SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ इत्यिगुम्म जीवपुल पिल्लकः स्त्रीगर्भः । स्त्री सम्बन्धिनि सजीवपुद्गल - पिएमके, न० ५ ० ४ ० । (तक्तव्यता 'गन्न' शब्दे ) इत्वि (स्वी) गुम्म - श्री गुल्म २० युवतिजने, "इत्थमं परिनिज्म" ॥ श्रीगुरुमेन युवतिजनेन सामपरपरिवार स परिवृतो वेष्टित इति । दशा० १० अ० ॥ इत्वि (स्वी) विधीचिन्ह १० खिया असाधारणं चिम् योनी, खियामसाधारणे विहे, स्तनादी, खील या० ॥ इत्थि (त्य) चोर - स्त्रीचौर - पु० स्त्रियाः सकाशात् स्त्रीमेव चोरयन्ति स्त्रीरूपा वा ये चौरास्ते स्त्रीचौराः । चोरविशेषे, प्रश्न० ३ ० ॥ इत्थि (त्थी ) जण - स्त्रीजन पु० योषिजने श्रचा० १४० ४. शरिष (स्वी) निय-सीजिए-जि० खिया जिवाजिक श्रीपश्ये, स्त्री जितस्पर्शमात्रेण सर्वप्रणश्यति न मी पात की पापात् पापिनां स्त्री जितात्परः । वाच० । इत्थि (स्वी) डाण-श्रीस्थानन० स्त्रियः तिष्ठन्ति येषु तानि स्थानानि निषद्याः स्त्रीस्थानानि । स्त्रीणां निषद्यायाम्, “नो इत्थाणारं सेवित्ता जवर " स्था० ए ० ॥ इत्यि ( त्यी ) पुंसंग - स्त्री नपुंसक - न० नपुंसकनेदे, " इत्यि ००१० ॥ इषि (स्वी) नाम श्रीनामन् १० कम्र्मविशेषे, स्त्री परिणामः स्त्रीत्वं यदुदयाद् भवति । ० ० ॥ (थ) शामगोमकम्प - श्री नामगोत्रकर्म्मन् १० श्री नाम स्त्री परिणामः स्त्रीत्वं यति नामभिति गोत्रमनिधानं यस्य तत् स्त्री नामगोत्रम् । अथवा यत्स्त्रीप्रायोभ्यं नाम कर्मगोत्रं च तत् स्त्री नामगोत्रकर्म्म | स्त्री प्रायोग्ये नाम कर्मणि, गोत्रकर्मणि च । ० ० ० । इस्थि (स्वी) विस्थीतीर्थ १० श्री योषितस्यास्तीर्थ करत्वेनोत्पद्यायास्तीर्थं वा तीचे माहितीर्थकरप्रणीते द्वादशाङ्गे, तत्सम्बन्धिनि संघे च । स्या० १० ग० तीर्थस्यात्वम् छे शब्दे ) ८ ० ० ० ॥ ( ६१५ ) अभिधानराजेन्द्रः | " - इस्य (स्वी) दोस-श्रीदोष पु० खीणां दोषे, "हत्विदोष संकिलो होत" त्रिया सद जपन्त टड्डा स्त्रीदोषाराद्दिनाथ ते जवन्तीति । सूत्र० १० ४ ० १ ० ( ते च स्त्रीदोषा' इत्थी' शब्दे द्रष्टव्याः) इत्थि ( थी ) पच्छाकम- स्त्रीपश्चात्कृत - पु० पश्चात्कृतस्त्रीत्वे, (इत्थच्छा को बंधर) नावप्रधानत्वा निर्देशस्य स्त्रीत्वं पश्चाचूतांनी नांवेदनासी श्रीपधात्कृत इति इथि (स्वी) पाणी श्री मापनी श्री कृष्णप्रति पादिकायाम् योगर्मृत्वमस्थैर्यं मुग्धतेत्यादिरूपायाम्भा पायाम, प्रज्ञा० ११ पद । ( तद्वक्तव्यता 'नासा' शब्दे ) इरी) परिपण श्रीपरिज्ञाध्ययन १० सुत्रह यकृताङ्ग Jain Education International निर्युक्तौ यथा परं संयम, माइट नाउ होति सीझस्स ॥ चितिए देव खन्निय-स्म अकथा कम्मर्वधीयं ||२८|| प्रथमे उसके अध्ययनार्थाधिकार सय्या इत्यपरिसह संस्तवेन परिचयेन यथा संत्रापेन निकाथानादिग्रहनादप्रत्यङ्गनिरी] कृणादिना कामोत्कायकारियो वेदत्वस्य शीलस्य चारित्रस्य स्खलनाचु शब्दात्तत्परित्यागो वेति । द्वितीये वयमधिकारस्तद्यथा शीतस्तस्य साधरियास्मिन्नेव जन्मनि स्वपकपरपककृता तिरस्कारादिका विरुम्ब चना तत्प्रत्ययश्च कर्मबन्धस्ततश्च संसारसागरपर्यटनामिति किंस्त्रीभिः कचित् शीलाद प्राप्यात्मवशतो येनैव मुच्यते कृत इति दर्शवितुमाह सूरा मोमता कति वदिया उपप्पिाणाहि । गहियाहुं अजय पतोष मवालादिणो बहने ।।५।। बहवः पुरुषा श्रभयप्रद्योतकूलवालादयः शूरा वयमित्येवं मन्यमानाः मो शर्त निपातो वाक्यालंकारार्थः कृत्रिमाजिः सद्भावरहितानिः स्त्रीनिस्तयोपधिर्माया तत्प्रधानाभिः कृतकप शाजिया आत्मतां नीतः केचन राज्यादपरे शीलात् प्रच्याये हैव विरुम्वनां प्रापिताः । अनयकुमारादिकथानका नि च मूत्रादावश्यक ादवगन्तव्यानि कथानक त्रयोपन्यासस्तु यथा कर्ममयुद्धमात्यन्तद्धि विक्रमतपस्वित्पापनार्थ ति यत एवं ततो यत्कर्तव्यं तदाह ॥ सम्हा वीसंजो गंतव्यो नियमेन इत्यी ॥ पदमुसे नणिया, जे दोसा ते गणणं ॥ ६० ॥ ( तम्हेत्ति ) यस्मात् स्त्रियः सुगतिमार्गागला माया प्रधाना पचना निपुणास्तस्मादेतदवगम्य नैव विभ्रम्नो विश्वासस्ता सांविवेकिना नित्यं सदा गन्तव्यो यातब्धः कर्तव्य इत्यर्थः । ये दोषाः प्रथमोदेशके अस्योपसणार्यस्यात् द्वितीये तात् गणयता पर्यालोचयता तासां मूर्तिमत्पराशितानामात्म हितमिच्छता न विश्वसनीयमिति । सूत्र० १० ४ श्र० १० । ( विस्तरतः पतययनार्या 'रवी' शब्द ) इश्यि (स्वी) परिक्षा श्रपरिज्ञा श्री० तुर्थेऽध्ययने, सम० २३ स० । स्व इत्थि (त्थी ) परिसह - स्त्री परिषद - पु० स्त्रीयाः परिषहणंच तनिरपेकत्वम् ब्रह्मचर्य्यमित्यर्थः । न ८०० । रुपायतः स्तृकुटि श्री सद्गरागदेतु गतिविकारविनेऽपि धरमांसमेदस्नाय “ त्वग्ररुधिरमांसमेदस्नाव स्थिशिरावणैः सुदुर्गन्धः । कुचनयनअघनवदनोरुमूर्च्छितो म म्यते रूपम् ।। तया निष्ठीवनं सत्यधरस्यं पिपति मोहित प्रसभम् । कुचजघनपरिश्रावं नेच्छति तन्मोहितो नजते । २ । इत्यादि भावनातोऽनिघास्यमानानीति परिषद्यमात्या परिषः स्त्रीपरिषहः । उत्त० २ अ० । प्रव० । परिषद नेदे, अस्यायमर्थो न स्त्री तस्यायमङ्गप्रत्यङ्गस्थान हसितललितविभ्रमाद्याधित्तपकारिणाश्चिन्तयेन जातुचिर निकम्मामा लसनासु कामयुद्धेति प्र०१ ८० । श्रवः । उक्तं च "दुर्भावङ्गपङ्का हि मोकद्वारा र्गनाः स्त्रियः । चिन्तिता धर्म्मनाशाय चिन्तयेदिति नैव ताः । ६० । संगो एस मस्साएं जाओ ओम इथिओ | जस्स एषा परिभाया, कर्म तर सामणं ।। १६ ।। एवमादाय मेहावी, पंका थिओ || नो परेरागपेस ।। १७ ।। मनुयन्ति रागादिवसमा जन्तोति सङ्ग पोऽनन्तरं वक्ष्यमाणां मनुष्याणां पुरुषाणाम् । तमेवाह । जा• सन्ति For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy