________________
( ५९८ )
अभिधानराजेन्द्रः |
इंदियहारा
इंदियजति
।
द्वितीय तृतीय दिने विकृति चतुर्यदिने इंदिया-अधिगम्यन्त इत पचास इत्येयं पचभिदाता न्द्रियार्थाः । वा० ४ । अर्थ्यन्ते ऽभितप्यन्ते क्रियार्थिभिरित्ययः श्रेणिःपरिचाधकाः वर्कवेयमा स्व इन्द्रियाणामर्था इन्द्रियार्थीः । स्था०पा० प्रव० नि००। रूपा एकैका बता क्रियते ततः पञ्चभिताभिः पञ्चविंशत्या "तार दियाया साथ विडिय दिवसैरिन्द्रियजयाख्यस्तपोविशेषो भवति इन्द्रियाणां स्पर्श त्ये, जिम्भिदियत्ये, फासिदियत्" टी० (पुन्ति) इन्द्रियसम्ब नादीनां पञ्चानामपि जपो दमनं यस्मादाविन्द्रियजयः । वेद्यते श्रात्मना ज्ञायन्ते नयनमनो वजनां श्रोत्रादीनां प्राप्तार्थइन्द्रियजयदेत्यादिन्द्रियजयः। यद्यपि सवस्यपि तपांची परिच्छेदस्वनावादिति सद्दमित्यादि । कियमाणत्वा स्था० ४ | "पंच इंदियत्था पत्ता तंजड़ा सोईदियत्ये जाव फासिंदिया"धूप तदिन्द्रियं द्र तस्यार्थो ग्राह्यः श्रोत्रन्द्रियार्थः शब्दः एवं क्रमेण रूपरस गन्धे स्पर्शाश्च कुराद्यर्था इति । स्था०५ ना० । अस्य पधित्वमपि इंदियत्या पक्षता तंजहा सोइदियत्ये जाव फासिंदियत्थे नो इंदियाथे" स्या० ६ ० ॥
66
इन्द्रियार्थानामतीतप्रत्युत्पन्नानागतजेदा यथा
न्द्रियजये प्रभविष्णुनामा दस्यैव तपसस्तकेतुत्वं पूर्वसूरिभिरभिहितमेवमुत्तरत्रापि
वाच्यम् । प्रव० २७० द्वा० ॥
इंद्रियाणादयस्थान न० स्पर्शनर नाराचाख्यानीन्द्रियाणि तेषां स्यानान्यवकाशाः । श्रोत्रादीन्द्रियागामुपादानकारणेषु आकाशादिषु याणि) इन्द्रि यांपासून स्थानानि तद्यथा-यस्याका सुचिरात्म कत्वात् । प्राणेन्द्रियस्य पृथिवी तदात्मकत्वात् । चकुरिन्द्रियस्य पत्वात् रसनेन्द्रियस्यापः स्पर्शनेन्द्रियस्य वायुरिति । सूत्र० १ ० १ ० ॥ इंदियणिग्गह- इन्द्रियनिग्रह - पु० इन्द्रियाणां श्रोत्रादीनां निग्र दो दिविषयेषु सम्पद्धपरिहारेण वर्त्तनम् । तदात्मके संयमनेदे, घ० ३ अधि० । इष्टेतरेषु शब्दादिषु राग द्वेषाकरण च । इंद्रियाणं च निमाहो " इन्द्रियाणां च श्रादन निग्रहस्तरेषु शब्दादिषु रामपाकरणमनगार गुणः आवः ४ अ० ॥
66
इंदियगिरोह - इन्द्रियनिरोध- पु० इन्द्रियाणां स्पर्शनरसनधा
धीरूपाणां निरोधः स्वस्वविषयेभ्यो
नम
प्रानिर्विषयेषु रागद्वेषाभावे । ६० ३ अधि० ॥ चकुरादिकरणपश्ञ्चसंयमे, सम्म० । तदात्मके करणनेदे च । ध० ३अधि० । थोघ० । इंद्रियणिव्वत्तणा -इ इन्डियनिर्वर्त्तना स्त्री० इन्द्रियाणां निर्वर्त्त मा बाह्याभ्यन्तररूपा या निर्वृत्तिराकारमात्रस्य निष्पादनम् । इन्द्रियाकारमात्रस्य निष्पादने, तद्भेदादि यथा
कतिविद्धे णं ते! इंदियनिव्वत्तणा पम्पत्ता ? गोयमा ! पंचविद्या इंद्रियनिच्तणा पहाता तंत्रा सोईदियनि व्वत्ता जाव फासिंदिय निव्वत्तणा एवं नेरझ्याणं जाव माणिया नवरं जस्स जइ इर्दिया अस्थि तस्स तया चैव सोइंद्रियनिपचणा णं जंते ! कह समइया पा ? गोपमा खेल समया तो मुमुत्तिया पाता । एवं जात्र फार्मिदियनिव्वत्तणा । एवं नेरइयाणं जाव माणियाणं ।
निर्वर्तना नाम बाह्याभ्यन्तररूपा या निर्वृतिराकारमात्रस्य निष्पादनं तदनन्तरं वा निर्यर्तमा कति समया भवतीति प्रश्ने ऽसंख्येयाः समयास्तस्या भवेयुरिति निर्वचनं वाच्यम् । प्रज्ञा ० १५ पद | इंदिया- इन्द्रियज्ञान-१० जानम प्रत्यके ज्ञाने, वाच० । इंडियावरण-इन्द्रियानावरण-१० यदादिसा मान्योपयोगाचरणे व्य०१० ४० (पतद्भेदादिशन्ताः परिणामय-शब्दे )
Jain Education International
दस इंदियत्यातीता पम्मत्ता तंजड़ा देसेण वि एगे सदा ईर्ण विएंगे सदा सुर्णिसु देसेण वि एगे रुवाई पासिं सव्त्रेण वि एगे रूवाएं पासिंसु । एवं गंवाई रमाई फासाई जाव सव्वेण वि एगे फासाई दिस इंदिवरया पहुचा पत्ता तंगहा देमेण वि एगे सदाई सुर्णेति सव्त्रेण वि एगे सद्दाई सुति । एवं जात्र फासाई । दम इंदियत्या अणागया पम्मत्ता तंजहा देसेण वि एगे सद्दाई सुणिस्स सच्चेण विएगे साई णिस्स एवं जात्र सम्वेणचि एग फा साई परिसंवेदिस्स |
(दस दिन वित्ति शब्दादेरोन देश एक कश्चित्तानि सम्पत्ति ) सर्वतया सर्वानि स्वयः । यया या ओबेन्द्रिये देशतः सिं अधियुक्तावस्थायां सर्वेन्द्रियैः सर्वतोऽयवेयरोंग देशत उभाभ्यां सर्वत एवं सर्वत्र । स्था १० ना० ।
तुझे वि इंद्रियस्ये, एगो सज्ज विरन्नई एगो | अन्नत्यं तु पमाणं न दित्थाति || तुल्येऽपि समानेऽपि इन्द्रियार्थे इन्द्रियविषये रूपादी रागतावेको रज्यते रागमुपगच्छति । द्वितीयो विरज्यते विषयपरिणामस्य दारुणतां परिभावयम् विरक्तो भवति । तस्मात्प्राय वित्तापयनापत्तिविषये अध्यात्मनान्तरपरिणामस्य प्रमाणं न इन्द्रियार्थ इति जिना जगवन्तः सर्वज्ञा ब्रुवते । व्य० प्र०२ ४० ॥ (इन्द्रियार्थेषु रागकर प्रायश्चित्तं विसय-शब्दे ( दार्थसंवेदनप्रकार इंदिरा )
इंदियत्य (वि) कोण - इन्द्रियार्थ (वि) कोपन-१०(त्रि) इन्द्रशब्दादिविषयाणां विकोपमं विकोप न्यायिक
या
पनम् । कामविकारे, स्या० ए ० । ( एतस्य रोगोत्पत्ति कारणता रागुत्पत्ति-शब्दे ) ॥ इंदिपति स्त्री० यथा धानुरूपतया परि पतिमादारमिन्द्रयरूपतया परिणामयति सा
मिः । तथा चायमर्थोऽन्यत्रापि नंग्यन्तरेणोक्तः पञ्चानामिकिया प्रायोग्य पायाभागनि
For Private & Personal Use Only
www.jainelibrary.org