SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ माहार अभिधानराजेन्द्रः। श्राहार रूपमशनस्य सव्यंजनस्य तकशाकदिसहितस्थाधारं कुर्यात आहारे एसणं गोयमा ! सइंगाले पाणजोयणे जेणं तथा हौ भागी द्रव्यस्य पानीयस्य षष्ठं तु भागं वायु निग्गंथे वा निग्गयी वा फासुएसणिजं असण पनि प्रविचरणार्थन्यनं कुर्यात् इह कामापेक्कया तया तथा आहारस्य ग्गहेत्ता महया अप्पत्तियकोहकिक्षामं करमाणे आहा प्रमाणं भवति । कालश्च विधा तथा चाहसिओजसिणो साहारणो य, कालो तिहा मुणेयव्यो। रमाहारेइ एस एं गोयमा! सध्मे पाणजोयणे जेणं साहारणमि काले, तत्थाहारे श्मा मत्ता ॥ निग्गंथे वा जाव पमिगहत्ता गुणप्पायणहेउं अपदव्वेणं त्रिधा कालो ज्ञातव्यस्तद्यथा शीत उष्णः साधारणश्च तत्र साई संजोएत्ता आहारमाहारेइ एस णं गोयमा ! संजो तेषु कालेषु मध्ये साधारणे कासे पाहारविषया श्यमनंतरोक्ता यणादोसट्टे पाणजोयणे एपणं गोयमा ! संगानमात्रा प्रमाणम्। स्स समस्स संजोयणादोसहस्स पाएनोयणस्स सीए दवस्स एगा, जत्ता चत्तारि अहव दो पाणी। अढे पत्ते ॥ उसिणे दवस्त दोभि न,तिमि व सेसा उजत्तस्स ॥ (संगालस्सत्ति) चारित्रेन्धनमगारमिवयः करोति भोजनविष शीते अतिशयेन शीतकाले व्यस्य पानीयस्यैको भाग: कल्पनीयश्चत्वारि प्रक्तस्य । मध्यमे तु शीतकाले हौ भागी यरागाग्निःसोऽङ्गार एवोच्यते तेन सह यततेपानकादि तत्सा पानीयस्य कल्पनीयो नयस्तु जागा मक्तस्य । वा शब्दो गारं तस्य ( सधूमस्सत्ति ) चारित्रेन्धनधमहतुत्वामो द्वेमध्यमशीतकाल संसूचनार्थः । तथा उणे मध्यमोष्णकाझे षस्तेन सह यत्पानकादि तत्सधूमं तस्य ( संजोयणादोसाहोनागी व्यस्य पानीयस्य कल्पनीयो शेषास्तु वयो नागाः दुस्सत्ति) संयोजना व्यस्य गुणविशेषार्थ द्रव्यान्तरण जक्तस्य । प्रत्युष्णे च काले प्रयो भागा व्यस्य शेषी द्वी योजनं स श्व दोषस्तेन दुष्टं यत्तत्तथा तस्य (जेति ) नागी नक्तस्य । वा शब्दोऽत्रात्युष्णकालसंसूचनार्थः सर्वत्र विभक्तिपरिणामाद्यमाहारमाहारयन्तीति संबन्धः (मुच्छिच षष्ठो जागो वायुप्रविचरणार्थमुक्तोऽतो मोक्तव्यः । एत्ति) मोहवान् दोषाननिझत्वात ( गिछेत्ति) तद्विशेषाकासंप्रति नागानां स्थिरचरविभागप्रदर्शनार्थमाह । कावान् (गढिएत्ति) तद्गतस्नेहतन्तुभिः संदर्भितः ( अकोएगो दवस्त नागो, अवट्टिनो जोयणं दो जागा॥ वकृति व हाइति वदो दो नागा न एकेके ॥१॥ वयमत्ति) तदेकाग्रतां गतः ( आहारमाहारे त्ति ) नोजनं एको जव्यस्य भगोऽवस्थितो द्वौ नागी भोजनस्य शेषौ करोति ( एसणंति ) एष आहारः साङ्गार पाननोजनम् तो द्वौ नागौ एकैकस्मिन् जक्ते पाने चेत्यर्थः । वईते वा-हीये. (महयाअप्पत्तियंति) महदप्रीतिकमप्रेम (कोहकिलामंति) ते वृक्ष वा व्रजेते हानि वा व्रजेते इत्यर्थः । तया हि । अति क्रोधारक्रमः शरीरायासः क्रोधमोऽतस्तं ( गुणु प्यायणशीतकाले द्वौ नागौ नोजनस्य वर्धते अत्युषणकाले च पानीय हेचंति) रसविशेषोत्पादनायेत्यर्थः ।। न.७ श०१०। स्य । अत्युष्णकाले च द्वौ भागौ भोजनस्य हीयेते अतिशीत उत्तरगुणानधिकृत्याह ।। काले पानीयस्य। मुके सिया जाए न दूसएज्जा । एतदेव स्पष्ट भावयति ॥ अमुच्चिएण जमुववन्नएवा ॥ एत्थ उ तइयचनत्था, दोभियप्रणव ट्ठिया नवे जागा। घितिमं विमुक्केण य पूयणहि । पंचमहो पढमो, विइअोविअवडिया जागा ॥१॥ आहारविषयी तृतीयचतुर्थी नागावनवस्थितौ तौ ह्यतिशी न सिसोयगामी य परिबएज्जा ॥ २३ ।। तकाले नवतोऽत्युषणकाने वन नवतः । तयाऽ यंपानविषयः निक्खम्म गेहान निरावकंखी । पंचमो भागो यश्च वायुप्रविचरणार्थ षष्ठो जागो यौ च प्रयमद्वि कायवि उस्सेज नियाणनिने ॥ तीयावाहारविषयावेतेसर्वेऽपिजागा अवस्थितान कदाचिदपि णो जीवियं णो मरणावकरखी। जवंतीतिजावः। तदेवमुक्तं प्रमाणघ्यम्।पिं०।सूत्र.१श्रु.७अण चरेज जिवाव वझया विमुक्केत्तिवेमि ॥२४॥ "माहारार्थ कर्म कुर्यादनिन्छ, स्यादाहारःप्रासंधारणार्थ ॥ प्राणाधार्यास्तत्त्वजिज्ञासनार्थ, तत्त्वं झेयं येन नूयो ननूयात्"। (सुकेसिया इत्यादि ) उझमोत्पादनैषणाभिः शुद्ध निर्दोष ॥१॥ आचा० अ०३०१॥ स्यात् कदाचिद्याते प्राप्त पिके सति साधू रागद्वषाज्यां न प्रणीताहारजोजनं न युक्तं ब्रह्मचारिण इति (बम्हचेरसमा दूषयेत् । उक्तं च " बायाबीसेसणसं, कमि गहणमि जीव हि) शब्दे॥ नहु चलिओ। इण्हि जह न बिजसि, मुंजतो रागदीसेहिं" स्तोकाहारफलं (पमिकमण ) शब्दे ॥ तत्रापि रागस्य प्राधान्यख्यापनायाह । न मूर्चितोऽमूर्छितः आहारस्यांगारधूमादिदोषाः (अंगारधूमादि ) शब्देषु उक्ता- सकृदपि शोजनाहारलाभे सति गृकिमकुर्वन्नाहारयति । तया अपि संग्रहेणाह॥ नाऽध्युपपन्नस्तमेवाहारंपौनः पुन्येनाननिसषमाणः केवलं संयम अह जंते ! महंगामस्स सधूमस्स संजायणादास यात्रापालनार्थमाहारमाहारयेत् प्रायो विदितवेद्यस्यापि विशि म पाणलोयणस्स के अ? परमत्ते ? गोयमा ! जेणं नि टाहारसन्निधावभिलाषातिरेको जायत इत्यतोऽमुर्वितोऽनध्यु गंथे वा निग्गयी वा फामुएसणिज्ज असणपाण पमि पपन्न इति च प्रतिषेधद्वयमुक्तम् । उक्तं च "नुत्तभोगी पुरा जो वि, गीयत्थो वि य भावियो । संते साहारमासु, सोविगहेत्ता समुच्चिए गिके गढिए अज्कोववाए आहारं । खिप्प तु खुज" ॥ सूत्र.श्रु.१ अ०१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy