SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ ( ६२० ) इथिलिंगसिद्ध अनिधानराजेन्डः। इथिलिंगसिद्ध सहस्रारम् । गच्छन्ति च तिर्यञ्च-स्तदधोगत्यूनता हेतुः ॥१॥ पार्जनगोचरेण सत्वेन भवितव्यमिति नियमः समस्त्यन्यथा तयाच सात सिकंस्त्रीपुंसामधोगतिवैषम्येपि निर्वाण समम् । पङ्गवामनात्यन्तरोगिणः पुमांसोपि स्त्रीभिरभिनूयमाना दृश्ययदप्युक्तमपि च यासां वादलब्धावित्यादि तदप्यश्लीनं वाद- न्त इति तेऽपि तुच्छशरीरसत्वाः कथं तथाविधसिकिनि विकुर्वणत्वादिलब्धिविरहेपिविशिष्टपूर्वगतश्रुताभावेऽपि मानु- बन्धनसत्वकनाजो भवेयुः । यथा तु तेषां शरीरसामर्थ्यापादीनां निश्रेयसपदाधिगमश्रवणादाहच वादविकुर्वणत्वादि- सत्वेऽपि मोतसाधनसामर्थ्यमविरु तथा स्त्रीणामपि । ससब्धिविरहश्रुते कनीयसि च जिनकल्पमनःपर्यवविरहेऽपि न त्यपि वने मोकायुपगमे गृहिणः कुतो न मोक ति चन्म सिसिबिरदोऽस्ति । अपिच यदि वादादिवब्धिभाववत् निः मत्वसद्भावान्नहि गृही वस्त्रे ममत्वरहितो, ममत्वमेव परिग्रश्रेयसालावोऽपि सीणामनविष्यत् ततस्तथैव सिकान्ते प्रत्य- हः।सति हिममत्वे नग्नोऽपि परिग्रहवान् भवति शरीरेपि तद्भा पादयिष्यत् यया जंबुयुगद्वारातू केवलझानाभावो, न च प्रति- वात् । आर्यिकायाश्च ममत्वानावाऽपसर्गाद्यासक्तमिवाम्बरपाद्यते तस्माउपपद्यते स्त्रीणां निर्वाणमिति कृतं प्रसङ्गेन । मपरिग्रहः। न हि यतेरपि ग्राम गृहं वनं वा प्रतिवसतो मम प्रज्ञा १ पद । नं०॥ स्वादन्यच्चरणमस्ति नच निगृहीतात्मनां महात्मनां कासा रत्नावतारिकायामपि अथ दिकपटाः प्रकटयन्ति भवत्वेता- चित्क्वचिदपि मूळस्ति । तथाहि "निर्वाणस्त्रीप्रभवपरमप्रीतिती दृशस्वरूपो मोकः स उपात्तस्त्रीशरीरस्यात्मनः इति न मृ- वस्पृहाणां,मूर्ग तासां कयमिव भवेक्वापि संसारजागे। भोगे प्यामहे । न खत्रु स्त्रीयो मुक्तिभाजो नवन्ति । तयाच प्रभा- रागे रहसि सजने सजने उर्जने वा, यासां स्वान्तं किमपि चलः । स्त्रीणां न मोकः पुरुषेज्यो हीनत्वानपुंसकादिवदि मजते नैव वैषम्य मुद्राम । उक्तञ्च " अवि अप्यणो विदेहंति। अत्र ब्रमः सामान्येनात्र धर्मित्वेनोपात्ताः स्त्रियो विवादा मि, नायरंत ममाश्यंति” एतेन मूळ हेतुत्वनेत्यपि पक्काप्रति स्पदीलता था प्राचि पके पकैकदेशसिम्साध्यता असंख्या क्षिप्तः शरीरवश्चीवरस्यापि काश्चित्प्रतिमू हेतुत्वाभावेन तवर्षायुष्कषमादिकालोत्पन्नतिरश्चीदेव्यभव्यादिस्त्रीणांतूय परिग्रहरूपत्वाभावात् । तन्न सम्यग् रत्नत्रयानावेन स्त्रीणां सीनामस्माभिरपि मोकाभावस्याभिधानात्, द्वितीये तु न्यूनता पुरुषेच्योपकर्षः नापि विशिष्टसामर्थ्यासत्वेन, यतस्तदपि पक्कस्य विवादास्पदीनूतेति विशेषणं विना नियतस्त्रीमाभा तासां किं सप्तमपृथ्वीगमनानावेन वादादिबन्धिरहितत्वेनानावात् । प्रकरणादेव तल्लाने पकोपादनमपि तत एव कार्य ल्पश्रुतत्वेनानुपस्थाप्यता पाराञ्चितकशून्यत्वेन वा नवेत् । नस्यात् तथाप्युपादाने नियतस्यैव तस्योपादानमवदातं यथा न तावदाद्यः पको यतोऽत्र सप्तमपृथ्वीगमनाभावो यत्रैव धानुकस्य नियतस्यैव बकस्योपदशमिति हेतूकृतः पुरु जन्मनि तासां मुक्तिगामित्वं तत्रैवोच्यते सामान्येन वा प्राचि पापकर्षोऽपि योषितां कुतस्त्यः किं सम्यग्दर्शनादिरत्नत्रया पके चरमशरीरिभिरनेकान्तः । द्वितीयेत्वयमाशयो यथैव भावेन विशिष्टसामर्थ्यासत्त्वेन पुरुषानभिवन्द्यत्वेन स्मारणा स्त्रीणां सप्तमपृथ्वीगमनसमर्थतीव्रतराशुभपरिणामे सामधकर्तृत्वेनामहर्षिकत्वेन मायादिप्रकर्षकत्वेन वा । प्राचि र्थ्याभावादपकर्षस्तथा मुक्तिगमनयोग्योत्कृष्टशुनपरिणामेऽपि प्रकारे कुतः स्त्रीणां रत्नत्रयाभावः सचीवरपरिग्रहत्वन चारि- चरम शरीरिणान्तु प्रसन्नच धरानर्षिप्रमुखाणामुनयत्रापि पानावादिति चेत्तदचतुरनम् । यतः परिग्रहरुपता चीवर- सामर्थ्यान्कत्राप्यपकर्षस्तदयुक्तं यतो नायमविनान्नावः प्रामा स्य शरीरसंपर्कमात्रेण परिजुज्यमानत्वेन मू हेतुत्वेन वा णिको यत्कृष्टाशुजगत्युपार्जनसामोजावे सत्युस्कृष्टवाभगभवेत् । प्रथमपके क्वित्यादिना शरीरसंपर्किणाप्यपरिग्र- स्युपार्जनसामर्थेनापि न भवितव्यम् । अन्यथा प्रकृष्टानगहेण व्यभिचारः । हितीयप्रकारे चीवरपरिभोगस्तासाम त्युपार्जनसामर्थ्याचावे प्रकृष्टाशुनगत्युपार्जनसामर्थ्य नास्ती शक्यत्यागतया गुरूपदेशाद्वा । नाद्यःपको यतः संप्रत्यपि प्रा- त्यपि किं न स्यात्तथा चालव्यानां सप्तमपृथिवीगमनं न नवेत् । णानपि त्यजन्न्यो याः संदृश्यन्ते तासामेकान्तिकात्वन्तिका अथ वादादिलन्धिरहितत्वेन स्त्रीणां विशिष्टसामर्थ्यासत्त्वं यत्र नन्दसंपदर्थिनीनां बाह्यचीवरं प्रति का नामाशक्यत्यागता । खल्वैहिकवादिविक्रिया चारणादिसम्धीनामपि हेतुः संयमनग्नयोगिन्यश्चकाश्चिदिदानीमपि प्रेक्ष्यन्त पय हितीयपकोऽपि विशेषरूपं सामर्थ्य नास्ति तत्र मोकहे तुस्ताविष्यतीति कः न सूक्ष्मः यतो विश्वजनीनेन विश्वदर्शिना परमगुरुणा जगवता सुधीः श्रद्दधीत तदचारु व्यभिचारात् । मासतुषादीनां तदमुमक्षुपक्मनाकीणां यदेव संयमोपकारि तदेव चीवरोपकरणं मावेपि विशिष्टसामोपलब्धेः । नत्र लब्धीनां संयमविशेष"नो कप्पर निगयीए अवेनाए होत्तपत्यादिनो" पदिष्टं प्रति. हेतुकत्वमागमिक कर्मोदयकयक्कयोपशमोपशमहेतुकतया तालेखनकमएमयूप्रमुखवदिति कथं तस्य परिजोगात्परिग्रह- सां तत्रोदितत्वात्तथा चावाचि “उदयखयखनवसमो वसमस रूपता प्रतिलेखनादिधर्मेोपकरणस्यापि तत्प्रसङ्गात् । तथा मत्था बहुप्पगाराव। एवं परिणामवसा, बझीनो हवंति जीवाच यत्संयमोपकाराय वर्तते प्रोक्तमेतऽपकरणं धर्मस्य हित- णं" चक्रवर्तियप्रदेववासुदेवत्वादिप्राप्तयोऽपि हि नब्धयो नच साधनमतोऽन्यदधिकरणं महान् उपकारकं हि करणमुप संयम सद्भावनिवन्धनात्तत्प्राप्तिः सन्तु वा तनिबन्धनाल्लब्धयकरणम् अधिक्रियन्ते घाताय प्राणिनोऽस्मिन्नितित्वधिकरणम् स्तयापि स्त्रीषु तासां सर्वासामनावोऽनिधीयते नियतानामेव अय प्रतिलेखनं तावत्संयमप्रतिपालनार्थ जगवतोपदिष्टं वस्त्रं वा। नाद्यःपक्कश्चक्रवयादिवब्धीनां कासांचिदेव तासु प्रतितु किमर्यमिति तदाप संयमप्रतिपालनार्थमवेति ब्रमः । षेधादामर्षीषध्यादीनांतुनूयसीनांजावात् ।द्वितीयपक्के तु व्यअजिनूयन्ते हि प्रायेणाल्पसत्वतया विवृताङ्गोपाङ्गसंदर्शन भिचारः पुरुषाणां सर्ववादादिबध्यानावेऽपि विशिष्टसामर्थ्यजनितचित्तभेदैः पुरुषेरङ्गना अकृतप्रावरणा घोटिका श्व स्वीकारात् । अकेशवानामेवातीर्थकरचक्रवादीनामपि च घोटकः । ननु यासामतितुच्चसत्यानां प्राणिमात्रेणाप्यानि- मोकसंभवात अल्पश्रुतत्वमपि मुक्तयवाप्यानुमितषिशिएसाप्रवस्ताः कथं सकत्रैलोक्यानिजाधककर्मराशिप्रक्कयसवर्ण | मध्यसितुषादिनिरेवानकान्तिकमित्यनुरोष्यमेव । अनुपमोक्तं महासत्यप्रसाध्यं प्रसाधयन्तीति चेत्तदयुक्तम् यतो | स्थाप्यता पाराश्चितकशून्यत्वेनेत्यप्ययुक्तं, यतोन तनिषेधादिमात्र शरीरसामध्यमतिरिक्तं यस्य भवति तस्यैव निर्वाणो- शिष्टसामार्थ्याभावः प्रतीयते योग्यताप कोहि चित्रः शाले वि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy