षत्वाद्ध- स्त्रीणामधमाधमानां दासीकुरएमादीनामनकानि विविकारसोपे अरूपो रूपरहित उपसर्ग उत्पातः 1 [र३०]] धप्रकाराणि नामनिरुक्तानि नामपदभञ्जनानि भवन्ति पुरिस रतिः कामप्रिया विद्यतेऽस्येति रतिमान् कन्दपोऽयमिति इत्यादि यावत् [नारीश्रोत्ति] खएमयति कथं ना-आ-अरिनए(चित्त विनम) चित्रनमकारणम् यद्वारतिमान् सुखदायी तिना शति नानाविधैरुपायशतसहस्रः कामरागप्रतिबके पुरुष मनोनमो मनोविकारः ए[ सवंग.] साङ्गगः सर्वशरीर बधबन्धनं प्रति, आ-इति प्राणयन्ति प्रापयन्ति [अरीत्ति पुरुषाव्यापीदाहः ए१ [ अणम्भया वजासगीति ] अनलका णां च नान्यदृशः अरिः शत्रुरस्तीति नार्यः [तंजहत्ति तत्पूर्वोक्तं अचरहिता वजाशनिर्विद्युत् । यद्वा श्यं स्त्री [गसणीत्ति ] यथेति दर्शयति नारीति [तन्०] [नार्यादिशब्दानां व्युत्पत्तअशनिर्विद्युत् किंभूता अनभ्रका मेघरहिता वा पुनः किंजूता यस्तत्तच्छब्द अष्टव्याः][काश्पमत्तनावंति] काश्चित् कावज्रा वज्रतुल्या इत्यर्थः दारुणविपाका [अप्पसूया वजासणी- मिन्यः प्रकर्षण मत्तनावमुन्मत्तभाव व्यवहरन्ति स्वचेष्टां दर्श ति]पाठे अप्रसूता अपत्यजामरहिता [वजेत्ति]वर्या सुन्दरा यन्तीत्यर्थः । क श्व स्वासीव स्वासरोगीवत् । पुरुषाणां कारा एवंविधारामा[असणि०] अशानिर्वियुद्वामानां नरकादौ स्नेहभावोत्पादनार्थ [काईस०] काश्चित् शत्रुवत् प्रवर्तयन्नि दारुणदहन तुत्वात् "अप्पसूयावज्जासुणीति" पाठेतु अप्रसूता मारणार्थ मर्मस्थानग्रहणेन । यद्वा स्वभादीनां जयोत्पादनार्य नवयौवना परिणीता अपरिणीता वा सालङ्कारा अनसङ्कारा रिपुवत्प्रवर्तयन्ति [ रोरो ] काश्चित् कामतृष्णातृषिताः रोर वा मुषमा अमएमा वा एवंविधा रामा (सुणीति ) हमक्किका श्व रङ्क श्व रङ्गपुरुषाणामाप पादयोः पादान वा प्रणमन्ति शुनावत ममत्रीवत् वजेति वा सर्वथा साधुभिमाकं काड नगन्तीत्यर्थः। [काईचव.] काश्चित् उपनयनत्यप्रकारैरुप द्भिः ब्रह्मचारिनिश्चतुर्यवतरकां कातद्भिर्वर्जनीयेत्यर्थः । कायवाङ्मनोनिरिति ए[ असशिबप्पवाहोत्ति०] अजलप्रवा नमन्ति स्वसकाङ्गादिदर्शनार्थम् ( काईको जत्ति०) काश्चित हः "असनिअपवाबोत्ति' पागन्तम् । अजनप्लावाजलं विना कौतुकं वचननयनादिनयं कृत्वा विधाय नमन्ति नराणां रल्लिरित्ययः ए३ [ समुद्दरओत्ति] समुज्वेगः केनापि धर्तु हास्याधुत्पादनार्थम् काश्री इति पदमपियोन्यम(सुकमक्खि मशक्यत्वात् 'समारयोत्ति पातुसम्यगईं यस्मात्स समर्डः निरक्खिपहिति) काश्चित् तुकटावनिरीकिकः सुष्ठ नेत्रविकारएवंविधः [रओत्ति ] वेगः परमस्नेहवतां बान्धवानां परस्पर निरीकणैर्वालानापातयन्तीति विशेषः तैः काश्चित् पुरुषानामोस्त्रीकबहे सति गृहार्डकरणहेतुत्वात् भजातिजमाण्यौ श्रेष्ठि हयन्ति शत (उपहसिपहिति.) उपहसितैः काश्चित् हास्यपुत्राविव ए ॥ चेष्टाकरणः कामिनां हास्यमुत्पादयन्तीति (नवम्गहिहिति) नपग्रहीतानि पुरुषस्याशिनैः कान्तनयनालिङ्गा ग्रहणकरग्रहअवियाईतासिंशत्यियाणं अणेगाणीनाम निरुत्ताणि पु. णादीनि तैः काश्चित् नराणां स्वप्रेमभावं दर्शयन्तीति (वस रिसे कामरागपमिवईनाणाविहहिं नवायसयसहस्सेहिं हिपाहिति) अपशब्दानि सुरतावस्थायां बनवायमानादीनि वहबंध एमाणयति पुरिसाणं नो अन्नो एरिसो अरी- शब्दकरणानि प्रच्चन्नसमीपशब्दकरणानि वा तैः काश्चित त्यि ओत्ति नारिओ तंजहा नारी समाननराणं अरि कामिनां कामरागं प्रकटयन्तीति (गुरुगदरिसहिति) गुरु आ नारिओ १ नाणा विहोहिं कम्प्रेहिं सिप्पयाहिं पु काणि च प्रौढानि पयोधरनितम्बादीनि स्यूश्चित्वात्सुन्दराणि वा यानि दर्शनानि च प्राकृतयः तानि गुरुकदर्शनानि तैईरस्था गि मोइंतित्ति महिलाओ पुरिसे मत्ते करतित्ति पम एव काश्चित् कामिनां स्ववशं कुर्वन्तीति । यानिति गुहाप्रका यायो ३ महंत कतिजयंतित्ति महिनियाओ४ पुरि- शनन पुरुष पातयन्ति । यहा गुइति गुरं स्वजनकनादिकम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy