SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ (५५८) अभिधानराजेन्धः। इंखिणिया. इ फसासिकी णियमा, एस च्चिय होइ आणत्ति ॥ परित्यागादश्रुतार्थस्य कल्पनात् । प्राप्तस्य बाधादित्येवं परिइत्यनेनोचितकरणेन फमसिकिरिति वृत्तिः । पंचा०६ वृ० संख्या त्रिदोषिका , मीमांसकाः । तत्र हेतौ श्तीय धारामबघश विजामसंचरे" श्तीत्येवंरूपां विद्यां सम्यग ज्ञानपालन धीर्य,, । नैष । “इति स्म सा कारुतरेण मेखितं" नैष । रूपामन्विति सकीकृत्य संचरेत् सम्यक् संयमाऽध्वनि यायादि प्रकारे, "इति मदमदनाज्यां रागिणः स्पष्टरागाः "माघ० प्र ति सूत्रार्थ इति ॥ उत्त०१२ ॥ इति संखाए" इतिरूपप्रद काशार्थे, “इतिहरि" श्त्यादौ अव्ययी। इदमर्थे, धिरोधिसिशेन, इत्येतत्पूर्वोक्तनीत्योचावचस्थानोत्पादादिकामति वृत्तिः द्धमितिकर्तुमुद्यतं । प्रकरणे , शति कृत्यमिति कर्तव्यम् ति आचा०१०३ 3०1"थिरसंघयणं तिकट्टतं अणुप्पविसामि" वृत्तम् । वाच० ॥ण गती नावे तिन्। आव० गती; संथा। ति कृत्वा इति हेतोस्तदनु प्रविशामीति वृत्तिः । न० १५ चेष्टायाम् । श्राव० । झाने, वाचा प्रवृत्तौ, च स्त्री स्था. छा० । श.१० " अधारणिज्जमितिकट्ट तुरए निगिबह" इति कृत्वा शति हतारित्यर्थः । न०१३श०७७० । समाप्तौ, झा०५ | इ (ति) कह-तिकथ-त्रि० शत श्त्यं कथा यस्य । अर्थअ०। परिसमाप्तिप्रदर्शने, " से हु मुखी परिमाय कम्मति शून्यवाक्यप्रयोक्तरि, अभयवचने, । वाच। बेमि " इतिशब्द पताथानयमात्मपदार्थविचारः कर्मबन्ध | इ (ति) कायन्वया-इतिकर्तव्यता-स्त्री० इत्येवं रूपा कर्तहेतुविचारच सकसोद्देशकेन परिसमापित शति प्रदर्शका म्यामां नावः कर्तव्यता। आचा ०१०१० सूत्र। सम । विपा० । वाक्यस ... सर्वत्रानाकुलता, यतिनावाव्ययपरा समासेन । माती, इति शमो पाक्यसमाप्त्यर्थ इति । विशे० । यथा- कालादिग्रहणविधो, क्रियेति कर्तव्यता गवति ॥ "गिहत्यधम्मामो चुकति " ग । दर्श० । वाक्यार्थसमाप्ती इत्युक्तलक्षणायां क्रियायाम, इति कर्तव्यता माह (सर्वपंचा० । यया-" से ही संजयोत्ति" शत शब्दो व्यव त्यादि) सर्वत्र सर्वस्मिन्मनाकुसता निराकुलता प्रत्वरा यते स्थितवाक्यार्थपरिसमाप्ती, प्रभ० सं० घा० ४ ॥ अधिका विः सामायिकरूपस्तस्याऽव्ययपराव्ययानावनिष्ठाऽनाकु रपरिसमाप्तियोतके, यथा" से केणटेणं नंते। एवं ३ मरहे | सता वायतिनावाव्ययपरा न किंचितिभावान् प्येत्यपगच्च वासे” |१इति सूत्रेण नामार्थ प्रच्चतो गौतमस्य प्रति तीति कृत्वा तयोच्यते विशेष्यत्वात् क्रियाभिसंबध्यते समासेन वचनाय "तथण विणीपाए रायहाणीए भरहे णाम राया संपेणकालादिग्रहणविधी कालस्वाध्यायादिग्रहणविधिषि चामरंतचकवट्ठी समुप्पञ्जित्था" इत्यादिसूवर्नरतचरित्रं प्रप षया क्रिया चेष्टा स्वशारुप्रसिका इतिकर्तध्यता भवति श्चितं तच परिसमाप्तमित्यर्थः । जं०। स्वरूपपरामर्श, अस्माके इत्येवं रूपा कर्तव्यानां नावः कर्तव्यतोच्यते पो०३ विव० । तोरित्यर्थे,-उत्त। शश (ति) ह-इतिह-अव्य० इति एवं ह किब म्हः। उप जाणाहिमे जायण जीविणोत्ति, सेसावसेसंबजोतवस्सी। देशपरंपरायाम, ययाऽत्र वटे यक इत्युपदेशपरंपरैव न तु जानीतावगच्छत ( मेत्ति) सूत्रत्वात् मां (जायजीविणोत्ति) केनापि दृष्ट्वा तथा कवितमिति तस्य प्रसिछिमात्रता इति याचनेन जीवन प्राणधारणमस्येति याचनजीवनं पार्षत्वादि- होचवृकाः : सि० को. वाच. कारः पठ्यते च" जायणजीविणोत्ति" इतिशब्दः स्वरूप (तिहास-इतिहास-पु. इतिह पारम्परयोपदेश प्रास्ते परामर्शकस्तत एवं स्वरूपं यतश्चैवमतो महामपि ददश्व ऽस्मिन् । पास आधार घा-६ त. वाच. पुराणे,- (इतिहास मिति भावः । कदाचित्कृष्टमेवासौ वावत इति तेषामाशयः पत्रमाणे ) इतिहासः पुराण पंचमो येषां ते तथेति । कल्प० । स्यावत भाह । अथवा जानीत मा याचनजीवितं याचनेन इतिहासः पुराणमुच्यते इति । औप० । पुरुषस्य द्वासप्ततिकजीवनशीनत्वात् हितीयार्थे षष्ठी। पागन्तरे तु प्रथमा । सान्तर्गते कलाविशेषे, कल्प. " धर्मार्थकाममोकाणामुपश्तीत्यस्माकेतोः किमित्याह-शेषा विशेषमुद्धरितस्याप्युरू- देशसमन्वितम् ॥ पूर्ववृत्तकयायुक्तमितिहासं प्रचकते " ।। रितमन्तः प्राप्तमित्यर्थः । अभतां प्रानोतु तपस्वी यतिराको उक्तबकाये पुरावृत्तप्रकाशके भारतादिग्रंथे, ॥धाच। वा । उत्त० १२ अ०॥ इओ(तो) (दो) (एत्तो) इतस्-अव्य० इदम्-तसिन् शादेशः जामिएगे इत्यादिषु इतिशब्दो हेत्वर्थे, स्था० ३ ग०॥ "तो दो तसो पा" प्रा०।२।१६०ति प्राकृतसूत्रेण तो दो प्रकाशने , निदर्शने , प्रकारे , अनुकर्षे , प्रकरणे, स्वरूपे , इत्यादेशौ वैकल्पिकौ । पंचाशके। एसो इति । अस्मादित्यर्थे, सानिध्ये, विवक्कानियमे, मते, प्रत्यक्के, व्यवस्थायाम, परामर्श, वाच० (श्मओ चुतेसु दुइमदुपुमां ) इतः स्थानाच्युतो जन्मा माने, प्रकर्षे, उपक्रमे च । तत्र स्वरूपयोतकता विधा ॥ न्तरं गत इति । सूत्र. १ श्रु. १० अ०॥ (श्म आउखए चुया) " शब्दस्वरूपद्योतकता प्रातिपदिकार्य घोतकता वाक्यार्थ- श्तो मनुष्यजन्मनः सकाशादायुः नये मरणे सति च्युता इति द्योतकताचेति तत्र शब्दस्वरूपद्योतकत्वे तोगेन प्रथमा प्रश्न. १ द्वा० । (एत्तोऽणाभोगमि विपरमवणिज्जो श्मो होइ) "वीरेति मग नाम यस्य वाचि प्रवर्तते" ॥ “प्रत एव पतोचि श्तोऽस्मादाझारुचित्वात प्रज्ञापनीयो नवतीति योगः गवित्याह , नूसत्तायमितीहशमिति” भर्तृहरिः ॥ प्रातिप- पंचा० ३ वृ. ॥श्तः स दैत्यः प्राप्तधीत एवाईति क्षयम् । दिकार्थद्योतफत्वे प्रयमा । "क्रमादमुं नारद इत्यबोधि सः"। “श्तो निषीदेति विसृष्ट चूमिः" ।कुमा.। प्रयुक्तमप्य त्रमितो ( श्त्यादौ ) माघ । बदन्त्यपणात च तां पुराविदः । कृथा स्यात" रघुः । वाच । कुमारसम्नः । वाक्यार्थद्योतकत्वेन प्रयमा । निपातेना-| इखिणिया-इंखिणिका-स्त्री०परनिन्दायाम् । “अबु इंखिणिया निहिते प्रातिपदिकार्थे एव प्रथमाविधानात् । वाक्यस्य उपाविया" इंखिणिया परनिंदा तु शब्दस्यैवकारार्थत्वात् च शक्त्या सक्कणया वा एकार्थबोधकत्याभावेन प्रातिपदि- पापिकैव दोषवत्येव अथवा स्वस्थानावधमस्थाने पातिकेति कत्वानावात् ॥ सत्तायामितीदृशं" भर्तृ० । “भ्रतार्थस्य वृत्तिः। सूत्र०१६०५०। Jain. Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy