SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ । भनिधानराजेन्द्रः । हे चव । दो उदधिकुमारिंदा पं० २० जसकते चव जल __ सौधर्मादिकल्पम्फा यथा ॥ प्पने चेव । दो दिसाकुमारिंदा पं० त० अमियगई चेव सोहम्मीसाणेसु णं कप्पेसु दो इंदा पं० त० सके चेव अमियवाहणे चेव । दो बाउकुमारिंदा पं० त० वेझंवे चेव ईसाणे चेव एवं सणंकुमारमाहिंदेसु कप्पेसु दो कंदा पं० पनंजणे चेन । दो थणियकुमारिंदा पं० तं० घोसे चेव तं. सणंकुमारे चेव माहिंदे चेव । बनसोयमंतगे दो महाघोसे चेव । इंदा पं० २० बजे चेव संतए चेव महासुक सहस्सारेसु (दोभसुरेत्यादि ) अच्चुएचेवेत्येतवन्तं सूत्रं सुगमम् । णं कप्पेसु दो इंदा पं०० महामुक्के व सहस्सारे चेव नवरं असुरादीनां दशानां नवनपतिनिकायानां मेपेकया प्राणय-पाणया-रण-चुतमु णं कप्पेस दो इंदा पं० २० दक्षिणोत्तरदिग्याश्रितत्वेन द्विविधत्वादिशतिरिन्बास्तत्र चमरो दाक्षिणात्यो बली त्वौदीच्य श्त्येवं सर्वत्र स्था॥ पाणए चेव अच्चुए चेव ॥ ग०॥ सौधर्मादि कल्पानान्तु वशेन्द्राः स्था०२ ग० ॥ अंतिम ____एतेषां सङ्ग्रहो यथा ॥ देवलोक चतुष्टय इन्वय सावादितिन०३झ०९३०॥ "चमरे १ धरणेश् तह वे गुदेव ३ हरिकंतश्रगिसीहे य५।। इत्येवं सर्वेऽपिचतुः षष्ठिरिति 'देवास्तव'प्रकीर्णके व सर्वे पुम्मे ६ जसकते वि य, ७ अमिय विलंबे य ए घोसेय"। इन्द्रा गाथया प्रदर्शिता स्तथा । १०॥ एते दक्षिणनिकायेन्द्रा इतरे तु “बलि १ तूयाणंदे बत्तीसा देविंदा, जस्स गुणेहिं उवहम्मिया गयं । २ वेणुदालि ३ हरिस्सहे४ अगिमाणव ५ बसिरे ६ नो तस्स वि यच्छेयं, पायच्चायं नु वेहामो ॥६॥ जसप्पभे ७ अमियवाहणे पहंजणे एमहाघोसे"॥न.टी.। ३ श०१०। बत्तीसं देविंदत्ति, जणियमित्तं निसापि यं जणा। व्यंतरेन्डा यथा। अंतरजासं ताहे, को होमा को वहोणं ॥७॥ दो पिसायदा पं० त० काले चेव महाकाले चेव ।। कयरे ते बत्तीसं, देविंदा को व कत्थ परिवसइ । दो जूयइंदा पं० २० सूरूवे चेव पमिरुवे चेव । दो ज केवइया कस्स ईि, को जवणपरिग्गहो तस्स ॥७॥ किंवदा पं० तंग पुमान चेव माणिजद्दे चेव । दो र केवड्या च विमाणा, जवणा नगरा च हुंति केवइया । क्रवसिंदा पं० तं नीमे चेव महाजीमे चेव । दो कि पुढवीण य बाहुखं, उच्चत्तविमाणवनो वा॥ ए॥ बरिंदा पं० २० किमरे चेव किंपुरिसे चेत्र । दो कि कारंत व कालेण, नक्कोसं मज्झिमजहनं । पुरिसिंदा पं० २० सप्पुरिसे चेत्र महापुरिसे चेव । .. उस्सासो निस्सासो, ओही विसोव को केसि ॥१०॥ दो यहोरगिंदापं तं० अइकाये चेब महाकाये चेव । विणय नवयार उपहंमि,या श्हास वसमुव्वहंतीए। दो गंधम्बिदापं० त० गीयरई चेवगीयजसे चेव । स्था। एवं व्यतराणामष्टनिकायानां विगुणत्वात पोमशेन्द्रास्थाग परिपुच्चि न पियाए, जणसु अणु तं निसामेह ॥११॥ ग०॥ पतेषु च प्रतिनिकायं दक्षिणोत्तरभेदेन बौद्वाविन्द्री सुअणाणसागरात्रो,सुविणं उपमिपुच्छणाइपं सफ। स्याताम् । पुण वागरणावनिअं, नामा वलिया इंदाणं ॥१॥ अणपत्रिकायादीनां व्यंतरविशेष वाणज्यन्तरनिकायाना मुणु वागरणावलि, रयणं वयणं सियंच वीरोहिं। मिन्डा बथा। तारावमिन्न धवलं, हियएण पसमचित्तेणं ॥ १३ ॥ दो प्रणपनिंदा पं० त० संनिहिए चेव समाणेचेव । दोपणपनिंदा पं० त० धाए चेव विधाये चेव । दो सिवा रयणप्पनाई कुम निकुम, वासीसु तणु तेउमेसागा। इंदा पं० २० सिञ्चेव इसिवाने चेव । दो ज्यवाय वीसं विकसियणयणा, जवणवई मे निसामेह ॥१४॥ इंदा पं0 तं० ईसरे चेव महेसरे चेव । दो कंदिदा पं० दो जवणवई इंदा, चमरे वइरोअण असुराणं । तं० मुवत्थे चेत्र विसाले चेत्र दो महाकदिदा पं० तं० दो नाग कुमारिंदा, नूयाणंदे य धरणे य ॥ १५॥ हासे चेव हासरई चेव । दो कुंजरंदा पं० २० सेए चेव दो सुयणु सुवणिंदा, वेणुदेवेय वेणुदालिंदा। महासेए चेव ।। दो पयगिंदापं०० पए चैव पयगवईचेव।। दो दीवकुमारिंदा, पुग्ने य तहा वसिढे य ॥ १६ ॥ भणपत्रिकायादीनामप्यष्टानामेवण्यंतरविशेषनिकायानाद्विगु दो उदहिकुमारिंदा, जबकतें जसप्पने य नामेणं । णत्वात् पोमशति । स्था०५०॥ अमियगइ अभियवाहण, दिसाकुमाराण दो इंदा ॥१७॥ ___ ज्योतिष्कदेवानामिन्द्रा यथा ॥ दो वा उ कुमारिंदा, वेनंब पनंजणा य नामेणं । जोसियाणं देवाणं दो इंदा पं० त० चंदे वेव दो थणिय कुमारिंदा, घासे य तहा महाघोसे ॥ १० ॥ सूरे चेव ॥ दो विज्जुकुमारिंदा, हरिकंत हरिस्सहे य नामेणं । ज्योतिष्काणां त्वसंख्यातचम्छ सूर्यत्वे विजातिमात्राश्रय- अग्गिसिह अग्गिमाणव, हयासणवइ विदो इंदा ॥१॥ पादावेव चन्छसूर्याख्याबिनकायुक्ती ॥ स्था०२ ग० ॥ । एए विकसियनयणे दस, दिसीविय सिय जसा मए कहिया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy