SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ आहार निधानराजेन्डः। आहारग पाक्यशेषः ततः का नो हानिरिति चेत् भवति विशेषविवेकः भत्ते पाणे वा परिवासियनविते सप्पादिणा जंघासणेण लामस्ति च शेषाहारजेदपरित्यागः न्यायोपपन्नत्वात् प्रेवापूर्व साविससंमिस्सा मुक्को हवेज्जा तया विसेण वा फसितं हथेनेत्यर्व कुकुट्या पठ्यते अर्द्ध प्रसवाय कल्पत श्त्यपरिणतानां ज्जा तेहिं वासगतेहिं वीर्य निसंत्रं तं पोज्जा। घरकोस्लोवा श्रद्धा च न जायते एवं सामान्यविशेषन्नेदनिरूपणया सुखाच सुत्तेज्जा गिहकोकिन अवयवसंमिस्सेण नुत्तेण पोट्टे किन सेयं सुखश्रमेयं च भवतीति गाथार्थः॥ ३॥ गिहकोश्या संमुजति मुझंगा संमुदि वा परिपायस्थ मुझंगासु तथा चाह-असणंगाहा, असनं पानकं चैव खादिम स्वादिमं महा परिहायति। मेहापरिहाणीए णाणं विराहणा सेसेसु श्रायतया । एवं प्ररूपिते सामान्यविशेषभावनाख्याते तथ्यावया विराहणा परियावणा परियावणादि जाव चरिम पावती धात् श्रधा प्रवर्तते उपकार्थत्वाद्दीयते पाल्यते च सुख वितियपदे आगाढो कारणे निक्खिवतो अदोसो तं च श्मं ॥ मिति गाथार्थः। ४०॥ वितियपदं गेलप्पो,अट्ठाणो मे य उत्तमद्धेय । उपस्कृतसंपन्नादिना आहारचातुर्विध्यम एतेहि कारणांह, जयणाए णिक्खमे निक्खू ॥१॥३॥ चनबिहे आहारे पं० तं० उवक्खरसंपन्ने उबक्खम गिनाणस्स पदं दिर्स अलभते अट्ठाण पावं नाणं असंथरणे दुग्जिक्खे य असंयते उत्तमट्रपाविघ्नस्स असमाहाणे संपन्ने सनावसंपन्ने परिजुसिय संपन्ने ।। तक्षणमनने एवमादिकारणेहिं जयणा ते परिवासेज्जा श्मा उपस्क्रियतेऽनेनेत्युपस्करो हिंग्वादिस्तेन संपन्नो युक्त अपस्क जयणागाहा ॥ रसंपन्नस्तथा उपस्करणमुपस्कृतं पाक इत्यर्थस्तेन संपन्न ओदनकममकादिः उपस्कृतसंपन्नः पागन्तरेण नो नपस्कारसंप सवलपमुहे वा, दद्दरमतणातीअपार-हुंजते । सो हिंग्वादिभिरसंस्कृत प्रोदनादिः । स्वनावेन पार्क विना इंदरजए सरावं, कंटियरवरिंअहेनत्ति ॥१४॥ संपन्नः सिकः द्राकादिः स्वन्नावसंपन्नः ( परिजुसियाति) बामए सवोढं उज्कति अप्पमुहे वा कुममुहादिसु तत्थ बोईं पर्युषितं रात्रिपरिवसनं तेन संपन्नः इरिकादिः यतस्ताःपर्यु चम्मेण घणेण वा चीरेण दहरेति दहरासति सरावादीपिधाणं दातुं संधिमयण सिंपति नगरोण मट्टियाए वा ततो अश्या पिताकानीकृता आम्बरसा नवांत । आहारस्य बौकिका लौकिकोत्तरिकाश्च नेदाः (पिशब्दे बाहे एगंत ति, जत्य चंदरजयं तत्य सिकं एकातुं चेहासे उति, जदि रज्जए उंदरा अवतरति तत्यंतरा सरावं ग्बेति, धक्ष्यंते) पिंमरूपत्वात् तस्य । कंटकाउ कार्य वा कद्दमे उहंमुहा करेंति । एसा उवरिरिक्खा . आहारपरिश्रावणम् । तमिछियस्त वा अहोनूती करेंति परिगणनया चेहा स॥ सूत्रं-जे निक्रवू असणं वा ४ अणागाढे परिसा- ट्रियस्स अहोजती करिज्जति जत्थ पिवालिगनयं तसगायवे परिसावंतं वा साइज्जा ।। १४ ॥ णस्थि रज्जवा मूसहि बिदेण जयं तत्थिमा प्रासयविही । जे निवस्व परिसावियस्स असणं वा तया पमाणं वा ईसिं जूमिमपत्तं, असणं वा विनिणरक्खट्ठा । मुंजप्पमाणं वा विंदुप्पमाणं वा आहारं आहारेइ पमिहनजयकालें, अगीय अंतरं न आपतु ।१५। आहारं वा साइज्जइ ॥ १५ ॥ भूमिए सिं अपत्तं रज्जूए उसारेति आसमं बाहेढा अणअग् नोजने । खाद भक्कणे । पा पाने । स्वद आस्वादने फिरतं ग्वंत्ति किमेवं विज्जति जादि मूसगेण रजनिज्जति पते चतुरो तिमि दो अमायरं वा जे रातो अणागाढेण आगा तो सपाणभायणं पमितं पिण जिजति रस्किय प्रवति पुवा ढं अणागाढं तंमि जो परिवसावेति तस्स चमगुरुं आणाति वरासु य समासु पमिलेहपमजणा कति अगीतगिलाणा विराहणा य भवति श्मा निजत्तिगाहा ।। जत्थ वसहीए, तत्य ग्वति ते वा अगीय-गिलाणा मध्यस्थ ग्वेत्ति । नि०० ११ उ.॥ जे निक्वू असणादि, रातो अणागाणिक्खवेज्जाहि श्राहारप्रतिपादकत्वात् प्रज्ञापनाया अष्याविशे पवे,। सो आणा अणवत्थं मिच्छत्तविराहणं पावे ।१७।। प्रशा० १ पद ॥ (आगाढचातुर्विध्यमागाढशब्द) आहारएसणा-आहारैषणा-स्त्री०-आहारस्य एषणा ग्रहणाद अणागाढे श्मं सुत्तं अणागाढं परिवसावति तस्स य सोहि | | गवेषणादिग्रहणस्तदर्थसूचकत्वादाहारषणा ।मपुष्पिका नाम संजमो य विराहणादोसा य तत्य संजमे श्मा विराधणा ॥ | नि दशवकालिकस्य प्रथमे अध्ययने, दश०१०॥ संमुच्छति तहिं वा, असे आगंतुगावलग्गंति । |आहारओ-आहारतस्- अव्य० व्यप् लोपे कर्मणि पंचमी । परनोपरगममाणा, विसएमेव असणादि ॥ १ ॥ आहारमाश्रित्येत्यर्थे, "आहारओ पंचकवजणेण" आहार असणादिए परिवेसाविते किमिरसगादीपाणा संमुच्छति माश्रित्य पञ्चकं वर्जयन्ति । "बसणं पत्रांमुःकरजीकीरंगोमां असो वा मुछियमसगमकोमपिवीलिगादी पति तक्कोत सं मद्य चेत्येतत्पंचकवर्जनेन मोकं वदन्ति।" सूत्र०११०७०॥ परंपरतो वा भवति तं परिवासिदब्वं मच्चियगपइंगमुसगा आहारग-आहारक- न०-चतुर्दशपूर्वविदाऽऽव्हियते गृह्यते दि तकेंति, मच्छ्यिातो गिहिकोनिया तक्केति, गिहकोश्वगं इत्याहारकमथवा अन्हियन्ते गृह्यन्ते केवलिनः समीपे सूदम मज्जारो तक्केति, मज्जारं साणो तकति, एस तक्केता परंपरओ अहच जायणं परिगशिति तत्थ वि परिगलितं एवं चेव तक्केत्त जीवादयः पदार्या अनेनेत्याहारकम् । अनु०। विशे० । स्था। परंपरओ, अत्र मधुर्वेदोपाख्यानं दृष्टव्यं एसासंजमविराहणा गा।शरीर नैदे, स। बाला तया विसो वा, नंदरपिंमी व पमणसुकं वा ।। अणाहारगशब्दे दंगकमुक्तम् ॥ ओजोयोमप्रक्वेपाहाराणामन्यतमाहारमाहारयतीति पाहाघरकोइलसुत्तेजा पिवीलगा मरणतो णाणं ॥ १५॥ रकः । अनाहारकविलवणे जीवे, कर्म० ॥ चर्तुदशपूर्वविदा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy