SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ माउहि अभिधानराजेन्द्रः। भाउहि भावत्ति-स्त्री०। श्रा-वृत्-निन् । समन्तात्प्रवर्त्तने, प्राचा० न्त्येन राशिना मध्यमस्य राशर्गुणनम्, एकस्य च गुणने २ श्रु०१ चू०१०३ उ० । अभिलाषायाम् , आचा० २ तदेव भवतीति जातान्यमादशशतानि शिधिकानिशु०२चू०६०। आराधनायाम् , राहो भनीभवनम् । (१८३०)तेषामायन राशिना व्यशीत्यधिकेन शतेन भागहरण, व्य०२ उ० । नि० चू०। पावर्जने, । व्य०१० उ० । अभि- लब्धा दश १०। आगतं युगमध्ये सूर्यस्य वश १० अयनानि मुखीभूय वर्तते, नं० । निवर्तन, सूत्र०१७० १० प्र०। पुनः । भवन्तीति आवृत्तयोऽपि दश १० तथा यदि प्रयोदशभिर्दिपुनरभ्यासे, भूय एकजातीयक्रियाकरणे, "श्रावृत्तिः सर्व- वसैश्चतुश्चत्वारिंशता च सप्तपष्टिभागैरेकं चन्द्रस्यायनं भवशास्त्राणां, बोधादपि गरीयसी"। प्रत्यावृत्ती, पुनरागतो, ति ततोऽष्टादशभिर्दिवसशतैत्रिंशदधिकैः कति चन्द्रायनानि वाच। सूर्यस्य सन्द्रस्य च भूयो भूयो दक्षिणोत्तरगमने, भवन्ति ?, राशित्रयस्थापना-१३, ४४।६७ (१) (१८३०) तसू० प्र० १२ पाहु.। चं० प्र० । ज्यो०। आवृत्तयो द्विधा । पाच राशौ सवर्णनाकरणार्थ त्रयोदशापि दिनानि सप्तपष्टया सद्यथा-एकाः सूर्यस्यावृत्तयः, अपराश्चन्द्रमसः। तत्र युगे | गुणयित्वा चोपरितनाः चतुश्चत्वारिंशत् सप्तपष्टिभागाः सूर्यस्यावृत्तयो दश भवन्ति, चतुर्विंशच्छतमावृत्तीनां च- प्रक्षिप्यन्ते, जातानि नव शतानि पञ्चदशोत्तराणि ( ६१५) न्द्रमसः । सू० प्र० १२ पाहु । चं०प्र०। यानि चाष्टादशशतानि त्रिंशदधिकानि-(१८३०) तान्यपि तत्र (५ वर्षात्मके युगे) सूर्य्यस्य दशाऽऽवृत्तयः सवराणनाकरणाथै सप्तषष्टया ६७ गुण्यन्ते, जातानि द्वादश तत्थ खलु इमातो पंच वासिक्कीओ, पंच हेमन्तीभो लक्षाणि सहने पट् शतानि दशोत्तराणि (१२०२६१०) तत्रवरूपणानेन राशिना मध्यमस्य राशरेककरूपस्य गुणनम्, आउट्टीयो पहाताओ । (सूत्र-७६ +) एकस्य च गुणने तदेव भवतीत्येतावानेव राशिर्जातः, तस्य तस्थ मालु' इत्यादि-तत्र युगे खलु इमा-वक्ष्यमाणस्वरूपाः नवभिः शतैः पञ्चदशोत्तरैः-११५भागो हियते लम्वं चतुर्विंशं पञ्च वार्षिक्यः, पञ्च हेमन्त्यः-शीतकालभाविन्यः सर्वसंख्य- शतम् १३४ एतावन्ति चन्द्रायनानि युगगध्ये भवति, पत्येताया दश आवृत्तयः सूर्यस्य प्राप्ताः। सू०प्र० १२ पाहु। अत्यः१३४ चन्द्रमस श्रावृत्तयः। ज्यो०१२पाहुनचं०प्र०ासू०प्र०। चं० प्र०। संप्रति का सूर्यस्यावृत्तिः कस्यां तिथौ भवतीति चिएतस्योपपत्ति वक्काम आह न्तायां यत्पूर्वाचार्यरुपदर्शितं करणं तदुपदर्श्यते (सू० एत्तो आउट्टीको, वोच्छं जह य कमेण मूरस्स । प्र० १२ पाहु.)चंदस्स य ल हुकरणं, जह दिटुं सधदंसीहि ॥ २३१॥ प्राउट्टीहिं एगुणियाहि, गुणियं सयं तु तेसीयं । इत:-अयनविभागप्रतिपादनानन्तरं सूर्यस्य चन्द्रस्य च जेण गुणियं तं तिगुणं , रूवहियं पक्खिवे तत्थ ।।२३६।। आवृत्तीभूयो भूया दक्षिणोत्तरगमनरूपा यथाक्रमण-परि पनरसलाइगम्मि उ, जं लद्धं तं तेसु होइ पव्वेसु । पाट्या पक्ष्यामि, तासांचाऽवृत्तीनां प्रतिनियतप्रधमदिवसपरिक्षामाय यथा दृष्टं सर्वदर्शिभिः-सर्वस्तथा करणम्-लघू. जे असा ते दिवसा, आउट्टी एत्थ बोधब्बा ॥२४॥ पायं वदये। अनयोाख्या- प्रावृत्तिभिरेकोनिकाभिर्गुणितं शतं ध्यप्रतिक्षातमर्थ निर्वाहयितुकामः प्रथमत आवृत्तीः प्रति- शीत्यधिकम् , । किमुक्नं भवति-या आवृत्तिर्विशिष्टतिथिपादयति युक्ता ज्ञातुमिष्टा तत्संख्या एकोनिका क्रियते । ततस्तयासूरस्स य प्रयणसमा, आउट्टीओ जुगम्मि दस होंति । यशीत्यधिक शतं गुण्यते , गुणयित्वा च येनाङ्कन गुचंदस्स य प्राउट्टी, सयं च चोत्तीसयं चैव ॥ २३२ ॥ णितं यशीत्यधिकं शतं तदङ्कस्थानं त्रिगुणं कृत्वा रूपा धिकं सत्तत्र-पूर्वराशौ प्रक्षिप्यते , ततः पञ्चदशभिर्भागो सूर्यस्य-श्रादित्यस्य युगे च चन्द्रचन्द्राभिवर्द्धित-च हियते , हृते च भागे यल्लब्धं तत्तेषु तावत्संख्याकेषु पर्वखन्द्राभिवतिसंवत्सरपश्चकपरिमाणे आवृत्तयः यथोदित तिक्रान्तषु सा विवक्षिता आवृत्तिर्भवति, ये त्वंशाः पश्चास्वरूपा अयनसमा भवन्ति । अयनप्रथमप्रवृत्तरावृत्तिशब्द दुद(ख)रितास्ते दिवसाः ज्ञातव्याः । तत्र तेषु दिवसेषु मध्ये याख्यत्वात् , ताश्च कति संख्याः ? इत्याह-दश। चरमदिवसे आवृत्तिर्भवतीति भावः, इहावृत्तीनामेवं क्रमोतथा चन्द्रस्यावृत्तीनां शतं चतुर्विंशदधिकम् ,१३४ अयनाना- युगे-प्रथमा श्रावृत्तिः श्रावणे मासे, द्वितीया माघे मासे, हि प्रथमाः प्रवृत्तय आवृत्तिशब्दवाच्याश्चन्द्रस्य वा अय- तृतीया भूयः श्रावणे मास, चतुर्थी माघमासे , पुनरपि नान्येतावत्यो भवन्ति, तदावृत्तयोऽप्येतावत्य एव । अथैक- पञ्चमी श्रावणे, षष्ठी माघमासे, भूपः सप्तमी श्रावणे,अष्टमी स्मिन् युगे सूर्यस्य दशायनानि भवन्तीति, कथमवसीयते माघमासे, नवमी श्रावणमासे, दशमी माघमासे इति । तत्र सूर्यस्याऽऽवृत्तयो युगे दश भवन्ति, चन्द्रमसश्वाऽऽवृत्तीनां चतु. प्रथमा किल श्रावृत्तिः कस्यां तिथौ भवतीति यदि जिक्षास्त्रिशच्छतमिति १३४, उच्यते-उक्तं नाम आवृत्तयस्तयोर्दक्षि- सा तदा प्रथमावृत्तिस्थाने एकको ध्रियते सा रूपोना किणोत्तरगमरूपाः ततः सूर्यस्य चन्द्रमसो वा यावन्त्ययनानि- यते इति न किमपि पश्चापं प्राप्यते, ततः पाश्चात्ययुगभातावस्य श्रावृत्तयः, सूर्यस्य चायनानि दश, एतचावसीयते बिनी या दशमी श्रावृत्तिस्तत्संख्या दशकरूपा ध्रियते, तया राशिकबलात्, तथाहि-यदि दिवसेन व्यशीत्यधिकेन शतेन । यशीत्यधिकं शतं गुण्यते, जातान्यष्टादश शतानि त्रिंशदधिएकमयनं भवति ततोऽष्टादशभिःशतैः त्रिशदधिकैः कति अ- कानि-१८३०,दशकन किल गुणितं ज्यशीत्यधिकं शतमिति । यनानि लभ्यन्ते, राशित्रयस्थापना-(१८३)(१)(१८३०) अत्रा-! तताते दशरत्रिगुणीक्रियन्ते,जातात्रिंशत् ३० सा रूपाधिका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy