SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ अभिधानराजेन्द्रः। इथिअप्पवण गविहात्तणाणप्पगारा का तापवीत्रो कृित्ति इस्सरियत्तं कोष्ठागारं धान्यगृहमित्यर्थः तेषांतान्यवधा ऋझिा सा तथा तं पुण विज्जामंतं तवोमंतं वा विठवणागासगमथविनंगणा सचित्तादिका पूर्ववद्भावनीयेति ॥५॥झाना:विशिष्भुतणादि ऐश्वर्यमिति- नि० चू० १ ० । स्था॥ नरेन्द्र पूजा- संपत्-दर्शनर्हिः प्रवचने निश्शङ्कितादित्वं प्रवचनमजावचार्यत्वादिके, स्था० ३ गई। शक्ती, । न०१० श० ३ ० कशास्त्रसम्पद्वा । चारित्रर्कि: निरतिचारता ।।६॥ सचित्ता आत्मशक्तौ प्रव०१४दा चक्रवर्तिमप्यधो नयेदित्यादिकायां शिष्यादिका अचित्ता वस्त्रादिका मिश्रा तथैवेति इहच विकुर्वा विकरणशक्तौ," अप्परएमहलिए" ऋभिर्विकुर्वाणा तया स- णादि ऋरूयोऽन्येषामाप भवन्ति केवलं देवादीनां विशेषवहित इति । उत्त० १ ० ॥ सम्पत्ती, पंचा० । “वीण त्यस्ता इति तेषामेवोक्त इति । स्था० ३ ग. मूत्रमेसो" सीनां सम्पदां ममिव मूर्ख कारणमेष धर्म देवानामृख्यो यथा ॥ शति। पंचा०विवा परिवारादिके, प्रज्ञा०२पदा०।ओ० सोधम्मीसाणं देवाणं करिसगावीपमत्ता? गोयमा! स्या वस्त्रसुवर्णादिसम्पत्ती, । विपा० ३ भादशा। महिलिया महज्जुया जाव महानागा ही परमत्ता सम० । स्था० । प्रतूतवलपात्रादिके, स्था० ५ ० । राज्य- जाव अच्चुओ गेवेजअणुत्तरा य सब्वे महि क्रिया जाव श्वर्यादिके, आतु। वितूती, आव०४० स्था० । विमान सचे महाजावा अणिद्दा जाव अहमिंदाणामं ते देवगणा वस्त्रनूषणादिकायां समृकी, स्था०३ ग०। उप० । तृणाप्रा पहाता समणानसो॥ दपि हिरण्यकोटिरित्यादिरूपायां समृगी, उत्त०१ अऋ (सोहम्मीत्यादि) सौधर्मेशानयोर्बदन्त! कल्पयोर्देवाः कर्जेदा यथा-धम्मिी जोगिठी पाविठ्ठी अतिहा भवे श्डी कीदृशा ऋद्ध्या प्राप्ता जगवानाह-गौतम ! महर्डिका यावन्मध०२ अधि॥ हानुन्नागा अमीषां पदानां व्याख्यानं पूर्ववत् एवं तावद्वक्तव्यं तिविहा इवी पन्नत्तातंजहादेविटी राइट्टी गाणही। यावदनुत्तरोपपातिका देवाः । जीवा०प्र०२०॥ देविकृतिविहा परमत्ता तंजहा विमाणिक विगुब्बिणित्री ___सर्वजीवानां येषु यया शक्तिर्नास्ति तथा आह॥ परियाराणी। अहवा देविठ्ठी तिविहा परमत्ता तंजहा हिंगणेहिं सबजीवाणं णत्यि इति वा जाव पर सचित्ता अचित्ता मीसिया । राइछी तिविहा पहात्ता कमेति वा-तं. जीवं वा अजीव करणयाए अजीव वा तंजहा रमो अइयाणिती रो णिज्जाणिवी रमो जीवं करणयाए एगसमएणं वा दो जासाओ नामित्तए बझवाहणकोस कोडागारिही। अहवा राइसी तिविहा सयं कम वा कम्मं वेएमि वा मा वा वेएमि । परमाणु पमत्ता तंजहा सचित्ता अचित्ता मीसिया । गणिती पोग्गलं वा किंदित्तए वा निंदित्तए वा अगणिकाएण तिविहा पत्ता तंजहा णाणिही दंसणिकी चरित्तिकी समोदहित्तए वाहिया वा लोगंता गमाणयाए। अहवा गणिती तिविहा पत्ता तंजहा सचित्ता (उहीत्यादि)। षट्सु स्थानेषु सर्वजीवानां संसारिमुक्तस्व रूपाणां नास्ति किर्वितिरिति इत्येवं प्रकारा यथा जीवादचित्ता मीसिया ॥ रजीवादिः क्रियते वा विकल्पे एवं यातिः प्रेमा माहात्म्यमित्य(तिविहाहीत्यादि) सूत्राणि सप्त सुगमानिनवरं देवस्येन्द्रा- र्थः । यावत्कारणात् । “जसेवा बनवावीरिपवा परिसदेशतिरैश्वर्य देवहिरवं राज्ञश्चक्रवदिर्गणिनो गणाधिपते- कारपरक्कमेवत्ति" इदंच व्याख्यातमनकश इति नव्याख्याराचार्यस्येति विमानानां विमाननवणा वा झछिः समृहिर्का- यते तद्यथा- ॥जीवं वेत्यादि-जीवस्याजीवस्य करणतायां त्रिंशद्वकादिकं बाहुल्यं महत्वं रत्नादिरमणीयत्वं चेति-वि- जीवमजीवं कर्तुमित्यर्थः१ अजीवस्य वा जीवस्य करणतायां मानर्भिवति च द्वात्रिंशल्लकादिकं सौधर्मादिषु विमानवाहु- (एगसमएणवत्ति)युगपद्वा द्वे जाषे सत्यासत्यादिके नाषितुमिल्यं यथोक्तम् । वत्तीसट्ठावीसा, वारस अट्ट चरो सयसह- ति ३ स्वयं कृतं वा कर्मवेदयामि वा मा वा वेदयाम इत्यत्रश्चास्सा । आरणे बंभोग, विमाणसंखाभवे एसा ॥१॥ पंचा. वशेवदनऽबेदने वा नास्ति बनमिति प्रक्रमोऽयं अभिप्राया नहीं सचत्तउच्चव, सहस्सावंतसुक्क सहस्सारे ॥ सय चनरोप्रा- वावशतःप्राणिनां कर्मणःकपाकपणौस्तो बाहुबलिन श्वापि णय, पाणपसु तिचारणयए ॥२॥ पक्कारसुत्तरं हेही-मेसु त्वनाभोगनिवर्तित ते भवतोऽन्यत्र केवग्निसमुदातादिति परसत्तत्तरं चमकिमए । सयमेगं उपरिमए,पंचव अगुत्तर विमा माणुपुवा खङ्गादिनाब्धिीकृत्य नेमुवासूच्यादिनाविणत्ति ॥३॥ उपनवणं चैतत् नवननगराणामिति वैक्रियकर- दवा दादी परमाणुत्वहानरनिकायन वा समवदग्धमतिसूक्ष्म णअक्कणा शाहिक्रियऋषिः। वैक्रियशरीरैर्हि जम्बूहीपद्वय- त्वेनादाह्यत्वात्तस्यति ५ बहिस्ताद्वा लोकामनतायाम् ६ अनो मसंख्यातान्वा द्वीपसमुझान् पूरयन्तीत्युक्तश्च नगवत्यां चम- कस्यापि लोकतापत्तेरितिजीवमजीवं कर्तुमित्त्युक्तम् ।स्या०६ रेणं ते ! के महिडिएश्त्यादि । परिचारणा कामसेवा त गा। गोचरचर्या नूमिभेदे, यस्यामेकां दिशमनिगृह्योपाभयादृधिः अन्यान् देवान् अन्यसत्का देवी स्वकीया देवीरजियु- निर्गतः प्राञ्जलेनैव यथा समश्रेणिव्यवस्थितगृहपङ्की निकांपज्यात्मानं च विकृत्य परिचारयति इत्येवमुक्तकणेति ॥१॥ रितमन् तावद्याति यावत्पती चरमगृहं ततो भिको गृहन्मेवासचित्ता स्वशरीराग्रमदिष्यादिविषया सचेतनवस्तुसंपद पर्याप्तेऽपि प्राञ्जलयैव गत्या प्रतिनिवर्तते सा ऋद्धिरिति । वृ० चेतना वस्त्राजरणादिविषया । मिश्रा अपंकृतव्यादिरूपा ॥२॥ १० । वृझौ,सम्पत्ती, सिकौ च। (ऋफिदर्शनेन सामायिकअतियानं नगरप्रवेशस्तत्र ऋद्धिस्तोरणहशोनाजनसंम-| बज्यते तत्कथाच दसारणनशब्द) ददिबकणा निर्याणं नगरानिगमस्तत्रऋकि हस्तिकल्प नसा-शविकि ] अप्पवट्टण-ऋठ्यप्रवतन-न० ऋकीनामामी मन्तपरिवारादिका ॥३॥ बझञ्चतुरङ्गबाहनानि वेगसरादीनि | अध्यादीनामनुपजीवनेनाप्रवर्तनमव्यापारणम् । श्रामपौषध्या-- कोशा भाएमागारं कोष्ठा धान्यभाजनानि तेषामगारं गृहं गेहूं। दीनामप्रवर्तने, द्वा०१० द्वा० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy