SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ (५३९) अभिधानराजेन्द्रः । आहार कृता तथा अभवसिद्धिकेऽपि कर्तव्या । उभयत्रापि एकवचने न भगसंख्यायास्सर्वत्रापि समानत्वात् । तथा चाह । श्रनवसिद्धिए एवं चैव । अभवसिद्धिकोऽपि नवसिफिक व एकवचने बहुवचनेन वक्तव्यमिति यस्तु न भवि नाप्यभवसिद्धिः स सिः स हि नवसिकिको न भवति नवातीतत्वात् अभवसिस्किस्तु रूढ्या यस्सि डिगमनयोग्यो न भवति स उच्यते ततो नवसिकिकोऽपि न भवति सि प्राप्तत्वात् । तथाच सति नोजवसिद्धिकाना अनवसिद्धि कवचितायां द्वे एव पदे । तद्यथा । जीवपदं सिद्धपदञ्च च जयत्राप्येकवचने एक एव नंगो नाहारक इति बहुवचने ऽप्येक एवानाहारक इति ॥ # संहिधारम् * ॥ सभी जंते! जीवे कि आहारए अनाहारए ? गोप मा ! सिय आहारए सिय अणाहारए । एवं जाव बेमा शिए नवरं । एििदयविगसिंदिया न पुच्छति । सभीणं जंते ! जीना कि आहारणा प्रणाहारगा गोयमा ! जीवादिओ जिंगो जाव बेमाणिया ॥ (सभी अंत !) श्यादि । प्रसू सुगम निर्वाचनसूत्रमाह । गोयमेत्यादि । विग्रहगत्या ऽनाहारकः शेषकालमाहारकः । ननु संही समनस्तु उच्यते विग्रहगतौ च मनो नास्ति ततः कथं संज्ञी समनाहारको बज्यते उच्यते इह विप्रहगत्वापोऽपि संययुष्माही व्यते यथा नारका युष्कवेदनाभर न दोषः । एवमित्यादि । एवंमुपदर्शनेन प्रकारेण तान्यामानिक वैमानिकसू न वरं मेकेन्द्रियावकलेन्द्रिया न प्रष्टव्याः । किमुक्तं भवति तद्विषय सर्वथा न कम्यं तेषाममनस्कतया संहित्वायोगातू बहुत जीवपत्रे नैरधिकादिपदेषु च प्रत्येक सर्वमङ्गतया सर्वेऽपि ताद्भवेपुरा द्वारका १ अथ essहारकाश्च अनाहारकश्च २अथवाऽऽहारकाश्च अनाहारकाश्च ३ तथाचाह । " जीवाश्ओ तियनङ्गो जाव वेमानिया" इति ॥ तंत्र सामान्यतो जीवपदे प्रथम सकलोपेक्षा संहि नोत्तराभावात् द्वितीय एक हिन इगत्याने तृतीयनंगे बहुषु संकिषु विग्रहगत्यापन्नेषु एवं नैरयिका दिपयपि मंगनावना काय " असं शिद्वारम् ॥ I सभी जेते जीवे किं आहारए अणाहारए ? गोयमा ! सिय आहारए सिय अणाहारए एवं रइए जात्र बाणमंतरे नपरे जोइसियवेमाणिया न पुति । सन्नीणं नंते ! जीवा किं आहारगा प्रणाहा रंगा ? गोयमा ! आहारगा वि अलाहारगा वि एगो जंगो असन्नीनं जेते! रश्या कि आहारमा प्र हारगा ? गोयमा ! आहारगा वा अणाहारगा वा हवा अहारए य प्राणाहारए य अहवा आहारए य अणाहारगाय । अवा आहारगा य प्रणाहारए य । अहना आहारगाव प्रणाहारगा य एवं एते उजंगा एवं जाव यणियकुमारा, एगिं दियेमु अजंगकं बेइंदिय जाव पंचिंदियतिरिक्खजोगिएसु तियजंगो मणुस्वाणमतरेसु बजेगा नो सन्नी जो असन्नीदं जंते जीने कि आहारए Jain Education International माहार ' णाहारए ? गोयमा ! सिय आहारए सिय प्रणाहारए एवं मवि सिके भशाहारए पु नो सन्नी नो असन्नी जीवा आहारगा विणाहारगावि मस्से तिवरंगो सिका अनाहारगा ।। ( असन्नीणं भंते! इत्यादि ) अत्रापि विग्रहगतावनाहारकः शेषका समाहारकः ( एवं जाव वाणमंतरे शत ) एवं सामायतो जीवपद्श्व चतुर्विंशतिक्रमेण ता यावद्वानव्यन्तरो धानत्र्यंतर विषयसूत्रं । अथ नैरयिका जव नपतयो वानव्यन्तराश्च कथमसंज्ञिना येनासंज्ञिसूत्रे तेऽपि पठ्यंत इति उच्यते । छह नैरथिका जवनपतयो व्यन्तराश्च संज्ञिज्योऽप्युत्पद्यन्ते । संहिज्योऽपि असंशिज्यश्चोत्पद्यमाना संज्ञिन इति व्यवन्दियन्ते । संहिज्य उत्पद्यमानाः संझिनततो हिप से उप्रकारेण पश्यन्ते । ज्योतिष्कमा निकास्तु संहिज्य एवोत्पद्यन्ते । नासंविज्यः असंज्ञित्वव्यव हाराजावादिह ते न पठ्यन्ते । तथाचाह । " जोइसियवेमाणिया न पुच्छिज्जांत” किमुक्तं जवति । तद्विषयसूत्रं न वक्तव्यं तेषामत्वाभावादिति बहुवचनचिन्तायां सामान्यतो जीवपदे एक एव जंगस्तयथा आहारका अपि अनाहारका अपि प्रतिसमय मेकेन्द्रियाणामनन्तानां विग्रद्गत्यापन्नानामतएवानाहारकाणां सदैव वज्यमानतयाहारकपदेऽपि सर्वदा बहुवचननावात् । नैरयिकपदे षरुगाः । तत्र प्रथमो भंग आहारका इति श्रयं च जंगो यदाऽन्यो संज्ञी नारक उत्पद्यमानो विगत्यापन न लभ्यते । पूर्वोत्पन्नस्त्वसंज्ञिनः । सर्वेऽप्या हारका जातास्तदा बज्यन्ते । द्वितीयोऽनाहारक इति एष यदा पूर्वोत्त्रोऽसंही नारक एकोऽपि न विद्यते । उत्पद्यमानास्तु विगत्यापन बढ्यो सन्ते तदा विज्ञेयः । तृतीय आहारकश्च अनाहारकश्च द्वित्वेऽपि प्राकृते बहुवचन चिन्तायामेोऽपि नंगरसमीचीन इत्युपन्यस्तः । तत्र यदा चिरका सोत्पन्नएको संही नारको विद्यते। अधुनोत्पद्यमानोऽपि विप्रगत्यापन पकस्तदायं भंगः चतुर्थः आहारकचानाहार एकश्विरकालोपत्रे एकस्मिन्नसंज्ञिनि नारके विद्यमाने बहुधुनोत्पद्यमानेषु असंक्षिषु विग्रहगत्यापन्नेषु द्रष्टव्यः पंथम आहारकाधानाहारकार्य विरका बहु संक्षिषु नारकेषु अधुनोत्पद्यमाने विग्रहगत्यापन्ने एकस्मि नसंज्ञिनि विज्ञेयः । षष्ठः आहारकाश्चानाहारकाञ्चषु बहुषु विरात्पद्यमानेषु चाशिषु वेदितव्यः । एवमेते पगा एवमुपदर्शितेन प्रकारेण एते षरूभंगा स्तद्यथा । आहारकपदस्य केवलस्य बहुवचनेनैकः । १ । अनाहारकपदस्य केवलस्य बहुवचनेन द्वितीयः । २। आहारकपदस्यामादारकपदस्य च युगपायायेकमेकवचनेन तृतीयः । ३ । आहारकपदस्यैकवचनेन अनाहारकपदस्य बहुवचनेन चतुर्थः || ४ || आहारकपदस्य बहुवचनेन श्रनाहारकपदस्यैकवचनेन पञ्चमः ॥ ५ ॥ जयत्रापि बहुवचनेन षष्ठः ॥ ६ ॥ शेषास्तु जंगा न सम्भवन्ति । बहुवचनचिन्तायाः प्रक्रान्तस्वात्। ते च गा असुरकुमारादिष्यपि स्तनितकुमारप व्यसनेषु वेदास्तथा वाद एवं जाव पनियकुमारा एर्गिदिपसु अनंगमिति ” एकेन्द्रियेषु पृश्चिव्यतेजोवायुवनस्पतिरूपेष्वभंगकं जंगकाभावः । एक एव जंग इत्यर्छुः । सचाऽयं आहारका अपि अनाहारका अपि । तत्राहारका बहवः सुप्रसिका अनाहारका अपि प्रतिसमयं पृथिव्य 66 For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy