SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ इंदिय अभिधानराजेन्डः। इंदिय स्तेन तेचेद्विम झजसनराकि नजन्ते न शान्ति, किं चाम्नः काचकूपोदरविवरगतं निप्पतेत्तत्तदानीम् । दोषश्चे नैष तूर्णं यदयमुदयते नूतनव्यूह रूपः सर्वंयुस्तर्हि नैताः कथमपि रुचयो सोचनस्यापि तस्मिन् ॥७२॥ नवति परिगमश्चे द्वेगवत्वादमीषां कतिपयकलयास्तु कीरपातस्तदानीम् । न च भवति कदाचिगुददस्यापि तस्मा-प्रपतनमिति युक्त स्तस्थ नाशः किमाशु॥७३॥ किंच ॥ काशकुनिशप्राकारात्रिविष्टपकन्दरा-कुहरकर्षितं विश्वं वस्तु प्रतीकणनंगुरम् । ज्वझनकक्षिकावरिकत्वस्मिन्निरन्तरतानमः प्रभवति वदन्नित्यं शाक्यः कथं प्रतिहन्यते ॥ ७॥ तस्थौ स्थेमा तदस्मिन् व्यवधिमद मुना प्रेक्ष्यते येन सर्वम् तत्सिका नेत्रबुद्धिय॑वधिपरिगतस्यापि भावस्य सम्यक् । कुड्यावष्टन्धबुकिवात किमु न चन्नेडशी योग्यतास्य प्राप्तस्यापि प्रकाशे प्रनवति न कयं सोचनान्धबुकिः । ७५॥ किं वा न प्रतिजासते शशधर कर्मापि तदूपवत् दूराचेद्विखसत्तदस्य उदये लक्ष्येत किं बाच्छनम् । तस्माञ्चकृषि योग्यतैव शरणं साकी च नः प्रत्यय-स्तत्तर्कप्रगुण प्रतीहि नयनेप्वप्राप्यधीः कर्तृताम् ।। ७६ ॥ रत्ना०२ परि०५ सूत्रे ।। तथा।च विशेषावश्यकेपि नन्विन्धियत्वे तुल्येऽपि केयम्मुख परीविका यश्चतुई स्पर्शनान्दियषु प्राप्यकारिताऽन्युपगम्य नतु नत्रा सोरित्याहनवाया गुग्गहो, जंताई पत्तकारीणि । तत्र विषय नूतं शब्दादिकं वस्तुप्राप्त संश्लेषद्वारेणासादितं कुर्वन्ति परिजिन्दन्तीति प्राप्तकारीणि प्राज्यकारीणि स्पृधार्थग्राहीणीत्यर्षः । कुतः पुनरेतान्येव प्राप्यकारीणीत्याह। उपघातश्चानुग्रहश्वोपघातानुग्रही तयोर्दशनात्कर्कशकंवादि स्पर्शने, त्रिकटुफाद्यास्वादने, अशुच्यादिपुलाघाणे, भेर्यादिश दश्रवणे, त्वककानाापबातदर्शनाच्चंदनादिस्पर्शने, कीरशकंराधास्वादने, कपुमक्षाघ्राणे, मृमन्दशब्दाद्याकर्णने तु शैत्याद्यनुग्रहदर्शनादित्यर्थः। नयनस्य तु निशितकरपत्रप्रो ल्लसवादिवीकणेऽपि पाटनाद्युपघातानवलोकनाश्चन्दनागरुकर्पूराद्यवोकनेऽपि शैत्याद्यनुनाहाननुभवात् । मनसस्तु वहृयादिचिन्तनेपि दाहाद्युपघातादर्शनाज्जयचन्दनादिचिन्तायामपि च पिपासोपशमानुग्रहाऽसंभवाञ्चति । अत्र परः प्राह। जुज्जइ पत्तविसयया, फरिसणरसणेन सोत्तघाणेसु । गिएहंति सविसयं चिन, जुत्ताई जिबदेशं पि॥२०॥ प्राप्तः स्पृष्ट विषयो ग्राह्यवस्तुरूपो ययोस्ते प्राप्तविषये तयो विः प्राप्तविषयता सा मते घटते । कास्मन्नित्याह । स्प शनं रमनं चेति समाहारद्वन्द्वस्तस्मिन् स्पर्शनरसनेजिय इत्यर्थः । अननिमतप्रतिषेधमाह । न श्रोत्रघ्राणयोः प्राप्तविषयता यज्यत । यात्मात्कारणादितो विवक्वितात्स्वदेशाति नदशर्माप स्वविषयमंव गृहीतोस्याथस्यानुनयसिकत्वात न हि शब्दः कश्चिन प्रिय प्रविशन्नुपान्यते नापि श्रोत्रेन्धि यं शब्ददेशे गान् समीयत न चान्यामन्येनापि प्रकारण विषयस्पर्शनं घटत । दंग पप कस्यापि शब्दः श्रयत इत्यादि जनोक्तिश्च श्रयते कारकुंकुमकुममादीनां दरम्यानामपि गन्धी निर्विवादमनुतूयते च तस्मात् श्रीत्रवाणयाः प्राविषयता न युज्यत पवति गाथार्थः । अत्राच्यो पावंति सहगंधा, ताई गंतुं सयं न गिएहति । जं ते पोग्गलमइया, सकिरिया वाग्वहणाउ ॥२०६॥ धूमोन्य संहरण उ, दाराणु विहाणो विसेसेणं । तोयव नियंवाइसु, पमिघाया ओ यवाउच ॥२०७।। (पावंति सदगंधा ताइंति ) शब्दगन्धा कर्तृनूतौ ते श्रोत्र घाणेन्डिये कर्मतापन्ने अन्यत आगत्य प्राप्नुतः स्पृशत शत प्रतिज्ञा । अननिमतप्रकारप्रतिषेधमाह । गंतुं सयं न गिण्डं तित्ति ) ताति-संबध्यते अत्रापि । ततश्च ते श्रोत्रवाणे कर्तृनूते पुनः स्वयं शब्दगन्धदेशं गत्वा न गृहीतःशब्दगन्धाविति विनक्तिन्यत्ययेन संबध्यते आत्मनोऽबाह्यकरणत्वाच्यत्रघ्राणयो स्पर्शनरसनवदिति । ननु शब्दगन्धावपि श्रोत्रघ्राणे कुतः प्राप्नुत इत्याह । (जं ते पोमात्रमश्या सक्किरियत्ति) यस्माकारणात्ती शब्दगन्धी सक्रियो गत्यादिक्रियावन्ती तस्मादन्यत आगत्य श्रोत्रघ्राणे प्राप्नुतः कथंभूतो सन्त सक्रियो तावित्याह । पुनः पुकामयी यदि पुनरशिक्षिकत्वादसौ स्यातां तदा यया जैनमतेन सक्रियप्वाकाशादिषु गतिक्रिया नास्ति तथैव तयोरपिन स्यादित्यारोच्य पुनमयत्वविशेषणमकारि पुलमयत्वे सति सक्रियाविति नावः। यश्चवंतं तत्र गतिक्रियास्त्येव यथा पुनस्कन्धेग्वित्याह-ननु पुशलमयत्वेऽपि सति शब्दगन्धयोतिक्रियाऽस्तीति कुतो निश्चीयत इत्याह(वा उवहणाउ धूमोव्वत्ति) वायुना वहनं नयनं वायुवहन तस्मादिदमुक्तं भवति यथा पवना धूम श्वगतिक्रियाभाजी तौतयाविशेषण द्वारानुविधानतस्तोयवत्तद्वन्तावेतौ तथा पर्वतनितम्बादिषु प्रतिघातात्प्रतिस्खननाचायुवदेती गतिक्रियाश्रयावितिगायाच्यार्थः । हेत्वन्तरेणापि शब्दगन्धयोः सुयुक्तिकं गतिक्रियावत्त्वं समर्थयन्नाद गएहति पचमत्यं, नवधायाणग्गहोवाघीओ ॥ वाहिजपूश्नासा-रिसादओ कहमसंबके॥२०॥ प्राप्तमन्यत आगत्यात्मना सह संबई शब्दगन्धलकणमय गृहीतः श्रोत्रघाणेन्डिये शति गम्यते । एतेन शब्दगन्धयारागमनक्रिया प्रतिज्ञाता भवति कुतः प्राप्तमेव गृहीत श्याह उपघातश्चानुग्रहश्चपिघातानुग्रहौ तयोरुपलब्धः तथाहि र्यादिमहाशब्दप्रवेशे श्रोत्रस्य पाधिर्यरूप उपघातो दृश्यते कोमनशब्दश्रवसे त्वनुग्रहः प्राणस्याप्यशुच्यादिगन्धप्रवेशे पूतिरोगाऽव्याधिरूप उपधातोऽवलोक्यते कर्पूरादिगन्धप्रवेशे त्यनुग्रहः शब्दगन्धासंबन्धेऽपि श्रोत्रवाणयोरेतावनग्रहोपघातौ नवियत तिचेदित्याह (वारिजोत्यादि) बाधिर्यच पृतिश्च नासाकोयनको रोगविशेषः नासासि च तानि आदिर्यषां शेषोपघाताऽनुग्रहाणां ते यथा नृताः कथमुपगच्छेयुः क्व सति इत्याह (असंबत्ति) स्वहेतुनूते शब्दगधनकणवस्तुनीति गम्यते । इदमुक्तं भवति। श्रोत्राणाज्यां सह संबछा पव शब्दगन्धाः स्वकार्य नृतं बाधियाँपघातममुग्रहं वा जनयितुमवं नान्यथा सर्वस्यापि तज्जननप्राप्नरातिप्रसङ्गादिति गाथार्थः । तदेवं स्पर्शनरमनवाणधोत्रागां प्राप्यकारित्वं समर्थितम् ॥ विश० ॥ आ० ॥ माम्प्रतं नयनमनमारप्रायकारित्वसमर्थनायाह । कथमप्राप्यकारित्व नयाग्यमीयते उच्यत विषयकृतानुग्रहो. पघाताजावान् तथाहि यदि प्राप्तमय चर्मनो वा गृह्णीयात् तर्हि यया स्पर्शनन्द्रियंम्रक्चन्दनादिकमगारादिकं च प्राप्तमर्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy