SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ इंदिय ( ५९५ ) अभिधानराजेन्द्रः । समपूर्ण बाणारसी नाम नयरी होत्या ती वाणरसीए नगरीए उत्तरपुरच्छिमे दिसा गंगाए महानईए मयगंती रद्दहे णामं दर्द होत्या पुत्रजायवपगंजीरसीयज अच्छविमलसत्रिपलिनं संपत पुष्पपल्ला बहुउप्पन्नापनमकुसुमन लिनसुन गसोगंधियपुं मरियमहापुंरीय सयपत्तसहस्पतकेसरपुप्फोवचिए पासादिए ॥ ४ ॥ तत्य एं बहूणं मच्ाण य कच्छत्ताण य गाहाण य मगराण य सुमाराण य सयाणि य साहस्सियाणि य जूहा य निब्जयाई णिरुव्विगाई सुहं सुहेणं अजिरममाणा विह रंति तस्स णं मयंगती रद्दहस्त अदूरसामंते एत्यमहं एगे माया कच्छ होत्या व तत्यणं दुवे पावसियालगा परिवति पात्रा चंमानरुदा तबिच्छा साहस्सिया झोहितपाणिमित्य मिसाहार आमिसप्पिया आमिसोझा प्रामिसं गवेसमाणा रत्तिवेयायचारिणो दिया पचिणया विचिति तरण ताओ मयंगती रद्दहातो अनया काई सूरियंसि चिरत्यमयंसि विन्नयासज्जाए य विरनमाणुसं सिणिसंतं पकिनिसंतंसि दुबे कुम्मगा आहारत्थी आहारंति गवेसमाणा सहियं २ उत्तरंति तस्स य भयंगती रद्दहरू परिपरे ते सव्वतो सम्मंता परिघोलेमाणे‍ वित्तं कप्पेमाणे विहरति तयायंतरं च णं ते पात्रमिया लगा आहारत्य आहारं जाव गवेसमाणा मालूया कच्यातो परिणिक्खमंत जेणेव मयंगती रद्दहे तेणेव उवा गच्छति तस्सेव मयंगती रद्दहस्स परिपरे तेणं सव्वत्र समंता परिघो माणा २ वित्ति कप्पेमाणे विहरति तपणं ते पावसियाला ते कुम्मए पासंति जेणेव - कुम्मए तेणेव पहारेत्यगमणा ते तरणं ते कुम्मगा ते पावसियाले एज्जमाणे श् पासंति शत्ता जीया तत्था तसिया उब्बिग्गा संजायनया हत्येय पाए यगीवाओ सएहिं काएहिं संहरति शत्ताबिना लिप्कंदा तुसणिया संचिति तपणं ते पात्र सिगाला जेणेव ते कुम्मगा तेऐव जवागच्छंति 2 ताते कुम्मगा सव्वतो सम्मता उच्चतेत्ति आसारेत्ति चात्रेत्ति घट्टेत्ति फंदेत्ति खोजेंति नेहेहिं आपति दंतेहिय आखो में ति नो चेत्र णं संचारति तेसिं कुम्मगाणं सरीरस्स अवा वाहं वा उत्पात्तित्तए विच्छेयं वा करित्तए तए णं ते पात्र सियालगा ते कुम्मए दोघं पि तच पि सव्वतो समंता व्यत्तेति जात्र नो चेत्र संचाएति करित्तए ताहे संता तंता परितंता णिन्त्रिणा समाणा सणियं २ पचोरुटत्ति एian कर्मति णिचला णिष्फंदा तुसिणिया संचिद्वंति तए णं एगे कुम्मए ते पाव सियालए चिरगते दूरं गए जाता सयं एवं पायं निक्खुनंति तत्थ एां ते पात्र Jain Education International इंदिय सियाला ते कुम्मणं सशियं ५ एवं पायें तिणियं पासतिश्ता सिग्यं चवलं तुरियं वंमं जइणवेगसियं जेणेव से कुम्मर तेणेव उवागच्छता तस्स णं कुम्पस्स तं पायं नहिं पति दंतेहिं यखार्मेति ततो पच्छा मंसं च सोशियं च प्रहारेचिश्त्ता ते कुम्मणं सव्वतो सम्म उच्चतेति नो चेत्र णं संचारत्ति करेत्तर ताए दो पित पि वकमंति एवं चत्तारिपाया जाव सहीयं ‍गीत्रं णि‍तात ते पावसियालगा तेणं कुम्मणं गीवंता य पासंति शत्ता सिग्यं चत्र नहेहिं दंतेहिं कवानं वि हातिश्तातं कुम्मगं जीवियाउ ववशेवेति मंसं च मोणियं च आहारेति एवमेव समाउसो जो अम्ह गिंयो afainter रियायाणं वा त्र्यंतिते पञ्चए समाणे पंच से इन्दिया अगुत्ता जवंति सेणं इह नवे चैत्र बहूणं समणाणं समणीणं साववाणं सावियाणं हणजे पर लोगेत्रिय णं आगच्छई बहूणं दंरुणाणि जात्र परियह जहा व से कुम्पए अगुचिदिए तर ते पापसियानगा जेणेव से दोचे कुम्मए तेथेव उवा गच्छत्ता तं कुम्मए सव्वतो संमंता जवर्त्तिवि जाव दंतेहिं निखोति जात्र करितए तरणं ते पाचसियालगा दोचं पि जाव नो संचाए ति तस्स कुम्मस्स किंचि अवश वाहं वा जाव विच्छेयं वा करिनए ताहे तंता परितंता निव्विणा समाया जामेव दिसं पाया तामेव दिसं पगिया तपर्ण से कुम्मए तेयेव पावसियालए चिरए दूरगए जाणित्ता सणियं‍ गीवंतिणेत्ति २ दिम्पलोयं करेंति जमगसमगं चत्तारि पाए नीऐइश्ता ताए किडाए तुरियाए कुम्मगतीए वतीवयमाणे‍ जेणेव मयंगतीरद्द व वागच्छ शत्ता मित्तणाइनियगसया संबंधि परियणं सर्फि अनिसमा गए यात्रि होत्या ए वामेव समाजसो जो अहं समणो वा २ पंच य से इंदिया तिगुत्ताई जवति जाव जहा से कुम्मए गुतिदिए । ( टीका सुगमत्वा व्याख्यातापि न गृहीता ) नवरं "विससु इंदियाई, रुनंता रागदोसनिम्मुक्का । पावंति निम्बु सुहंकुम्मुच्च मयंगद इसोक्खं ॥ १ ॥ इयरे उ अणत्य, परंपरान पार्वति पावकम्मवसा । संसारसागरगया, गोमान गसियकुम्मो व्व । ज्ञा० ४ ० ॥ (१३) तानि चानामितानि दुःखाय भवन्तीत्यत्र घ्राणेन्द्रिये उदाहरणम् कुमारो गंधपिओ सो अवश्यं नागकरूपण खेल । माइ सवतीए पयस्स मंजूसाए विसं बोढ़ण नदीण पवाहियं तेणं fear उत्तारिया उघाऊण पाइन पवत्तो परिमंजसाइप डि भो समुगको दोसो अमेण उग्वामिण जंघित्तो मत्तो य एवं शुक्खायत्राणिदिये । आम द्वि० ॥ फार्सिदिए उदा हरणम् वसंतपुर नयरे जियसत्तूराया कुसुमालिया से भज्जा तासे For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy