SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ माहार अभिधानराजेन्द्रः। पाहार दिवसेऽतिकान्ते इत्यर्थः । नूयो जघन्येनाहारार्थः । समुत्प- परिणमंति । एवं जाव वणस्सइकाइया। बेइंदियाणं जंते ! चते । एतच्च दशवर्षसहानायुषां प्रतिपत्तन्यमुत्कर्षतः साति आहारट्ठी? हंता गोयमा आहारट्ठी। बेदियाणं नंते ! रेके अत्यधिके वर्षसहनेऽतिक्रांते । एतच सागरोपमायुषा. मवसेयं ॥ केवकालस्स आहारह समुप्पज्जइ जहा ऐरक्ष्याणं न असुरकुमाराणं नंते ! किमाहारमाहारयंति ? गोयमा ! वरं तत्थणं जेसे आनोगनिव्वात्तिए सेणं असंखेज्जसमए दव्यत्रो अणतप्पएसियाई खेतो असंखेजपएसोगा अंतो मुहुत्तिए आहारहे समुप्पज्जा सेसं जहा पुढविहाई कालो अन्नयररियाई नावओ वनमंताई गंधर्म काझ्याणं जाव पाहच्च नीससंति नवरं नियमा दिसिं ताई रसमंताई फासमंताई जाव नियमा। नहिसिं आहा येइंदियाणं पुच्छा जे पोग्गले पक्खेवाहारत्ताए गएहंति रंति ओसन कारणं पमुच्च वनो हानिदसुकिदाई। तेणं तेसिं पोग्गलाणं कश्नागं आहारति । कइजागं प्रासागंधओ सुरनिगंधाई, रसओ अंबिलमधुराई, फासो यति । एवं जहा नेरइयाणं । बेइंदिया णं नंते ! जे पोग्गले मउयनहणिधुएहाई, तेसिं पोराणं वनगुणं गंधगुणे फास आहारत्ताए गिएहति । तेसिं किं सव्वे आहारंति । बेइंगुणे जाव इच्चियत्ताए अनिझियत्ताए जहत्ताए नो दियाएं दुविहे आहारे पएणते । तंजहा । सोम आहारे य पक्खेवाहारे योजे पोग्गले सोमबाहारत्ताए गिएहति अहत्ताए मुहत्ताए नो उहत्ताए एतसिं तुज्जो २५ ते सव्वे अपरिसेसे आहारंति । जे पोग्गले पखवाहाररिणमंति * यथा चासुरकुमाराणां सूत्रमुक्तं । तथा नाग ताए गएहति तेसिं असंखेजइनागमाहारांति अणेगाई कुमारादीनामपि स्तनितकुमारपर्यवसानानांवक्तव्यत्र चणं जागसहस्साई अफासाइज्जमाणाणं अणास्साजवरमाजोगनिवर्त्तिताहारार्य चिन्तायामुत्कर्षानिधानानुसा रेण * "नकोसणं दिवसपुहुत्तस्स आहारट्ठे समुप्पज्जइ"* माणाणं विछसमागच्छति ॥ प्रा. पद २० ॥ इति वक्तव्यं । एतच्च पल्योपमासंख्येयनागापुषां तदधि टी० (पुढधिकाश्याणं भंते! इत्यादि) सर्व पूर्ववदसुरकु मारवज्ञावनीयं नवरं (निव्वाघापणं गहिसिमित्यादि) व्याकायुषां चावसेयं । शेषं तथैव । तथा चाह । एवं जाव घातो नाम अझोकाकाशेन प्रतिस्खननं व्याघातस्तस्याजावोथपियकुमाराणमित्यादि ।। निर्व्याघातः।"शब्दे यथावदव्ययपूर्वपदार्थनित्यमव्ययीभाव" सम्प्रति पृथिवीकायिकानामेतान्सप्ताधिकारान् चिंतयितुका- श्त्यव्ययीभावस्तेन वा तृतीयायामिति विकल्पेन आम्विधानाम आह । पृथ्वीकायिकानाम् ॥ त्पक्केऽत्राम नावः । नियमादवश्यतया पादशि व्यवस्थितानि पुढवीकाइयाणं ते!आहारही हंता आहारट्ठी। पुढवि पज्यो दिग्न्य आगतानि च्याएयाहारयंतीति नावः । काश्याणं नंते ! केवकालस्स आहारट्टे समुप्पज्जा । व्याघातम्पुनः प्रतीत्य लोकनिष्कुटादौस्यात्कदाचित् । त्रिदिशि तिसृज्यो दिग्न्य आगतानि कदाचिञ्चतुर्दिगन्यः कदाचिगोयमा! अणुसमयं अविरहिए आहारढे समुप्पज्जइ । त्पञ्चदिग्न्यः । कात्र जावनेति चेपुच्यते । इह लोकनिष्कुटे पुढविकाश्याणं ते! किमाहारमाहारंति । एवं जहा। पर्यंताधस्त्यप्रतराग्निकोणावस्थितो यदा पृथिवीकायिको धर्तणेरइयाणं जाव ताईते कइदिसि आहारे निव्वाघाए ते तदा तस्याधस्तादलोकेन व्याप्तत्वादधोदिक पुद्रनाभावः । बदिसि वाघायं पमुच सिय तिदिसिं सिय चनादिसिं आग्नेयकोणावस्थितत्वात्पूर्वदिक पुनसाभावो दकिणदिकपुसिय पंचदिसिं नवरं उसकारणं न जाइ । वमओ द्गलानावश्च । एवमधः पूर्वदकिणरूपाणं तिसृणां दिशाम लोकेन व्यापन्नता अपास्य याः परिशिष्टा उर्धा अपरा उत्तरा काझनीललोहियहानिदसुकिल्लाई, गंधओ मुब्जिगंध च दिए व्याहता वर्तते तत आगतान्पुरानाहारयन्ति यदा मुन्जिगंधाई, रसओ तित्तरसकम्यकसायअंबिझमहुराई, पुनस्स एव पृथिवीकायिकः पश्चिमां दिशममुश्चन् वर्तते तदा फासओ करकमफासगरुयलहुयसीतसिणाणकयुक्खा पूर्वा दिगन्याधिका जाता। देव दिशौ दक्षिणाधस्त्यरूपे असो इं, तेर्सि पोराणा वनगुणा । सेसं जहा । नेरइयाणं केन व्याहृते शति स चतुर्दिगागतान्पुनसानाहारयति । यदा पुनरूज़ हितीयादिप्रतरगतपश्चिमदिगवनम्ब्य तिष्ठति तदा जाव आहच्च नीससंति पुढविकाइयाणं जंते ! जे पोग्गले अधस्त्याप दिगन्यधिका लभते केवलदविणैवैका पर्यन्तआहारत्ताए गएहति। तेसिणंजते ! पोग्गनेणं सेयालास वर्तिनी अझोकेनव्याहतेति पञ्चदिगागतान्पुद्रलानाहारयन्तीति कतिजाग आहारति। कातिनागं प्रासायति ? गोयमा !अ शेषं सूत्रं समस्तमपि पूर्ववद्भणयिं यस्तुविशेषस्तमुपदसंखज्जाइनागं श्राहारंति अणतनागं ासायन्ति पुढ र्शयति (न वरमुसन्नकारणं न हव इत्यादि ) सुगमं ( फा सिदियवेमायत्ताए शति) विषममात्रा विमात्रा सस्यानावो विकाइयाण ते!जे पुग्गले अाहारत्ताए गएंहात तेकि सव्वे विमात्रता तया श्टानिष्टा नानाजेदतयेति जावो न तु यथा श्राहारंति नो सब्बे आहारंति जहेव णेरया तहेव । पुढ- नारकाणामेकान्ता गुनतया सुराणां च शुन्नतयैवेति । एवं जाव विकाझ्याणं जंते ! जे पोग्गझे आहारत्ताए गएहंति वणस्सश्काश्याणंति । यथा पृथिवीकायिकानां सूत्रमुक्तमेवतेणं तेसिं पोग्गलाणं कीसत्ताए जुज्जो जुज्जो परिण मप्तेजोवायुवनस्पतीनामपि नणनीयं । सर्वेषामपि सकसयो कन्यापितया विशेषान्नावात् (बेदियाएं नंते ! इत्यादि) मंति ? गोयमा फासिदियवेमाणियत्ताए तेसिनुज्जो । सुगम नवरं। (लोमाहारे पक्खेवाहारेयत्ति) सोम्न आहारा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy