SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ इत्थी पाग करणं पक्षियं विगरा गुफ संधिसंधायें । पनि सरीरमेयारिसं जाण ३१ । + ( ६३५ ) अभिधानराजेन्ध: । दूधृते निष्कासिते काकादिभिर्नयने लोचने यस्य शवस्य यस्मिन् यस्माचा धृतनयनं खगमुखङ्गिकै ( विकरियत्ति ) विकर्तितं विशेषेण कर्तितं पाटितं खगमुखविकर्तितम् विप्रकीर्णी अवकीर्णेौ विरह्नावित्यर्थः ( बाहुलयंति) बाहू प्रविष्टौ यस्य शवस्य तत् प्रकीर्णबाहुः (अंतविकदियमाअंति) विकर्षितान्त्रमानं शृगालादिभिरिति (सीस घरियामिति) प्रगटया शीघटिया तुम्बकिया घोरं रीडम् || २ || (भिणिनिणीति जणंतत्ति ) धातूनामनेकार्थस्वात्पद्यमानः निणिनिलीति शब्दो यत्र तत् भिणिनिणिजच्च मक्किकादिभिर्गणगणा यमानमित्यर्थः । अङ्गादिशिवत्वेन विस्तार (तपाति) त्रायमानमपुरम् ( मिसिनिसिमित किमियंति ) मिसिमिसीति मिसन्तः शब्दं कुर्वन्तः कृमयो यत्र तन्मिसिमिसि freeकृमिकं ( विविधिविधिविश्रंती भच्छंति ) जबजबायमानैरन्त्रैर्यजत्लं रौडमित्यर्थः ॥ ३० ॥ प्रकटिताः प्रकटत्वं प्राप्ताः पांशुलिका यत्र तत्प्रकटितपलिकं विकराल भयोत्पादकम् । शुष्काश्च ताः संघयश्च शुष्कसंघयस्तासां संघातः समुदाय यत्र संघातं पतितं गर्भादी नियंतन येत न्यवर्जितं शरीरं वपुः एतादृशं पूर्वोक्तधर्मयुक्तं त्वं (जाणत्ति ) जानीहि 'जाणे' इति पाठे तु निश्चेतनकं शरीरमहमीदृशं जानामीति ॥ ३१ ॥ माओ अहतरं नहिं सोए परिसतेहिं । मममगरू, निवेयं वयशरीरे ॥ ३२ ॥ नवभिः श्रतः परि वर्चस्काद्या चितरपवित्रतम (ग्रामममगरुचेति) अपकशराब शरीरे निर्वेदं वैराग्यं विष्णु श्रीशरीरे मियशोराजस्येव । ३२ । दो हत्या दो पाया, सीसं जयंपियं कबंधम्मि । कमल कोडागारं परिवहसि दुयादयं वच्चं ।। ३३ ॥ डिस्ले द्विपादे ( उच्चधियति ) शीर्ष/पेन चम्पितं यत्र तच्छ्रीर्षोश्वम्पितं तस्मिन् यद्वा शीर्षे उत्प्राबल्येन चम्पितमाक्रमितं यत्तत्तथा तस्मिन् । प्राकृतत्वात् अनुस्वारः शीपचपिते कम कोठागारे पर्याविधे कबन्धे (दुयादुपति शीघ्रं २ किं वर्चस्कं परिवहसि त्वमिति श्रत्र यथायोगं विभ क्तिविपरिणामो ज्ञेय इति ॥ ३३ ॥ तं चरितं वर्धतरायमन्गमां । परमं सुगंध मतो अप्पणी गंधे ॥ २४ ॥ तरी (किरति संभावना रूपवत्त्रामांगे (आता तंत्र परगन्धैः पाटलसम्पादन ग धकं जातं तत्र च त्वमात्मनो गन्धं ( मनतोत्ति ) जानन् हर्षयसीति ॥ ३४ ॥ Jain Education International परगन्धं दर्शयतिपापमचिगरूपचंद्रणतुरुक्ख मी या समयतो तो अप्पणी गं ॥ २५ ॥ पाट चम्पकमल्लिका गुरुकचन्दन तुरुष्कमिश्रं वा अथवा मिश्र योगोत्पादिकं गन्धकस्यादिकसिम यतोति ) सर्वतो विस्तरत् एवंविधं परगन्धमात्मगन्धमिति ( मनतोति ) जानन् हर्षयसीति ॥ ३५ ॥ इत्थी सुवासरहिगंध, वायग केसा न्हाण सुगंधा, कयरो ते अप्पणो गंध ।। ३६ ।। जवासैः सुन्दरचूर्णैः सुरभिगन्धं सुष्ठु गन्धं शुभवाससुर नि गन्धं वांतेः शीतलादिभिः सुखं शुभं या यत्र तत् वातसुखम् अन्धोपनादिति अग विधम गात्रं वर्तते ( केन्द्राणसुगंधति) च केशाः कचाः ते स्नानेन सवनेन सुगन्धा वर्तन्ते अथ कथय त्वं कतरः कतमः ते तवात्मनो गन्ध इति ॥ ३६ ॥ कमल खझो सिंघाण व पूव । अमुई मुतपुरिसो, एसो ए अप्पो गंध ।। ३७ ।। अमित दूषिकादिः कर्णमन्त्रः प्मा कण्ठमुखमा (पाणन्ति) नासिका सप्मा चशब्दादन्योऽदित मसजिद्दामा मनकामनादिः किंतः (पृयोति पूतिको दुर्गन्धः तथा च सर्वप्रकारैरनं मूत्रपुरीषं प्रश्रावगूथमेषोऽनन्तरोक्तस्ते तवात्मनो गन्धः ॥ ३७ ॥ (११) अथ वैराम्योत्पादनाथैीर दर्शयति यथा जाओ चिप इमाओ इथियाओगे कवरसहस्सेहिं विविपासपत्रिदेहि कामरागमोहेहिं वनि याओ ताओ व एरिसाओ जहा पगइविसमाओ १ पियत्रयणत्रवरीओ २ कइयमगिरिमित्रो ३ अरासहस्रणीओ ४ पजवो सोगस्स ए बिना सो बस्स ६ सूमा पुरिसाणं 9 नासो लज्जाए ८ संकरो अविणयस्सए निलओ नियकीणं १० वी व रस्त ११ सरीरं सोगस्स १२ नेओ मजायाणं १३ साओ रागस्स १४ निनओ कुमरिया १५ मा संमोहो १६ खणा नाणस्स १७ चन्नणं शीलस्त १८ विन्यो धम्मस्स १ अरी साहूणं २० दूसणं आपार पत्ताणं २१ आरामो कम्मरयस्स २२ फलिदो मुक्खमग्गस्स २३ जवणं दरिदस्स २४ अवि याओ इमाओ आमीसोप कपियाओ २५ मत्तगओ चित्रमपण परसाओ २६ पविव दुहियाओ २७ तच्छन वो अप्पासहियाओ २० मायाकार ओ विव नवयारसयबंध एपओत्ताओ २० आयरियसविधं पित्र बहु गिज्ज सन्नावाओ ३० फुंफुया वित्र अंतोदहणसीलाओ ३१ नाम णिवडियचित्ताओ ३२ अंतो दुट्ठ विव कुहियहियाओ ३३ किएहसप्पो वि अविसस्सधिजाओ ३४ संघारोप उनमाया ३५ संज्जरागो तिरागाओ १६ समुहवीची विवचनसावाओ ३७ मच्छो विव दुष्परियत्तणसीला ३८ वानरो विव चत्रचित्ताओं ३एम वित्र निव्वि साओ ४० काओ व निरकंपाओ ४१ वरुणो विन पाओ ४२ त्रिमिव निम्यगामिणो ४२ वि वि उत्तानहत्याओ ४४ नरो वि For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy